समाचारं

इजरायलसैनिकैः अमेरिकननागरिकस्य वधः स्पष्टतया दुर्घटना आसीत् इति बाइडेन् वदति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सेप्टेम्बर् दिनाङ्के पश्चिमतटस्य एकस्मिन् नगरे इजरायल्-बस्तीविस्तारस्य विरोधे भागं गृह्णन् इजरायल-सेनायाः शिरसि गोलिकापातेन मृतः, एस्सेनुर-एयगी इति द्वयम् अमेरिकन-तुर्की-नागरिकतायुक्तः इजरायलसेना १० सेप्टेम्बर् दिनाङ्के अवदत् यत् प्रारम्भिक अन्वेषणेन ज्ञातं यत् "इजरायलसेना गोलिकाभिः मारितवती इति अत्यन्तं सम्भाव्यते", परन्तु एतत् "अनभिप्रेतं" आसीत्, इजरायलसेना च एतस्य "गभीरं खेदं अनुभवति" इति यदा अमेरिकीराष्ट्रपतिः बाइडेन् तस्मिन् दिने व्हाइट हाउस् इत्यत्र एकस्य संवाददातुः प्रश्नस्य उत्तरं दत्तवान् तदा सः प्रत्यक्षतया अवदत् यत् "एतत् स्पष्टतया दुर्घटना आसीत्" इति

परन्तु पूर्वमेव अमेरिकीविदेशसचिवः एण्टोनी ब्लिन्केन् एयीजी इत्यस्य वधं "अन्याय्यं अन्यायपूर्णं च" इति उक्तवान् । सः अवदत् यत् इजरायलसैनिकानाम् हस्तेन अमेरिकननागरिकद्वयं मृतम्, "यत् अस्वीकार्यम्" इति । इजरायलसर्वकारः पश्चिमतटे स्वसैनिकानाम् कार्यप्रणालीं परिवर्तयितुं अमेरिकादेशः आग्रहं करिष्यति इति ब्लिन्केन् अवदत्।

६ सितम्बर् दिनाङ्के पश्चिमतटे इजरायलसैनिकैः एयीजी इत्यस्य मृत्योः प्रतिक्रियारूपेण इजरायल् रक्षासेना १० दिनाङ्के उक्तवती यत् तेषां घटनायाः प्रारम्भिकं अन्वेषणं सम्पन्नम् अस्ति। सर्वेक्षणेन तत् दृश्यतेएयिजी इजरायलसेनायाः "अप्रत्यक्षतया" "अनिच्छया" च गोलिकाभिः मारितः इति अधिकतया सम्भाव्यते ।इजरायलसैन्यः तां न लक्ष्यं करोति स्म, अपितु आन्दोलनकारिणः लक्ष्यं करोति स्म ।

स्रोतः चीन केन्द्रीयरेडियो तथा दूरदर्शनस्थानकम् अन्तर्राष्ट्रीय ऑनलाइन सीसीटीवी समाचार ग्राहक सीसीटीवी अन्तर्राष्ट्रीय समाचार

प्रतिवेदन/प्रतिक्रिया