समाचारं

१० वर्षाणाम् अनन्तरं राज्यपरिषद् बीमा उद्योगस्य सुधारस्य विकासस्य च शीर्षस्तरीययोजनां प्रकाशितवती अस्ति काः नवीनाः अभिव्यक्तिः संकेताः च सन्ति?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० वर्षाणाम् अनन्तरं पुनः बीमा-उद्योगस्य शीर्ष-स्तरीयं डिजाइनं प्रकाशितम् अस्ति ।
११ सितम्बर् दिनाङ्के राज्यपरिषद् "बीमा-उद्योगस्य उच्चगुणवत्ता-विकासस्य प्रवर्धनार्थं पर्यवेक्षणस्य सुदृढीकरणस्य जोखिमनिवारणस्य च अनेकाः मताः" (अतः परं "अतः परं "कतिपयमताः" इति उच्यन्ते) जारीकृतवती पूर्वं प्रधानमन्त्री ली किआङ्गः ३० अगस्तदिनाङ्के राज्यपरिषदः कार्यकारीसभायाः अध्यक्षतां कृतवान् यत् बीमा उद्योगस्य उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनविषये अनेकमतानाम् अध्ययनं कृतवान्
उद्योगस्य अन्तःस्थजनाः द पेपर इत्यस्मै अवदन् यत् राज्यपरिषद् द्विवारं बीमाउद्योगे सुधारं गभीरं कर्तुं वा बीमाउद्योगस्य विकासं त्वरयितुं वा अनेकानि मतं निर्गतवती अस्ति।इदं "कतिपयमतम्" मुख्यतया पर्यवेक्षणस्य सुदृढीकरणस्य, जोखिमनिवारणस्य, बीमा-उद्योगस्य उच्चगुणवत्ता-विकासस्य च त्रयाणां केन्द्रीयकार्यस्य विषये केन्द्रितं भवति, आगामिषु ५ मध्ये मम देशस्य बीमा-उद्योगस्य सुधारस्य विकासस्य च व्यवस्थितयोजनां व्यवस्थां च करोति -१० वर्ष।
चीनस्य जनबीमाकम्पन्योः प्रभारी सम्बद्धः व्यक्तिः अवदत् यत् यथा चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे सुधारं अधिकं व्यापकरूपेण गभीरं भवति तथा च सुधारस्य परिनियोजनं त्वरयति तथा राज्यपरिषद् आधिकारिकतया प्रचारविषये अनेकानि मतं जारीकृतवती बीमा-उद्योगस्य उच्च-गुणवत्ता-विकासः, यः बीमा-उद्योगस्य आर्थिक-आघात-शोषकं अधिकतया क्रीडितुं साहाय्यं करिष्यति तथा च सामाजिक-स्थिरीकरणस्य रूपेण कार्यं कर्तुं चीन-शैल्याः आधुनिकीकरणस्य सेवां च कर्तुं महत् महत्त्वं वर्तते।
"अनेकमताः" स्पष्टयन्ति यत् २०२९ तमवर्षपर्यन्तं बीमा-उद्योगस्य कृते उच्चगुणवत्तायुक्तं विकासरूपरेखा प्रारम्भे निरन्तरं विस्तारितं कवरेजं, अधिकाधिकं व्यापकं संरक्षणं, सेवासु निरन्तरं सुधारं, स्थिरं संतुलितं च सम्पत्तिविनियोगं, पर्याप्तं सॉल्वेन्सी, तथा च ध्वनिः च... प्रभावी शासनं आन्तरिकनियन्त्रणं च। बीमानियामकव्यवस्था अधिका पूर्णा अभवत्, नियामकक्षमतायां प्रभावशीलतायां च महती उन्नतिः अभवत् । २०३५ तमे वर्षे बीमा-उद्योगस्य कृते मूलतः सम्पूर्ण-विपण्य-व्यवस्था, समृद्ध-विविध-उत्पाद-सेवा, वैज्ञानिक-प्रभावी-परिवेक्षणेन, सशक्त-अन्तर्राष्ट्रीय-प्रतिस्पर्धायाः च सह नूतनः परिदृश्यः निर्मितः भविष्यति
