समाचारं

यदा ६५ वर्षीयः नी पिंगः ५१ वर्षीयः लियू क्षियाओकिङ्ग् च एकस्मिन् फ्रेममध्ये सन्ति, तथा च तेषां मुखस्य तुलनां चिकित्सासौन्दर्यचिकित्साभिः सह कुर्वन्ति तदा वयं अवगच्छामः यत् स्वाभाविकतया वृद्धावस्था कियत् सुन्दरम् अस्ति।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रस्तावना

प्रत्येकं समये कश्चन प्रसिद्धः एकस्मिन् फ्रेमे भवति तदा बहु ध्यानं आकर्षयति, यतः बहवः दर्शकाः द्वयोः प्रसिद्धयोः तुलनां कर्तुं रोचन्ते, अस्मिन् समये च नी पिंगः लियू क्षियाओकिङ्ग् च एकत्र उपविष्टौ, तत् अपि बहु ध्यानं आकर्षितवान्

तयोः मध्ये दशवर्षाधिकं भेदः आसीत्, परन्तु तेषां स्थितिः बहु भिन्ना आसीत् यदा ते एकत्र उपविष्टाः आसन् तदा ते अवगच्छन् यत् चिकित्सामुखस्य कायाकल्पस्य प्राकृतिकवृद्धेः च मध्ये एतावत् भेदः अस्ति

अतः तयोः का स्थितिः ?

स्त्रीतारकाणां व्यावृत्तिः

अस्मिन् युगे सुदृश्ययुगे घरेलुमनोरञ्जनेषु उपस्थितिस्पर्धा पूर्वमेव अत्यन्तं प्राप्ता अस्ति ।

मनोरञ्जन-उद्योगः सर्वदा आश्चर्यैः परिपूर्णः भवति, कदाचित् एकः एव फोटो असंख्यविमर्शान् प्रेरयितुं शक्नोति ।

अनेकाः महिलाप्रसिद्धाः अन्यैः सह स्वस्य तुलनां कर्तुं केचन चिकित्सासौन्दर्यचिकित्साः कर्तुं रोचन्ते ।

तथापि चिकित्सासौन्दर्यस्य मार्गः सुलभः नास्ति ।

यथा लॉटरीटिकटं क्रीणाति तथा अन्ते भवन्तः विजयं प्राप्नुयुः वा इति कदापि न जानन्ति।

कश्चन बहु धनं व्ययितवान्, केवलं भूतानाम् अतिरिक्तं किमपि न प्राप्तवान् ।

केषाञ्चन जनानां केवलं किञ्चित् मुखस्य परिवर्तनं भवति, परन्तु ते कायाकल्पाः भवन्ति।

न, यथा एव लियू क्षियाओकिंग्, नी पिंग इत्येतयोः फोटो एकस्मिन् फ्रेमे प्रकाशितः, तत्क्षणमेव नेटिजनानाम् मध्ये उष्णविमर्शः उत्पन्नः ।

भवन्तः जानन्ति, नी पिंगः लियू क्षियाओकिङ्ग् इत्यस्मात् प्राचीनः अस्ति।

परन्तु तेषां सौन्दर्यमार्गाः भिन्नाः इति कारणतः तयोः प्रभावः लोकान्तरः अस्ति ।

एकं मुखं सद्यः एव व्रणितघटिका इव कठिनं, अपरं तु वृद्धा इव शिथिलं स्वाभाविकं च ।

यद्यपि नी पिंग इत्यस्याः मुखस्य किञ्चित् क्षीणत्वक्, नासिका-गुच्छाः च दृश्यन्ते तथापि सा प्राकृतिकं वृद्धावस्थायाः सौन्दर्यं निर्वहति ।

अपरपक्षे लियू क्षियाओकिङ्ग् इत्यस्य मुखस्य किञ्चित् प्लास्टिकसर्जरी-चिह्नानि सन्ति ।

समग्रं मुखं गोंदेन अटत् इव कठोरं दृश्यते स्म, तस्य व्यञ्जनस्य स्वाभाविकं स्निग्धतां सर्वथा नष्टं करोति स्म ।

यथा कथ्यते, सर्वेषां सौन्दर्यप्रेमम् अस्ति।

परन्तु किं वस्तुतः सौन्दर्यं यावत् अधिकं भवति तावत् श्रेयस्करम् ?

शारीरिकसौन्दर्यस्य अतिशयेन अनुसन्धानं आत्मपराजयं जनयति, जनान् हसयति अपि ।

यतः सच्चा सौन्दर्यं कदापि बाह्यकारकाणां उपरि न निर्भरं भवति, अपितु हृदयात् आगच्छति, यत् प्रकाशं अन्तः बहिः विकीर्णं भवति...

