समाचारं

अमेरिकीमाध्यमाः : टिकटोक् तस्य ग्राहकाः च प्रतिबन्धात् पूर्वं चतुःमासाः अवशिष्टाः सन्ति चेत् शान्ताः, समाहिताः च तिष्ठन्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशः टिकटोक् प्रतिबन्धं कर्तुं प्रयतते

ifeng.com technology news बीजिंगसमये ११ सितम्बर् दिनाङ्के अस्मिन् वर्षे एप्रिलमासे अमेरिकीराष्ट्रपतिना बाइडेन् इत्यनेन हस्ताक्षरितस्य अनिवार्यकानूनानुसारं bytedance इत्यस्य १९ जनवरी २०२५ तः पूर्वं tiktok इत्यस्य अमेरिकीव्यापारस्य नूतनं स्वामिनं अन्वेष्टव्यम्, अन्यथा एप्लिकेशनं... अमेरिकादेशः प्रतिबन्धितः भविष्यति। सम्प्रति प्रतिबन्धस्य कृते केवलं चतुर्मासाभ्यः अधिकं समयः अवशिष्टः अस्ति, परन्तु अमेरिकीमाध्यमेन उक्तं यत् टिकटोक्-कर्मचारिणः तेषां विज्ञापनदातारः च सर्वथा चिन्तिताः न दृश्यन्ते इति।

अमेरिकनप्रौद्योगिकीजालस्थले सूचनापत्रे उक्तं यत् आगामिसोमवासरे टिकटोक्-संस्थायाः वकिलाः अमेरिकी-अपील-न्यायालयं टिकटोकस्य विनिवेश-कानूनं स्थगयितुं प्रेरयितुं प्रयतन्ते |. टिकटोक्-कार्यकारीभिः एतत् लक्ष्यं प्राप्तुं शक्यते इति विश्वासः प्रकटितः इति विषये परिचितौ जनाभ्यां उक्तवन्तौ ये अद्यैव टिकटोक्-कार्यकारीभिः सह वार्तालापं कृतवन्तः। टिकटोक् इत्यस्य कानूनी आव्हानं प्रतिबन्धस्य अर्धवर्षं वा अधिकं वा विलम्बं कर्तुं शक्नोति।

व्यापारः यथासाधारणम्

फलतः कम्पनीयाः अन्तः अधिकांशः अमेरिकी-टिकटोक्-कर्मचारिणः इव कार्यं कृतवन्तः यत् किमपि न भविष्यति तथा च एप् अनिवार्यतया सामान्यतया व्यापारं निरन्तरं कृतवान् । ते विज्ञापनविक्रयणं उपयोक्तृवृद्धिं च निरन्तरं कुर्वन्ति, निर्मातृकार्यक्रमानाम् आतिथ्यं कुर्वन्ति, सहस्राणि कर्मचारिणः नियुक्तुं योजनां च कुर्वन्ति । उदाहरणार्थं गतमासे एकस्मिन् प्रफुल्लितसप्ताहस्य समाप्तेः समये प्रायः ३० टिकटोक्-निर्मातारः न्यूयॉर्क-नगरस्य उत्तरभागस्य कैटस्किल्स्-नगरे टिकटोक्-द्वारा आयोजितस्य बहुदिवसीयस्य लाइवस्ट्रीम-कार्यक्रमस्य कृते एकत्रिताः आसन्

टिकटोक्-कर्मचारिणः एव स्वस्य शीतलं न धारयन्ति। अस्मिन् वर्षे जूनमासे कान्स्-विज्ञापनमहोत्सवे "व्यापार-अन्तःस्थः" विज्ञापनक्रेतृभ्यः पृच्छति स्म यत् यदि कतिपयेषु मासेषु टिकटोक् अन्तर्धानं भवति तर्हि तेषां प्रतिक्रियायोजना का भविष्यति इति फलतः ते सर्वे स्कन्धं संकुच्य अस्वीकारं दृश्यन्ते स्म । एतत् न यतोहि तेषां चिन्ता नास्ति, अपितु यतोहि एतत् परिदृश्यं असम्भाव्यं दृश्यते।