सामान्यतया, "कतिपयमताः" बीमाबाजारप्रवेशस्य सख्तं नियन्त्रणं, बीमासंस्थानां सख्तं निरन्तरनिरीक्षणं, बीमाउल्लङ्घनस्य गम्भीरं सुधारणं, बीमाउद्योगस्य जोखिमानां प्रभावी व्यवस्थितं च निवारणं निराकरणं च, बीमाउद्योगस्य जनानां सेवां कर्तुं क्षमतायां सुधारः च आवश्यकाः सन्ति आजीविका यथार्थ अर्थव्यवस्थायाः सेवायां बीमा उद्योगस्य गुणवत्तायां दक्षतायां च सुधारं कर्तुं, बीमा उद्योगस्य सुधारं उद्घाटनं च गभीरं कर्तुं, बीमा उद्योगस्य स्थायिविकासक्षमतां वर्धयितुं, नीतिसमन्वयं सुदृढं कर्तुं च उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं बीमा उद्योग।
उद्योगस्य अन्तःस्थजनाः द पेपर इत्यस्मै अवदन् यत् -"अनेकमताः" बीमायाः कार्याणि प्रभावाणि च पूर्णं क्रीडां दातुं आवश्यकतां बोधयन्ति, प्रथमवारं च बीमाउद्योगस्य कार्याणि स्थितिं च नूतनं अभिव्यक्तिं ददति।
"अनेकमताः" दर्शयन्ति यत् पर्यवेक्षणस्य सुदृढीकरणे, जोखिमनिवारणे, उच्चगुणवत्तायुक्तविकासस्य च प्रवर्धने केन्द्रीकरणं आवश्यकम् अस्ति, तथा च आर्थिकआघातशोषकस्य सामाजिकस्थिरीकरणस्य च रूपेण बीमाउद्योगस्य कार्याणि पूर्णं क्रीडां दातुं आवश्यकम् अस्ति। बीमा उद्योगेन स्वस्य मुख्यव्यापारे ध्यानं दातव्यं, उपभोक्तृणां वैधअधिकारस्य हितस्य च रक्षणं करणीयम्, तथा च जीवनबीमायाः परिवारसंरक्षणस्य धनविरासतकार्यस्य च जनानां वर्धमानानाम् आवश्यकतानां उत्तमरीत्या पूर्तिः करणीयः तया जनानां विविधपेंशनसुरक्षायाः सीमापारवित्तीयनियोजनस्य च आवश्यकताः पूर्यन्ते।
प्रमुखक्षेत्रेषु सुधारं निरन्तरं गभीरं कर्तुं "कतिपयमताः" उत्पादरूपान्तरणं प्रवर्धयितुं तथा च फ्लोटिंग् आयबीमायाः विकासस्य समर्थनं कर्तुं प्रस्तावन्ति तथा च नवीन ऊर्जावाहनव्यापारिकबीमायाः व्यापकसुधारं गभीरं कर्तुं यथा ध्यानं ददति बहुस्तरीयकृषिबीमा तथा कृषिबीमाप्रवर्धनं कवरेजस्य विस्तारं, उत्पादं योजयितुं, बोलीं वर्धयितुं, दावानां निपटनं च समये एव मानकीकृत्य देयताबीमे तथा गृहसम्पत्त्याः बीमा इत्यादिषु नवीनतानां अन्वेषणं करणीयम्
उद्योगस्य अन्तःस्थैः तत् सूचितम्"कतिपयमताः" प्रथमवारं प्लवमान-आयबीमायाः विकासं प्रस्तावितवन्तः, तथा च भविष्ये प्लवमान-आय-बीमे परिवर्तनार्थं उद्योगस्य मार्गदर्शनं करोति, यस्मिन् वास्तवतः सहभागी-बीमा, सार्वभौमिक-बीमा इत्यादीनि प्लवमान-आय-बीमा अन्तर्भवति नियामकप्राधिकारिणः सर्वदा बीमाउद्योगस्य रक्षणं प्रति प्रत्यागन्तुं तस्य मुख्यव्यापारे ध्यानं च प्रवर्धयितुं बलं दत्तवन्तः, अनेके परिणामाः च प्राप्तवन्तः परन्तु सुरक्षायाः अर्थः किम् इति विषये उद्योगस्य सर्वदा भिन्नाः अवगमनाः आसन् । केषाञ्चन जनानां एकपक्षीयः अवगमनं भवति यत् सहभागी बीमा सार्वभौमिकबीमा च मुख्यव्यापारात् बीमासंरक्षणस्य उत्पत्तितः च व्यभिचरति वस्तुतः एते प्रकाराः बीमाः सर्वप्रथमं बीमासंरक्षणयुक्ताः बीमाउत्पादाः सन्ति, ते च प्लवमान-आयः अपि सन्ति बीमा उत्पादों।