भिन्ना स्थितिः

सत्यं वक्तुं शक्यते यत् यदा प्रथमवारं एतत् फोटो दृष्टवान् तदा अहं चिन्तितवान् यत् एषः कश्चन पुरातनः कलाकारः अस्ति।

समीपतः अवलोक्य, एषः नी पिङ्गः नास्ति यस्य वयं परिचिताः स्मः।

मया वक्तव्यं यत् कालस्य छूरी वस्तुतः नी पिंगस्य कृते निर्दयता अस्ति।

फोटोमध्ये नी पिंग इत्यस्याः मुखस्य उपरि स्पष्टतया दृश्यमानाः कुरुकाः, नेत्रयोः अधः केचन स्पष्टपुटाः च सन्ति ।

एकदा दीप्तिमत् मुखं इदानीं कालेन गभीरं उत्कीर्णम् अस्ति।

अस्मिन् वर्षे नी पिंगः ६५ वर्षीयः अस्ति, केचन कुरुकाः, जरा च सामान्याः सन्ति ।

किन्तु सा इदानीं पितामही इति मन्यते, तस्याः वयसः परितः बहवः जनाः एतादृशी अवस्थां भवेयुः ।

सत्यं वक्तुं शक्यते यत् नी पिंगस्य स्वाभाविकी वृद्धावस्था एव सर्वाधिकं वास्तविकी अस्ति।

वस्तुतः यदि भवान् नी पिंग इत्यस्य नेत्राणि समीपतः अवलोकयति तर्हि ते अद्यापि एतावन्तः सौम्याः सजीवाः च सन्ति।

तस्याः स्मितं अद्यापि एतावत् दयालुः स्वाभाविकः च आसीत् ।

यद्यपि तस्याः रूपं परिवर्तितम् अस्ति तथापि तस्याः अन्तः बहिः बहिः यः स्वभावः निर्गच्छति सः अद्यापि जनान् तस्याः आकर्षणं अनुभवति ।

नी पिंगः युवावस्थायां चकाचौंधं जनयति स्म, परन्तु अधुना नी पिंगः शान्तः भव्यः च अस्ति ।

प्रत्येकस्य मञ्चस्य स्वकीयं विशिष्टं आकर्षणं भवति, जीवनस्य एतत् सुन्दरतमं रूपम् अस्ति ।

नी पिंग इत्यस्य शिखरकालस्य विषये वदन् तत् वस्तुतः अविस्मरणीयम् अस्ति।

यदा सा युवा आसीत् तदा सा केवलं ईश्वरस्य कन्या एव आसीत्, तस्याः रूपं च एतावत् मानकम् आसीत् ।

देशस्य जनानां च विषये सर्वदा शान्तिः, शान्तिः च भवति, येन जनानां मनसि अतीव सहजता अपि भवति ।

तस्मिन् समये नी पिङ्गः अद्यत्वे लोकप्रियः श्वेतवर्णीयः कृशः च व्यक्तिः नासीत्, अपितु वास्तविकः गरिमामयः व्यक्तिः आसीत् ।

तस्याः शिथिलः उदारः स्वभावः चलचित्रवत् अस्ति ।

विशेषतः यदा सा आयोजकमञ्चे स्थितवती तदा तस्याः चित्रमयं रूपं, तस्याः गहनसांस्कृतिकविरासतां च मिलित्वा केवलं टीवी-पुरतः सुन्दरं दृश्यम् आसीत्

तथापि नी पिंग इत्यस्य आकर्षणं केवलं रूपस्य विषये एव नास्ति ।

मध्यमवयसि अपि तस्याः बौद्धिकसौन्दर्यं बलवत्तरं जातम् ।

यद्यपि सा पूर्ववत् तरुणी नास्ति तथापि तस्याः स्वभावः अधिकः सुरुचिपूर्णः प्रौढः च अस्ति ।

सा शान्ततया तस्य सामना कर्तुं चितवती, आयोजनेषु उपस्थितौ गुरुमेकअपं कर्तुं न रोचते स्म ।

एषा मनोवृत्तिः एव वास्तविकं आकर्षणम् अस्ति।

यथा यथा सा वृद्धा भवति तथा तथा नी पिंग इत्यस्याः मानसिकता शान्ततया परिवर्तमानं दृश्यते।

