समाचारं

यदि एआइ पर्याप्तशक्तिशाली नास्ति तर्हि एप्पल् ६ वर्षपूर्वस्य iphone इत्यस्य उन्मूलनं कर्तुं अपि न साहसं करिष्यति।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् iphone xr चरणबद्धरूपेण समाप्तुं न इच्छति

ifeng.com technology news बीजिंगसमये ११ सितम्बर् दिनाङ्के iphone xr इति २०१८ तमस्य वर्षस्य सितम्बरमासे प्रदर्शितम्, यत् ६ वर्षाणि पुरातनम् अस्ति । परन्तु सोमवासरे एप्पल् इत्यनेन तस्य समर्थनं निरन्तरं कर्तुं प्रतिज्ञा कृता, येन पुरातनः दूरभाषः सप्तमवर्षपर्यन्तं युद्धं कर्तुं शक्नोति। अतः एप्पल् किमर्थं तस्य उन्मूलनं कर्तुं संकोचम् अनुभवति ?

प्रतिवर्षं एप्पल् केचन प्राचीनाः iphone मॉडल् अप्रचलिताः इति वर्गीकृत्य सॉफ्टवेयरसमर्थनं न ददाति । गतवर्षे एप्पल् इत्यनेन त्रीणि iphone मॉडल् समर्थनं त्यक्तम् । गतपूर्ववर्षे अधिकानि मॉडल्-पदार्थाः चरणबद्धरूपेण समाप्ताः । एप्पल् इत्यस्य कृते एतेन महती राजस्वं निर्मीयते, यतः अधिकांशः उपयोक्तारः नूतनं मॉडल् प्रति उन्नयनं कर्तुं चयनं करिष्यन्ति, न्यूनातिन्यूनं $५०० व्यययित्वा एतत् तथाकथितं "उन्नयनचक्रम्" अस्ति, यत् निवेशकान् प्रसन्नं करोति

अस्मिन् वर्षे एप्पल्-कम्पनी विपरीतदिशि गत्वा कस्यापि iphone-माडलस्य समाप्तिम् अकरोत् । नूतनं ios 18 प्रणाली ios 17 इत्यस्य समानानि पुरातनयन्त्राणि समर्थयति । अधुना एप्पल् २८ यावत् iphone मॉडल् (द्वितीय-तृतीय-पीढीयाः iphone se सहितम्) समर्थयति ।

ios 18 २८ iphone मॉडल् इत्यनेन सह सङ्गतम् अस्ति

किं एप्पल् “उन्नयनचक्रात्” कोटिकोटिरूप्यकाणां लाभप्रदं राजस्वं न लब्धुम् इच्छति? अथवा केवलं सद्भावना?तत् कारणस्य भागः। एप्पल् इत्यस्य गहनं चिन्ता अस्ति यत् उपयोक्तारः तस्य प्रौद्योगिक्याः विषये किं चिन्तयन्ति। यदि प्रतिवर्षं बहुसंख्याकाः iphones "इष्टकायुक्ताः" भवन्ति तर्हि निःसंदेहं नकारात्मकप्रतिक्रियां प्रेरयिष्यति।

परन्तु तस्मात् अधिकं किमपि अस्ति। एप्पल् शनैः शनैः स्वस्य केषुचित् नवीनतम-आइफोन्-मध्ये एआइ-विशेषताः प्रसारयति, तस्य "एप्पल्-इंटेलिजेन्स"-प्रणाली च २०२५ तमवर्षपर्यन्तं पूर्णतया न प्रक्षेपिता भविष्यति । तस्मिन् एव काले गूगल-सैमसंग-कम्पनीभिः एण्ड्रॉयड्-फोन्-इत्येतत् अधिकानि एआइ-कार्यं विपण्यां प्रारब्धम् ।

यदि एप्पल् इदानीं द्वौ वा त्रीणि वा प्राचीनानि iphone मॉडल् निवृत्तं करोति तर्हि कोटिकोटि उपभोक्तारः नूतनानि स्मार्टफोनानि क्रेतुं इच्छिष्यन्ति। यदि तेषु केचन एण्ड्रॉयड्-फोन-माध्यमेन नूतनानां ai-विशेषतानां अनुभवं कर्तुं प्रयतन्ते तर्हि किम्? एतेषां पुरातन-आइफोन-उपयोक्तृणां अल्पभागः एण्ड्रॉयड्-शिबिरं प्रति गच्छति चेदपि एप्पल्-सङ्घस्य कृते एतत् आघातं भविष्यति । एप्पल्-कम्पन्योः उपयोक्तृणां संख्या अन्तिमेषु वर्षेषु वर्धमाना अस्ति, अतः सर्वान् उपयोक्तृन् ios-मञ्चे एव स्थापयितुं महत्त्वपूर्णम् अस्ति । यदा आगामिवर्षे "apple smart" प्रणाली समाप्तं भविष्यति तदा उपयोक्तारः उन्नयनकाले नूतनानि iphones चयनं कर्तुं अधिकं सम्भावनाः भविष्यन्ति।

वेड्बुश सिक्योरिटीजस्य प्रौद्योगिकीविश्लेषकः दान आइव्स् सोमवासरे अवदत् यत् एप्पल् न इच्छति यत् कोऽपि पलायनं करोतु। (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।