समाचारं

"l'or de dior" इति प्रदर्शनस्य अनावरणं बीजिंग गार्जियन आर्ट सेण्टर् इत्यत्र २०२४ तमस्य वर्षस्य सितम्बर् २ दिनाङ्कात् २९ दिनाङ्कपर्यन्तं भविष्यति ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २ दिनाङ्कात् २९ दिनाङ्कपर्यन्तं डिओर्-संस्था बीजिंग-गार्जियन-कलाकेन्द्रे "l'or de dior" इति प्रदर्शनं भव्यतया आयोजयिष्यति । "गोल्ड" - डायर ब्राण्डस्य सम्पूर्णे इतिहासे अयं क्लासिकविरासततत्त्वः, अस्याः प्रदर्शन्याः माध्यमेन, स्वस्य प्रतीकात्मकशक्तिं शाश्वतं आकर्षणं च प्रसारयितुं नूतनदृश्यकथायाः उपयोगं करोति प्रदर्शनी ब्राण्ड् संस्थापकेन क्रिश्चियन डायर इत्यनेन तस्य उत्तराधिकारिभिः सृजनात्मकनिर्देशकैः च “सुवर्णेन” प्रेरिताः पौराणिकाः कालातीताः च कार्याणि बहिः आनयिष्यति।

प्रदर्शनी उच्चस्तरीयफैशनतः true me सुगन्धश्रृङ्खलापर्यन्तं उत्तमकार्यं प्रस्तुतं करिष्यति, यत् उत्तमशिल्पं अग्रणीसृजनशीलतां च कथयिष्यति यत् डायोर् ७० वर्षाणाम् अधिकं कालात् सर्वदा पालनं कृतवान् अस्ति, तथा च आकर्षकस्य अन्तरिक्षस्य डिजाइनस्य माध्यमेन चीनीयैः निर्मितस्य उत्तमकार्यस्य माध्यमेन च तथा विदेशीय कलाकाराः कलानिधिः, अद्भुतं इन्द्रिययात्राम् आरभन्ते। आगन्तुकाः बहुमूल्यसामग्रीणां, प्रतिष्ठितसंग्रहीयवस्तूनाम्, couture-रूपस्य च मनोहरं संग्रहं, तथैव dior’s true me-सुगन्धस्य भव्यं परिवर्तनं च आविष्कर्तुं शक्नुवन्ति, यत् एकं अद्वितीयं प्रतिष्ठितं च सुगन्धं यस्य निर्माणात् आरभ्य निरन्तरं पुनर्व्याख्या कृता, पुनर्व्याख्या च कृता अस्ति

१९४७ तमे वर्षे स्थापनातः आरभ्य चीनीयसंस्कृतेः विविधतायाः कारणेन डायर-फैशन-गृहं निरन्तरं प्रेरितम् अस्ति । चीन-फ्रांस्-देशयोः कूटनीतिकसम्बन्धस्थापनस्य ६० तमे वर्षे अयं कार्यक्रमः डायोर्-चीन-देशयोः गहनसम्बन्धं अधिकं वर्धयिष्यति, यः आकर्षकः देशः अस्ति |.

"डायर् गोल्ड" प्रदर्शनी कला, अनुरागः, सृजनशीलता च इति बहुदृष्टिकोणात् अतीतात् वर्तमानपर्यन्तं अन्वेषणस्य पौराणिकयात्राम् आरभेत।