"अनेकमताः" प्रस्तावन्ति यत् एतादृशी विकासदिशा उद्योगस्य वर्तमानविकासपदे अपि आधारिता अस्ति, विशेषतः द्रुतगतिना क्षयस्य सन्दर्भे उद्योगस्य उच्चगुणवत्तायुक्तविकासाय अपि काश्चन स्पष्टाः दिशाः प्रदत्ताः सन्ति विगतवर्षद्वये व्याजदरेषु ।” इति एकः उद्योगस्य अन्तःस्थः अवदत् ।
बीमानिधिनां भविष्ये उपयोगस्य विषये "अनेकमताः" अपि प्रस्तावितवन्तः यत् बीमानिधिनां दीर्घकालीननिवेशलाभान् क्रीडायां आनेतव्यम् इति वास्तविक धैर्यपूर्णपुञ्जस्य संवर्धनं कुर्वन्तु तथा च धनस्य, पूंजीस्य, सम्पत्तिस्य च सद्गुणं चक्रं प्रवर्धयन्तु। नूतनानां उत्पादकशक्तीनां विकासस्य सेवायै सामरिक-उदयमान-उद्योगेषु, उन्नत-निर्माण-क्षेत्रे, नवीन-अन्तर्गत-संरचना-आदिक्षेत्रेषु निवेशं वर्धयितुं। प्रौद्योगिकी-नवाचारस्य, उद्यमशीलता-निवेशस्य, ग्रामीण-पुनरुत्थानस्य, हरित-कम्-कार्बन-उद्योगानाम् विकासाय च समर्थनं प्रदातुं बीमानिधिं मार्गदर्शनं कुर्वन्तु।
तदतिरिक्तं "कतिपयमताः" विभिन्नप्रकारस्य बीमाकम्पनीनां भविष्यविकासाय दिशां अपि सूचयन्ति, यत्र बृहत् बीमासंस्थानां उत्तमं सशक्तं च भवितुं समर्थनं, लघुमध्यम-आकारस्य बीमाकम्पनीनां विशेष-विशेष-सञ्चालनानां विकासाय मार्गदर्शनं, तथा बीमासंपत्तिप्रबन्धनकम्पनीनां दीर्घकालीननिधिषु प्रबन्धनक्षमतासु सुधारः, बीमामध्यस्थानां मानकीकृतगुणवत्ताविकासं प्रवर्धयितुं, उत्पाद, सेवा, प्रौद्योगिकीनवाचारं च वर्धयितुं पुनर्बीमाकम्पनीनां प्रवर्धनम्।
नीतिसमन्वयस्य दृष्ट्या "कतिपयमतानाम्" आवश्यकता अस्ति यत् केन्द्रीयस्थानीयसमन्वयकार्यतन्त्रेषु सुधारः करणीयः, स्थूलनीतिसमन्वयः सुदृढः भवेत्, अन्तरमन्त्रालयसमन्वयः, सम्बद्धता च गहनः भवेत्, सशक्तराजनीतियुक्ता नियामकलोहसेना च , दृढक्षमता, दृढकार्यशैली च निर्मातव्या।
यथा, बीमाक्षेत्रे कानूनस्य शासनस्य निर्माणं प्रवर्धयितुं आवश्यकं भवति, कानूनानां नियमानाञ्च उल्लङ्घनस्य विषये संयुक्तदमनं तीव्रं कर्तुं तथा च अनुशासनस्य तथा च कानूनस्य विषये द्विपक्षीयसूचनातन्त्रस्य सुधारः; कानूनानां नियमानाञ्च प्रमुखाः उल्लङ्घनानि, तथा च प्रकरणान्तरणस्य तीव्रताम् वर्धयिष्यामः, जोखिमप्रबन्धनस्य अन्यपक्षेषु च वयं न्यायिकप्रवर्तनस्य केन्द्रीकृतक्षेत्रस्य च भूमिकां प्रवर्धयिष्यामः।
द पेपर रिपोर्टर हू ज़िटिङ्ग्, टेङ्ग हान च
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया