समाचारं

अगस्तमासस्य निर्माताविक्रयसूची : byd ४,००,००० यूनिट्-समीपं गच्छति, टेस्ला-सूचौ अस्ति, निर्मातृणां आर्धाधिकाः न्यूनाः अभवन्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यात्रीकारसङ्घस्य नवीनतमाः आँकडा: दर्शयन्ति यत् अगस्त २०२४ तमे वर्षे संकीर्णयात्रीकारस्य खुदराविक्रयस्य दृष्ट्या शीर्ष १० कारकम्पनीषु ६ कारकम्पनीषु वर्षे वर्षे विक्रयस्य न्यूनता अभवत्, तथा च केवलं ४ कारकम्पनयः एव सूचीयां वर्षे वर्षे विक्रयवृद्धिः अभवत् । किञ्चित्पर्यन्तं एतेन घरेलुकारकम्पनीनां मध्ये तीव्रस्पर्धा दृश्यते ।

u9 यावत् पश्यन्

byd अग्रणीः भवति, लाभस्य नेतृत्वं च करोति, स्वतन्त्रतया आसनानां अर्धभागं धारयति

आँकडानि दर्शयन्ति यत् पञ्च स्वतन्त्राः कारकम्पनयः अस्मिन् सूचौ सन्ति, ये आसनानां अर्धभागं धारयन्ति । विशेषतः पञ्च स्वतन्त्राः कारकम्पनयः byd, geely, changan, chery, saic-gm-wuling च सन्ति ।

तेषु byd auto अद्यापि सुयोग्यः नेता अस्ति । यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासे byd auto इत्यस्य मासिकविक्रयः ३७९,५९६ यूनिट् आसीत्, यत् ४००,००० यूनिट् मासिकविक्रयस्य समीपे आसीत्, पुनः एकवारं नूतनविक्रयस्य उच्चतमं स्तरं स्थापितवान्

विक्रयमात्रायाः दृष्ट्या byd auto अन्येषां कारकम्पनीनां तुलनीयत्वात् दूरम् अस्ति । विपण्यभागस्य दृष्ट्या byd विपण्यभागस्य १९.९% भागं धारयति, यत् अप्रतिमगतिम् दर्शयति ।

मासिकविक्रयसूची

ज्ञातव्यं यत् byd auto इत्यनेन विक्रयवृद्धेः दृष्ट्या सूचीस्थानां अन्येषां कारकम्पनीनां अपि अतिक्रमणं कृत्वा वर्षे वर्षे सर्वाधिकवृद्ध्या सह सूचीयां कारकम्पनी अभवत्

यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासे byd auto इत्यस्य एकमासस्य विक्रयः गतवर्षस्य समानकालस्य तुलने ५७.१% वर्धितः, यत् प्रायः ६०% वृद्धिः अभवत्

ज्ञातव्यं यत् saic-gm-wuling, chery automobile, geely automobile इत्येतयोः एकमासस्य विक्रयः अपि वर्षे वर्षे वर्धितः । सूचीस्थेषु स्वतन्त्रकारकम्पनीषु केवलं चङ्गन् आटोमोबाइलस्य एकमासस्य विक्रये एव निश्चितः न्यूनता अभवत् ।

चाङ्ग'अन्

यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासे चङ्गन् आटोमोबाइलस्य मासिकविक्रयः ९७,९९३ यूनिट् आसीत्, यत् अस्मिन् एव काले घरेलुकारकम्पनीनां संकीर्णयात्रीकारखुदराविक्रयसूचौ षष्ठस्थानं प्राप्तवान्

गतवर्षस्य समानकालस्य तुलने चङ्गन् आटोमोबाइलस्य विक्रयः १८.३% न्यूनः अभवत् । यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे मेमासात् आरभ्य चङ्गन् आटोमोबाइलस्य विक्रयः वर्षे वर्षे न्यूनः भवितुम् आरब्धवान् ।

अस्मिन् वर्षे अगस्तमासपर्यन्तं चङ्गन् आटोमोबाइलस्य एकमासस्य विक्रयः वर्षे वर्षे चत्वारि मासान् यावत् क्रमशः न्यूनः अभवत् । परन्तु मम विश्वासः अस्ति यत् विक्रयस्य एषः अल्पकालीनः क्षयः चिन्ताजनकः नास्ति, सामान्यविपण्यस्य उतार-चढावः इति गणयितुं शक्यते । अत्र वयम् आशास्महे यत् चङ्गन् ऑटोमोबाइलः शीघ्रमेव विक्रयस्य न्यूनतायाः प्रवृत्तिं विपर्ययितुं saic चैनले प्रवेशं कर्तुं शक्नोति।

टोयोटा rav4

सूचीयां ६ कारकम्पनीनां क्षयः अभवत्, केषाञ्चन कारकम्पनीनां क्षयः अपि अधिकः नासीत् ।

यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासे संकीर्णयात्रीकारस्य खुदराविक्रयस्य दृष्ट्या शीर्षदशकारकम्पनीनां मध्ये सूचीस्थानां ६ कारकम्पनीनां विक्रये वर्षे वर्षे न्यूनता अभवत्

परन्तु समग्रतया सूचीस्थानां अधिकांशकारकम्पनीनां विक्रयक्षयः बहु अधिकः नास्ति । यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासे saic volkswagen इत्यस्य मासिकविक्रयः एकलक्षं यूनिट् आसीत् ।

गतवर्षस्य समानकालस्य तुलने विक्रयः ९.१% न्यूनः अभवत् । यात्रीकारसङ्घस्य आँकडानुसारं अस्मिन् वर्षे मेमासात् आरभ्य saic-volkswagen इत्यस्य मासिकविक्रयः वर्षे वर्षे न्यूनः भवितुं आरब्धः अस्ति ।

पस्सात पीआरओ

२०२४ तमस्य वर्षस्य अगस्तमासपर्यन्तं एसएआईसी फोक्सवैगनस्य एकमासस्य विक्रयः चतुर्णां मासानां यावत् क्रमशः न्यूनतां दर्शितवान् ।

२०२४ तमस्य वर्षस्य अगस्तमासे faw toyota इत्यस्य मासिकविक्रयः ७१,९३३ यूनिट् आसीत्, यत् तस्मिन् एव काले संकीर्णयात्रीकारस्य खुदराविक्रयसूचौ ८ तमे स्थाने आसीत् ।

गतवर्षस्य समानकालस्य तुलने विक्रयः ५.१% न्यूनः अभवत्, यत् महत् न्यूनता नासीत् । अहं मन्ये एषः विक्रय-क्षयः प्रायः नगण्यः एव अस्ति।

तिगुआन एल

यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासे टेस्ला चीनस्य मासिकविक्रयः ६३,४५६ यूनिट् आसीत्, वर्षे वर्षे केवलं १.९% न्यूनता, यत् प्रायः नगण्यम् अस्ति

ज्ञातव्यं यत् वर्तमान चीनीयविपण्ये प्रतिस्पर्धा अत्यन्तं तीव्रा अस्ति, तथा च कारकम्पनीनां मासिकविक्रये अस्थायीरूपेण वृद्धिः न्यूनता वा सामान्यविपण्यस्य उतार-चढावः इति गणयितुं शक्यते

मम मते उदयमानैः कारकम्पनीभिः अतिप्रसन्नतायाः आवश्यकता नास्ति, अस्थायीरूपेण पतन्तः कारकम्पनीभिः निरुत्साहस्य आवश्यकता नास्ति किन्तु अस्थायीरूपेण विक्रयस्य वृद्धिः पतनं च सामान्यम् ।

टेस्ला

तदतिरिक्तं जुलैमासस्य सूचीयाः तुलने अगस्तमासस्य सूची परिवर्तिता अस्ति । यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जुलैमासे ली ऑटो इत्यनेन एकस्मिन् मासे ५१,००० यूनिट् विक्रीताः, अस्मिन् एव काले वाहननिर्मातृणां संकीर्णयात्रीकारखुदराविक्रयसूचौ १० स्थाने अभवत्

परन्तु २०२४ तमस्य वर्षस्य अगस्तमासे यद्यपि ली ऑटो इत्यस्य विक्रयः अद्यापि प्रबलतया वर्धमानः आसीत् तथापि तस्मिन् एव काले सूचीयां न दृश्यते स्म । २०२४ तमस्य वर्षस्य जुलैमासे टेस्ला चीनदेशः अस्मिन् एव काले संकीर्णयात्रीकारस्य खुदराविक्रयणस्य दृष्ट्या घरेलुकारकम्पनीनां शीर्षदशसूचौ न अभवत् ।

परन्तु २०२४ तमस्य वर्षस्य अगस्तमासे टेस्ला चीनदेशः अस्मिन् एव काले घरेलुकारकम्पनीनां संकीर्णयात्रीकारखुदराविक्रयसूचौ ९ स्थाने अभवत्, अस्मिन् सूचौ च आरोहितवान्

अन्ते अस्मिन् लेखे सम्बद्धाः विक्रयदत्तांशः यात्रीकारसङ्घतः आगतः, केवलं सन्दर्भार्थं च अस्ति ।