समाचारं

निङ्गडे युगस्य जियांग्क्सी लिथियम खानि उत्पादनं स्थगयति, प्रभावः द्रष्टव्यः अस्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जियांग्सी-प्रान्तस्य यिचुन्-नगरे स्थितेन लिथियम-खनन-संयंत्रेण उत्पादनं स्थगितम्, येन सत्रस्य कालखण्डे लिथियम-उद्योगस्य भण्डारः उल्लासः जातः

११ सितम्बर् दिनाङ्के अपराह्णे catl इत्यनेन china business news इत्यस्मै प्रतिक्रिया दत्ता यत् हाले लिथियमकार्बोनेट् मार्केट् इत्यस्य स्थितिः आधारीकृत्य कम्पनी यिचुन् इत्यत्र स्वस्य लिथियम कार्बोनेट् उत्पादनव्यवस्थां समायोजयितुं योजनां करोति।

दिनस्य समापनपर्यन्तं catl २.९८%, तियानकी लिथियम (002466.sz) १४% अधिकं वृद्धिः, ganfeng lithium (002460.sz) द्वयोः अपि दैनिकसीमाः प्राप्ताः; )। न बहुकालपूर्वं अनुबन्धः ७०,००० युआन्/टन-अङ्कात् अधः पतितः ।

उद्योगस्य अन्तःस्थजनाः चीन बिजनेस न्यूज इत्यस्मै अवदन् यत् लिथियमकार्बोनेट् इत्यस्य स्पॉट् मूल्यं निरन्तरं न्यूनं भवति, तथा च केचन अ-एकीकृताः लिथियम-कम्पनयः व्यय-विपर्ययस्य कारणेन उत्पादनं न्यूनीकर्तुं कम्पनीभ्यः प्रेरितवन्तः। उद्योगशृङ्खलायां स्वस्वामित्वयुक्ता खनिजप्रदायस्य उच्चलाभस्य उत्पादनक्षमतायाः च अभावः अस्ति, तथा च परिसमापनस्य अधिकजोखिमानां सामनां करिष्यति, उद्योगसंरचनायाः पुनः आकारः अपि भविष्यति

निङ्गडे युगस्य जियांग्क्सी लिथियम खानि उत्पादनं स्थगयति, प्रभावः द्रष्टव्यः अस्ति

catl इत्यनेन यिचुन् लिथियमखाने उत्पादनस्य निलम्बनस्य पुष्टिः कर्तुं पूर्वं ubs इत्यनेन एकस्मिन् प्रतिवेदने उक्तं यत् catl इत्यनेन स्वस्य jiangxi कारखानस्य उत्पादनं सीमितं कृतम् यतः कम्पनीयाः लिथियम अयस्कस्य मूल्यं मार्केट् लिथियम लवणस्य मूल्यात् अधिकम् अस्ति।

उपर्युक्ते शोधप्रतिवेदने उक्तं यत् catl द्वारा खनितस्य लिथियमकार्बोनेट् इत्यस्य नकदव्ययः us$10,968/टन (करं विना), अथवा 89,000 युआन्/टन (करः समाविष्टः) अस्ति अस्मिन् विषये यूबीएस-समूहेन चीन-व्यापार-न्यूज-सञ्चारमाध्यमेन उक्तं यत्, तया वास्तवमेव catl-इत्यस्य jiangxi-कारखानस्य उत्पादनसीमायाः विषये शोधप्रतिवेदनस्य आङ्ग्ल-संस्करणं संस्थागत-निवेशकानां कृते प्रेषितम् अस्ति

यदा विच्छिन्नलिथियमखानस्य उत्पादनस्य विषये पृष्टः तदा catl इत्यनेन चीनव्यापारसमाचारपत्रस्य संवाददात्रे प्रतिक्रिया न दत्ता।

सार्वजनिकसूचनाः दर्शयन्ति यत् अस्मिन् समये निलम्बितस्य जियाङ्गक्सी-प्रान्तस्य यिचुन्-नगरस्य यान्क्सियावो-खाने कच्चा अयस्कस्य औसतश्रेणी ०.२७% अस्ति, एकटनं लिथियमकार्बोनेट्-उत्पादनार्थं ३०० टन-कच्चा अयस्कस्य आवश्यकता भवति प्रासंगिकसंस्थानां गणनानुसारं खनने catl इत्यस्य नकदव्ययः प्रायः एकलक्ष युआन्/टन अस्ति ।

अद्यापि अज्ञातं यत् catl इत्यस्य उत्पादनं न्यूनीकर्तुं निर्णयः उद्योगे अन्यैः कम्पनीभिः सान्द्रं उत्पादनं न्यूनीकर्तुं प्रेरयिष्यति वा इति । 11 सितम्बरस्य अपराह्णे jiangxi jiuling लिथियम उद्योगेन उत्पादनं अनुरक्षणं च स्थगयितुं सूचना जारीकृता, यत्र घोषितं यत् तस्य होल्डिंग सहायककम्पनी jiangxi chunyou lithium industry co., ltd. ltd. (ore dressing plant) , उत्पादननिरोधं, अनुरक्षणकार्यं च क्रमशः १५ दिवसान् १० दिवसान् च भविष्यति। एषा वार्ता लिथियमखनन-उद्योगस्य भविष्यस्य प्रवृत्तेः विषये विपण्यस्य चिन्ताम् अधिकं तीव्रं कृतवती ।

उद्योगस्य अन्तःस्थजनाः चीन बिजनेस न्यूज इत्यस्मै अवदन् यत् यथा यथा लिथियमखानानां व्ययः निरन्तरं वर्धते तथा तथा उत्पादनव्ययस्य विपण्यमूल्यानां च सन्तुलनं कथं करणीयम् इति लिथियमखननउद्योगस्य सम्मुखे प्रमुखा आव्हानं जातम्। catl द्वारा कृतः एषः निर्णयः उद्योगे अन्यैः कम्पनीभिः तदनुरूपं समायोजनं प्रेरयितुं शक्नोति, येन सम्पूर्णस्य लिथियम-अयस्क-विपण्यस्य आपूर्ति-माङ्ग-प्रतिमानं प्रभावितं भवति उद्योगस्य दीर्घकालीनविकासे अस्य उत्पादननिलम्बनस्य प्रभावस्य आकलनाय विपण्यं catl इत्यस्य गतिशीलतायाः तथा सम्पूर्णस्य लिथियमखननउद्योगस्य विषये अपि निकटतया ध्यानं दास्यति।

किं लिथियमस्य मूल्यं तलतः बहिः गत्वा पुनः उत्थापनं कर्तुं शक्नोति?

६ सितम्बर् दिनाङ्के लिथियमकार्बोनेट् वायदायाः मुख्यः अनुबन्धः ७०,००० युआन्/टन इत्यस्मात् न्यूनः अभवत्, यत् तस्य सूचीकरणात् परं नूतनं न्यूनतमम् अस्ति । स्पॉट् मार्केट् इत्यस्मिन् याङ्गत्से नदीयाः व्यापकं बैटरी-ग्रेड लिथियमकार्बोनेट् ९९.५% इत्येव अस्मिन् एव दिने ६३,९०० तः ७५,५०० युआन्/टनपर्यन्तं उद्धृतम्, यस्य औसतमूल्यं ६९,७०० युआन्/टन अभवत्

७०,००० युआन् मूल्यरेखा न केवलं वर्षस्य आरम्भे उद्योगेन अपेक्षितस्य मूल्यस्य उतार-चढावपरिधिस्य निम्नसीमा अस्ति, अपितु अयस्क-लिथियम-निष्कासन-कम्पनीनां हानिः अपि वर्धयितुं शक्नोति, बृहत्-प्रमाणेन उत्पादन-कटाहं च प्रेरयितुं शक्नोति अगस्तमासे उत्पादनस्य आँकडानां आधारेण उद्योगस्य आपूर्तिपक्षे उत्पादनस्य न्यूनीकरणस्य प्रवृत्तिः उद्भूतः अस्ति ।

एसएमएम-आँकडानां अनुसारं स्पूड्यूमेन-समाप्तस्य लिथियमकार्बोनेटस्य कुल-उत्पादने मासे मासे ७% न्यूनता अभवत् यद्यपि लिथियम-कार्बोनेट्-इत्यस्य कुल-उत्पादनं अद्यापि उच्चस्तरं वर्तते, तथापि मास-मासस्य ६% न्यूनता अभवत् सीसीबी फ्यूचर्स् इत्यनेन विश्लेषितं यत् यद्यपि लिथियम लवणस्य संयंत्रेषु हानिः भवति तथापि अधिशेषस्य स्थितिः महत्त्वपूर्णतया न्यूनीकृता नास्ति। अल्पकालीनरूपेण लिथियमकार्बोनेट् मूल्येषु निरन्तरं उतार-चढावः भविष्यति, अद्यापि च विपण्यक्रीडा प्रचलति ।

लिथियममूल्यानां अधोगतिचक्रे लिथियमकार्बोनेट् उद्योगशृङ्खलायां सूचीकृतकम्पनीनां प्रदर्शनं सामान्यतया दबावेन भवति । लिथियमकार्बोनेट् इत्यस्य मूल्यं २०२३ तमस्य वर्षस्य आरम्भे ५,००,००० युआन्/टनतः एकदा प्रायः ७०,००० युआन्/टनपर्यन्तं न्यूनीकृतम् अस्ति, तथा च सम्बन्धितसूचीकृतकम्पनीनां इन्वेण्ट्री-क्षयस्य प्रतिकूलप्रभावः क्रमेण उद्भूतः अस्ति

अस्मिन् वर्षे प्रथमार्धे विन्ड् लिथियम खननक्षेत्रे समाविष्टानां १९ नमूनाकम्पनीनां मध्ये १४ कम्पनयः लाभप्रदाः, ५ च धनहानिम् अनुभवन्ति स्म समग्रतया वर्षस्य प्रथमार्धे १९ कम्पनीनां कुलराजस्वं ८२.६४९ अरब युआन् आसीत्, यत् वर्षे वर्षे ३२.५२% न्यूनता अभवत्, कुलशुद्धलाभः २.७२३ अरब युआन् आसीत्, यत् वर्षे वर्षे अधिकस्य न्यूनता अभवत् ९०% तः अधिकम् ।

गुओताई जुनान् इत्यस्य मतं यत् नूतनस्य लिथियमकार्बोनेट् परियोजनाक्षमतायाः विमोचनं स्थगितम् अस्ति, तथा च अपेक्षा अस्ति यत् २०२६ तमे वर्षे एव लिथियमक्षेत्रं ऊर्ध्वगामिचक्रं प्रविशति। समग्रतया, आपूर्तिपक्षे पूर्वमेव संकुचनस्य लक्षणं दृश्यते, लिथियमखनन-उद्योगे पूंजीव्ययस्य महती न्यूनता अभवत्, आगामिषु २ तः ३ वर्षेषु नूतनानां आपूर्तिस्य अपेक्षाः दमिताः सन्ति