समाचारं

हुवावे इत्यस्य त्रिगुणं मेट्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन ११ सितम्बर् दिनाङ्के ज्ञापितं यत् हुवावे इत्यनेन कालमेव त्रिगुणं स्क्रीनयुक्तं मोबाईलफोनं mate xt इति विमोचितम् तथापि अनेकेषां नेटिजनानाम् प्रतिक्रियायाः आधारेण प्रथमवारं तस्य अनुभवः किञ्चित् कठिनः अस्ति।

हुवावे इत्यनेन विश्वस्य प्रथमः सामूहिकरूपेण निर्मितः त्रि-तन्तु-स्क्रीन् मोबाईल-फोनः हुवावे मेट् एक्स्टी इति प्रारम्भिकमूल्यं १९,९९९ युआन् इति विमोचितम् ।

हुवावे-संस्थायाः नूतन-उत्पाद-प्रक्षेपण-सम्मेलनस्य अनन्तरं संवाददातारः शेन्झेन्-नगरे हुवावे-एप्पल्-योः प्रत्यक्ष-सञ्चालित-भण्डारयोः दर्शनं कृतवन्तः, तेषां ज्ञातं यत् वियन्टियान्-वर्ल्ड्-नगरे हुवावे-इत्यस्य प्रमुख-भण्डारस्य प्रवेशद्वारे दीर्घ-पङ्क्तिः आसीत् ते उपभोक्तारः सन्ति ये huawei mate xt क्रयणस्य अभिप्रायं पञ्जीकरणं कर्तुम् इच्छन्ति।

यद्यपि महत्तमं केवलं २३,९९९ युआन् अस्ति तथापि लेखकः सेकेण्ड-हैण्ड्-व्यापार-मञ्चे अवाप्तवान् यत् मेट् एक्सटी-इत्यस्य वर्तमान-विपण्य-प्रीमियमः अत्यन्तं भ्रान्तिकः अस्ति: प्रीमियमः निर्धारितव्यः इति टिप्पणीः सन्ति, केषाञ्चन मूल्य-टैगः परितः अस्ति ४०,००० युआन्, केषाञ्चन मूल्यमपि ८०,०००-९०,००० युआन् इत्येव भवति ।

केचन भण्डारविक्रयाः अवदन् यत् मेट् एक्स्टी इत्यस्य प्रथमसमूहस्य बृहत् आपूर्तिः अस्ति, तथा च भण्डारस्य आकारस्य विशिष्टस्य खुदरास्थितेः च अनुसारं मालस्य वितरणं भविष्यति। "सम्प्रति प्रत्यक्षतया संचालितभण्डारस्य सर्वाधिकं पर्याप्तं स्टॉकं भवति, तदनन्तरं जीवनशैलीभण्डारः। अधिकृत-अनुभव-भण्डारेषु तेषां आन्तरिक-रेटिंग्-आधारितं भिन्न-भिन्न-स्टॉकिंग् भविष्यति।

तदतिरिक्तं mate xt आद्यरूपं भण्डारं प्राप्तम् अस्ति, भण्डारस्य अन्तः ग्राहकानाम् कृते प्रदर्शनार्थं उद्घाटितम् अस्ति, परन्तु सम्प्रति हस्तगत-अनुभवाय तस्य उपयोगः न भवति

भण्डारस्य लिपिकः अवदत् यत् - "यदि भवान् तस्य प्रयोगं कर्तुम् इच्छति तर्हि पूर्वमेव नियुक्तिः कर्तव्या । शीघ्रतमः समयः अद्यैव नियुक्तिः कर्तुं शक्नोति ।"