ये मन्यन्ते यत् टिकटोक् अत्र स्थातुं वर्तते, तेषां कृते टिकटोक् कानूनीसाधनानाम् अथवा राजनैतिककार्याणां संयोजनेन प्रतिबन्धस्य समाधानस्य आशां कुर्वन् दृश्यते। अत्र ते किं चिन्तयन्ति : टिकटोकस्य वकिलाः प्रथमसंशोधनस्य उल्लङ्घनरूपेण प्रतिबन्धस्य चुनौतीं ददति, आगामिसप्ताहे मौखिकतर्कं कर्तुं योजनां च कुर्वन्ति। ते आशां कुर्वन्ति यत् जनवरीमासे विनिवेशस्य समयसीमायाः कतिपयान् मासान् पश्चात् धकेलितुं न्यूनातिन्यूनं न्यायालयस्य निषेधपत्रं प्राप्नुयुः।

टिकटोक् न्यायालये विनिवेशकायदानां चुनौतीं ददाति

द इन्फॉर्मेशन इत्यस्य अनुसारं टिकटोक्-नेतृणां मतम् अपि अस्ति यत् कम्पनीयाः अग्रिम-अमेरिका-सर्वकारेण सह समाधानस्य वार्तालापस्य अवसरः भवितुम् अर्हति, परन्तु तेषां अभिप्रायः अस्ति यत् ते कार्यवाही कर्तुं पूर्वं नवम्बर-मासे अमेरिकी-निर्वाचनानन्तरं यावत् प्रतीक्षां कुर्वन्तु परन्तु एषः विकल्पः अधिकं कठिनः इव दृश्यते, यतः टिकटोक् इत्यस्य विनिवेशं कर्तुं यत् बाध्यते तत् कानूनम् अस्ति यस्मिन् काङ्ग्रेसेन पारितः राष्ट्रपतिना हस्ताक्षरितः च।

राष्ट्रपतिपदस्य अभ्यर्थिनः ध्यानं न ददति

तदपि वर्तमान-अमेरिका-राजनीत्यां नियमः बहु कर्षणं न प्राप्नोति इति दृश्यते । ट्रम्पस्य, हैरिस् इत्यस्य वा राष्ट्रपतिपदस्य अभियाने टिकटोक्-प्रतिबन्धस्य विषये न कथितम्। तस्य स्थाने उभयोः अभ्यर्थीनां अभियानेषु स्वकीयानि टिकटोक् खातानि स्थापितानि सन्ति, एप् सक्रियरूपेण च उपयुज्यन्ते। प्यू रिसर्च सेण्टर इत्यस्य अनुसारम् अधुना अमेरिकनजनानाम् एकतृतीयभागः एव प्रतिबन्धस्य समर्थनं करोति, यदा तु २०२३ तमे वर्षे ५०% जनाः आसन् ।

परन्तु टिकटोक् प्रतिबन्धः न भविष्यति इति एषा मानसिकता गम्भीरः दुर्गणना भवितुम् अर्हति, यथा यदा अस्मिन् वर्षे पूर्वं यदा टिकटोकविनिवेशविधेयकं प्रथमवारं उद्भूतम् तदा एतत् विधेयकम् अन्ते कानूनरूपेण भविष्यति इति कश्चन न चिन्तितवान्।

परन्तु सर्वथा एते असाधारणाः समयाः सन्ति : सिद्धान्ततः अमेरिकन-देशस्य लोकप्रियः लघु-वीडियो-सेवा tiktok इति कतिपयेषु मासेषु अन्तर्धानं भवितुम् अर्हति, परन्तु भवान् तस्य विषये किमपि न श्रोष्यति |. (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।