सा अतीते न लप्यते, अपितु वर्तमानं अधिकं पोषयति, स्वस्य अद्भुतं जीवनं च यापयति ।

मया वक्तव्यं यत् सा वस्तुतः अतीव आकर्षकः महिला अस्ति।

युवावस्थायां तस्याः सौन्दर्यात् प्रतिभायाः च मध्ये मध्यमवयसि तस्याः बौद्धिकतायाः, लालित्यस्य च यावत्, अधुना शान्ततायाः, शान्ततायाः च यावत्, नी पिंगः प्रत्येकस्मिन् चरणे एकं अद्वितीयं प्रकाशं प्रसारयति

सत्या सौन्दर्यं कदापि निश्चिते वयसि न तिष्ठति।

निरन्तरसञ्चयस्य, वर्षणस्य च प्रक्रिया अस्ति ।

सौन्दर्यं बहुधा आगन्तुं शक्नोति, परन्तु सर्वाधिकं चलनात्मकं वस्तु सर्वदा हृदयात् आगच्छति आत्मविश्वासः, शान्तिः च भवति ।

परन्तु लियू क्षियाओकिङ्ग् समाना नास्ति यद्यपि तस्याः नी पिंगस्य च अन्तरं केवलं दशवर्षेभ्यः एव अस्ति तथापि तस्य प्रभावः भिन्नः अस्ति ।

नी पिंगः लियू क्षियाओकिङ्ग् च एताः वृद्धाः भगिन्यः स्वर्गे पृथिव्यां च वास्तवतः परस्परं सदृशाः सन्ति...

लियू क्षियाओकिंग् इत्यस्य विशिष्टता

दशवर्षेभ्यः अधिकस्य आयुःभेदः अन्यत्र महत् कार्यं न भवेत्, परन्तु मनोरञ्जनक्षेत्रे, एतत् भेदस्य जगत् अस्ति ।

वर्षेषु लियू क्षियाओकिङ्ग् इत्यनेन "विपरीतवृद्धावस्था" इति शब्दः अन्त्यपर्यन्तं कार्यान्वितः इति वक्तुं शक्यते ।

एतादृशे जरा अपि सा जरा न स्वीकरोति सर्वथा ।

सा अपि कॅमेरा-पुरतः अवदत् यत् सा दाजी-क्रीडां कर्तुम् इच्छति, अस्मिन् वयसि अपि सा २० वर्षीयायाः बालिकायाः ​​भूमिकां कर्तुम् इच्छति इति ।

अपरं तु नी पिंगः वयः स्वमार्गं स्वीकुर्वन्तु इति चितवान् ।

नी पिंग इत्यस्याः मुखं स्वाभाविकस्य वृद्धस्य मुखं भवति, प्रत्येकं कुरुकाः तस्याः अद्भुतजीवनस्य कथां कथयति ।

यद्यपि सः युवा नास्ति तथापि तस्य शान्तता, लालित्यं च छूरेण उत्कीर्णं कर्तुं न शक्यते ।

वस्तुतः सुन्दरं वा न वा भवतः मानसिकतायाः आधारेण भवति ।

नी पिंगस्य सौन्दर्यं वर्षेषु सञ्चितं सौन्दर्यं, अनुभवद्वारा सञ्चितं सौन्दर्यं, हृदयात् निर्गतं सौन्दर्यं च

एतादृशं सौन्दर्यं इन्जेक्शनैः, पूरकैः च न लभ्यते ।

परन्तु लियू क्षियाओकिंग् इत्यस्य सौन्दर्यं सत्यं वक्तुं किञ्चित् अप्राकृतिकम् अस्ति।

पूर्वं सर्वे सर्वदा चिन्तयन्ति स्म यत् एकवारं स्त्रियाः ४० वर्षाणि पूर्णानि भवन्ति इति ।

अधुना अधिकाधिकाः जनाः प्रौढस्त्रीणां आकर्षणस्य प्रशंसाम् आरभन्ते ।

किन्तु तत् उक्त्वा चिकित्सासौन्दर्यं एकेन यष्ट्या एव ताडयितुं न शक्यते ।

मध्यमचिकित्सा सौन्दर्यशास्त्रं खलु रूपं सुधारयितुम्, जनान् अधिकं आत्मविश्वासं च जनयितुं शक्नोति।

परन्तु समस्या अस्ति यत् केचन जनाः सर्वदा डिग्रीग्रहणं कर्तुं असफलाः भवन्ति, फलतः तेषां मुखं कठोरं व्यञ्जनं च भवति, यत् लाभस्य योग्यं नास्ति

भवान् स्वाभाविकतया वयः कर्तुं वा चिकित्सासौन्दर्यशास्त्रस्य आश्रयं कर्तुं वा, कुञ्जी भवतः अनुकूलं पद्धतिं अन्वेष्टुम् अस्ति ।