समाचारं

"२६ ड्रोन्-आक्रमणानि सहितम्" इति रूसी-माध्यमेन टी-९०एम-टङ्कः अतीव दृढः इति उक्तम्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ११ सितम्बर् दिनाङ्के वृत्तान्तःरूस टुडे टीवी वेबसाइट् इत्यत्र ८ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसदेशस्य उराल् लोकोमोटिव् उपकरणकारखानस्य एकः कर्मचारी यः क्षतिग्रस्तटङ्कानां मरम्मतकार्यं कुर्वन् आसीत् सः रेड स्टार टीवी इत्यत्र प्रसारितस्य "सैन्यस्वीकृतिः" कार्यक्रमे अवदत् यत् टी-९०एम इति tank of the russian army was in special सैन्यकार्यक्रमक्षेत्रं २६ युक्रेनदेशस्य ड्रोन्-यानानां आक्रमणं सहितवान् न केवलं सर्वे चालकदलस्य सदस्याः जीविताः, अपितु पश्चात् टङ्कस्य सफलतया मरम्मतं अपि अभवत्
अनामकः कर्मचारी अवदत्: "तत्र एकः क्षतिग्रस्तः 'breakthrough' टङ्कः आसीत् तस्य उपरि २६ ड्रोन्-यानैः आक्रमणं कृतम् । तस्य मरम्मतं कठिनम् आसीत्, परन्तु मम सहकारिणः तत् कृतवन्तः, महान् सहकारिणः च , टङ्कस्य मरम्मतं कृतम् । वयं समयं परिश्रमं च व्यतीतवन्तः, परन्तु परिणामः सन्तोषजनकः अस्ति: टङ्कः युद्धं निरन्तरं कर्तुं शक्नोति... चालकदलस्य सदस्याः च जीविताः सन्ति।" सः अवदत् यत् क्षतिग्रस्तस्य टी-९०एम टङ्कस्य मरम्मतं प्रायः आसीत् it took four weeks.
सः कर्मचारी अन्यस्य उदाहरणस्य विषये अपि अवदत् यत् सः जानाति स्म यत् टी-९० टङ्कस्य गोपुरं ५ तः ७ अमेरिकन "जेवेलिन्" टङ्कविरोधी क्षेपणास्त्रैः आहतः, परन्तु चालकदलः अक्षतिग्रस्तः भूत्वा टङ्कं स्थले एव दूरं कृतवान् सः अवदत् यत् टङ्कः एतावत् दृढः अस्ति यतोहि तया वहितं प्रतिक्रियाशीलं कवचं कार्यं करोति तथा च क्षेपणास्त्रं टङ्कस्य अत्यन्तं दुर्बलभागेषु न आघातं करोति।
रिपोर्ट्-अनुसारं टी-९०-टङ्कस्य नवीनतमं उन्नतं मॉडलं अग्रे अतिरिक्त-प्लेट्-प्रतिक्रियाशील-कवचेन सुसज्जितम् अस्ति, तस्य मानक-जाल-कवचः, सुरक्षात्मक-जालः च आकारयुक्त-ऊर्जा-गोलाबारूदेभ्यः टङ्कस्य रक्षणमपि कर्तुं शक्नोति
सैन्यविशेषज्ञः आन्द्रेई क्लिन्त्सेविच् अवदत् यत् - "अस्माकं टङ्केषु कास्ट्-गोर्जाः सन्ति, उन्नत-शक्तिशालिनः, प्रभावी च प्रतिक्रियाशील-कवचैः सुसज्जिताः सन्ति" इति ।
सैन्यपर्यवेक्षकः अलेक्जेण्डर् बुटेरिन् इत्यस्य मतं यत् उपर्युक्ते परिस्थितौ भाग्यस्य अपि कश्चन निश्चितः तत्त्वः अस्ति ।
सितम्बर्-मासस्य ७ दिनाङ्के उराल्-इञ्जिन-उपकरण-कारखानेन रूस-रक्षा-मन्त्रालयाय उन्नत-टी-९०एम-टङ्कस्य नूतनं समूहं प्रदत्तम् इति घोषितम् टङ्कयः निरन्तरं परिष्कृताः भवन्ति, ते च "अधिकशक्तिशालिनः, सुरक्षिताः, अधिकानि नवीनविशेषप्रौद्योगिकीनि च समाविष्टानि" भवन्ति इति कारखाने उक्तम्।
उराल् लोकोमोटिव् उपकरणकारखाने उक्तं यत् अग्रपङ्क्तौ प्रदत्ताः टी-९० टङ्काः ड्रोन्-विरुद्धं रक्षणार्थं इलेक्ट्रॉनिकयुद्धयन्त्रैः सुसज्जिताः सन्ति, तेषां स्वस्य दृश्यतां न्यूनीकर्तुं साधनानि सन्ति
यद्यपि कारखानेन अस्याः पद्धतेः विस्तारः न कृतः तथापि "क्लोक्" छद्मव्यवस्था एतत् प्रभावं प्राप्तुं शक्नोति इति ज्ञायते । "वस्त्रं" तापनिरोधकविकिरणशोषकगुणयुक्तेन कृत्रिमपदार्थेन निर्मितं भवति यत् रडारे अवरक्तपट्टिकासु च कवचस्य दृश्यतां न्यूनीकरोति
"इदं बहुस्तरीयं जैकेटं टङ्कस्य आकारेण सितं भवति, पट्टिकाभिः टङ्क्यां बद्धं कर्तुं शक्यते" इति क्लिन्त्सेविच् अवदत् "एतया प्रणाल्याः रक्षिताः टङ्काः तापदृष्ट्या ज्ञातुं कठिनाः सन्ति, तेषां अन्वेषणं च कठिनम् अस्ति radar." अधिकं कठिनम्। 'वस्त्रम्' वास्तवतः टङ्कं द्रष्टुं प्रयतमानानां शत्रुणां कृते समस्यां जनयितुं शक्नोति।"
उराल् लोकोमोटिव् इक्विप्मेण्ट् प्लाण्ट् इत्यनेन बोधितं यत् प्रौद्योगिकी-नवीनतानां अभावेऽपि टी-९०एम इत्येतत् पूर्ववत् विश्वसनीयं, टङ्कं चालयितुं सुलभं च वर्तते। संयंत्रेण अपि उक्तं यत् सः सम्प्रति टङ्कानाम् उत्पादनविस्तारार्थं घण्टां यावत् कार्यं कुर्वन् अस्ति।
विशेषसैन्यकार्यक्रमैः टी-९० टङ्कस्य परिवर्तनं दृढतया प्रवर्धितम् अस्ति । उराल् लोकोमोटिव् उपकरणसंयंत्रस्य महाप्रबन्धकः अलेक्जेण्डर् पोटापोवः अवदत् यत् २०२४ तमे वर्षे निर्मितं टी-९०, विशेषसैन्यकार्यक्रमस्य आरम्भात् पूर्वं टी-९० च द्वौ भिन्नौ टङ्कौ स्तः
अस्मिन् वर्षे फरवरीमासे उराल्-इञ्जिन-उपकरण-कारखानस्य निरीक्षणं कृत्वा रूस-राष्ट्रपतिः व्लादिमीर् पुटिन् टी-९०-इत्यस्य विश्वस्य सर्वोत्तम-टङ्कस्य प्रशंसाम् अकरोत् (लियू याङ्ग इत्यनेन संकलितम्)
प्रतिवेदन/प्रतिक्रिया