समाचारं

प्रथम सामान्य विश्वविद्यालय liangxiang परिसर द्वितीय चरण सार्वजनिक योजना एवं कार्यान्वयन योजना

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगनगरपालिकायोजना प्राकृतिकसंसाधनआयोगस्य वेबसाइट् अद्यैव "राजधानीसामान्यविश्वविद्यालयस्य लिआङ्गक्सियाङ्गपरिसरनियोजनस्य व्यापककार्यन्वयनयोजनायाः" घोषणां कृतवती ज्ञातं यत् योजनायां प्रथमसामान्यविश्वविद्यालयस्य लिआङ्गक्सियाङ्गपरिसरस्य द्वितीयचरणपरियोजना अन्तर्भवति, यस्य भूमिअध्ययनक्षेत्रं प्रायः ५०.९६ हेक्टेयरं भवति, उच्चशिक्षासंस्थाभिः उपयुज्यमानभूमिषु कुलनिर्माणपरिमाणं च प्रायः ४१५,७०० वर्गमीटर् अस्ति यदि जनसमूहस्य किमपि टिप्पणी वा सुझावः वा अस्ति तर्हि ते अस्याः जालपुटस्य माध्यमेन प्रतिक्रियां दातुं शक्नुवन्ति।
सार्वजनिकसूचनाः दर्शयति यत् नियोजितभूमिः फाङ्गशान्-मण्डलस्य लिआङ्गक्सियाङ्ग-समूहे स्थिता अस्ति, यस्य सीमां पूर्वदिशि चाङ्ग्यु दक्षिणमार्गेण, दक्षिणदिशि बैयाङ्गपूर्वमार्गेण, पश्चिमदिशि ज़ुएयुआन् दक्षिणमार्गेण, उत्तरदिशि झिक्सिङ्गपश्चिममार्गेण च स्थिता अस्ति liangxiang विश्वविद्यालयस्य मुख्यपरिसरस्य दक्षिणपूर्वकोणे . परियोजनाभूमिस्य शोधक्षेत्रं प्रायः ५०.९६ हेक्टेर् अस्ति, यत्र ५.१३ हेक्टेर् उद्यानहरिद्रास्थानं, महाविद्यालयानाम् विश्वविद्यालयानाञ्च कृते ४५.८३ हेक्टेर् भूमिः च अस्ति महाविद्यालयैः विश्वविद्यालयैः च प्रयुक्तस्य भूमिस्य कुलनिर्माणपरिमाणं प्रायः ४१५,७०० वर्गमीटर्, भवनघनत्वं ३०%, हरितस्थानस्य दरः ३५%, तलक्षेत्रस्य अनुपातः ०.९१ च अस्ति परियोजनाभूमौ भवनस्य ऊर्ध्वतासीमा ३६ मीटर् अस्ति, स्थानीय उच्चबिन्दवः च ४५ मीटर् अधिकं न भवेयुः ।
संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे आरभ्य कैपिटल नॉर्मल् विश्वविद्यालयेन आधिकारिकतया स्वस्य नूतनं लिआङ्गक्सियाङ्ग परिसरं उद्घाटितम् अस्ति यत् अधिकांशः प्रथमवर्षस्य छात्राः एकवर्षं यावत् अध्ययनार्थं लिआङ्गक्सियाङ्ग परिसरं गन्तुं प्रवृत्ताः सन्ति, ततः द्वितीयवर्षं यावत् वेस्ट् थर्ड रिंग रोड् परिसरं प्रति प्रत्यागन्तुं प्रवृत्ताः सन्ति वर्ष।
तदतिरिक्तं फाङ्गशानमण्डलं "उद्यानशैलीविश्वविद्यालयनगरं" निर्मास्यति यस्य कुलपरियोजनाक्षेत्रं प्रायः २,००,००० वर्गमीटर् भविष्यति, यत्र लिआङ्गक्सियाङ्गविश्वविद्यालयनगरं चाङ्गयाङ्गक्षेत्रं च सम्मिलितं भविष्यति "उद्यानशैल्या विश्वविद्यालयनगरम्" विशेषतायुक्तस्य हरितमार्गव्यवस्थायाः समाप्तेः अनन्तरं तथा च फाङ्गशान-न्यू-नगरस्य केन्द्रीयक्षेत्रे समग्र-हरितमार्गजालस्य समाप्तेः अनन्तरं, एतत् ५ विश्वविद्यालयान्, ९ मेट्रोस्थानकान्, ५ व्यापारजिल्हान् च संयोजयिष्यति, २० यावत् विकिरणं करिष्यति च रेखायाः पार्श्वे महत्त्वपूर्णानि उद्यानानि वुडलैण्ड्-हरितस्थानानि च, अधिकं प्रवर्धनं liangxiang विश्वविद्यालयं एकं पारिस्थितिकव्यवस्थां निर्माति यत् नीलवर्णं हरितं च परस्परं बुनति तथा च नगरीयहरिद्राम् एकीकृत्य।
प्रतिवेदन/प्रतिक्रिया