समाचारं

घोरयुद्धस्य प्रथमदिने एप्पल् हुवावे इत्यनेन सह पराजितः? एकः जनैः चञ्चलः, अपरः निर्जनः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्राहकसङ्ख्यायां विशालविषमतायां उत्तरं दत्तम् वा ?

एप्पल् इत्यस्य प्रमुखः भण्डारः बीजिंग-राज्यस्य सैन्लितुन्-नगरे अस्ति

बीजिंगसमये १० सितम्बर् दिनाङ्के प्रातः १ वादने एप्पल् इत्यनेन "हाइलाइट् मोमेण्ट्" इति विषयेण शरदऋतौ नूतनं उत्पादप्रक्षेपणसम्मेलनं कृतम् । अस्मिन् सत्रे एप्पल् इत्यनेन iphone 16 series, apple watch series 10, airpods 4 इत्यादीनि ८ नवीनाः उत्पादाः प्रदर्शिताः ।

एप्पल् इन्टेलिजेन्स् इत्यस्य कृते विशेषरूपेण डिजाइनं कृतं प्रथमः मोबाईल-फोनः इति नाम्ना iphone 16 इत्यस्य अत्यन्तं व्यापकं ध्यानं प्राप्तम्, परन्तु अस्मिन् सम्मेलने बहिः जगतः अपेक्षिता "विघटनकारी प्रगतिः" न अभवत् iphone 16 श्रृङ्खलायां चत्वारः मोबाईलफोनाः सन्ति : iphone 16, iphone 16 plus, iphone 16 pro तथा iphone 16 pro max मुख्य उन्नयनबिन्दवः चिप्, कॅमेरा नियन्त्रणबटनम् च सन्ति ।

छायाचित्रणस्य दृष्ट्या एप्पल्-संस्थायाः कॅमेरा-बटनं योजितम् अस्ति । अर्थात् भवन्तः एकेन प्रेसेन शीघ्रं कॅमेरा जागृतुं शक्नुवन्ति, दीर्घ प्रेसेन च रिकार्डिङ्ग् आरभुं शक्नुवन्ति । तस्मिन् एव काले कैपेसिटिव् सेंसरः कॅमेरा-मापदण्डान् समायोजयितुं शक्नोति तथा च दबावबलस्य परिचयं कृत्वा एपीपी-सङ्गतिं कर्तुं शक्नोति ।

एप्पल् इंटेलिजेन्स् कार्यं प्राप्तुं अस्मिन् समये एप्पल् इत्यनेन प्रक्षेपिताः चत्वारः मोबाईल्-फोनाः सर्वेऽपि द्वितीय-पीढीयाः 3nm-ट्रांजिस्टरस्य उपयोगेन a18 प्रोसेसर-इत्यनेन सुसज्जिताः सन्ति ए१८ चिप् बहुविधं बृहत् जनरेटिव मॉडल् समायोजयितुं चालयितुं च शक्नोति इति अवगम्यते । एप्पल् इत्यस्य कथनमस्ति यत् पूर्वपीढीयाः a16 bionic चिप् इत्यस्य तुलने a18 चिप् इत्यस्य cpu कार्यक्षमतायाः ३०% सुधारः अस्ति । चिप् हार्डवेयर-त्वरितं किरण-अनुसन्धानं समर्थयति, यत् क्रीडासु ग्राफिक्स्-प्रतिपादनं सुदृढं करोति तथा च जननात्मक-माडल-पर्यन्तं अधिक-कुशल-प्रवेशं प्रदाति

एआइ-कार्यस्य दृष्ट्या एप्पल्-कम्पनी अस्मिन् समये iphone 16-श्रृङ्खलायाः ५ एआइ-कार्यं प्रवर्तयितुं केन्द्रीकृतवती । अस्मिन् मुख्यतया अन्तर्निर्मितलेखनसाधनं, स्मृति-वीडियो-जननं, सूचनानां प्राथमिकता-निर्धारणं, सिरी-दृश्यबुद्धि-उन्नयनं च समाविष्टम् अस्ति, तेषु अधिकांशः अस्मिन् वर्षे जून-मासे वैश्विक-विकासक-सम्मेलने विमोचितैः कार्यैः सह अतिव्याप्तः अस्ति तदतिरिक्तं एप्पल् इत्यनेन उक्तं यत् आगामिमासे नूतनेन ios प्रणाल्या सह एप्पल् इन्टेलिजेन्स् प्रारम्भे केवलं आङ्ग्लभाषायाः संस्करणं ऑनलाइन भविष्यति, आगामिवर्षे च चीनी, फ्रेंच, जापानी, स्पैनिश इत्यादीनां भाषासंस्करणानाम् अद्यतनीकरणं भविष्यति।

iphone 16 इत्यस्य तुलने iphone 16 pro इत्यस्य स्क्रीन आकारः बृहत्तरः, सीमाः च संकीर्णाः सन्ति । तस्मिन् एव काले iphone 16 pro इत्यस्मिन् siri अधिकं बुद्धिमान् अस्ति तथा च उपयोक्तृभ्यः व्यक्तिगतपाठसूचनाः अन्वेष्टुं, सभायाः रिकार्डिङ्ग् आधारितं सारांशं निष्कासयितुं, शूटिंग् सुझावः इत्यादीनि दातुं साहाय्यं कर्तुं शक्नोति। कॅमेरा, ऑडियो रिकार्डिङ्ग् गुणवत्ता अपि अधिका भवति ।

iphone 16 श्रृङ्खलायाः मूल्यवृद्धिः दुर्लभा एव भवति । चीनदेशे एप्पल्-संस्थायाः आधिकारिकजालस्थलात् प्राप्ता सूचनानुसारं चतुर्णां नूतनानां मोबाईल-फोनानां मूल्यं iphone 15-श्रृङ्खलायाः मूल्यं समानम् अस्ति । तेषु iphone 16 तथा iphone 16 plus इत्येतयोः मूल्यं क्रमशः ५,९९९ युआन् तथा ६,९९९ युआन् मूल्यात् आरभ्यते;

प्रमुखभण्डारः निर्जनः अस्ति, iphone 15 pro मूल्यं 1,000 युआन् न्यूनीकृतम्

१० सेप्टेम्बर् दिनाङ्के प्रातःकाले टाइम्स् फाइनेन्स् इति संस्था बीजिंग-नगरस्य सैन्लितुन्-नगरे एप्पल्-चाइना-संस्थायाः आधिकारिक-प्रमुख-भण्डारं गतवती । iphone 16 श्रृङ्खलाया: आद्यरूपाः अद्यापि भण्डारे न उपलभ्यन्ते, तथा च नूतनानि उत्पादनानि अद्यापि आधिकारिकतया न विमोचितानि सन्ति, प्रायः एकदर्जनं उपभोक्तारः भण्डारं गच्छन्ति, तेषु अधिकांशः टैब्लेट्-सङ्गणक-प्रदर्शनीक्षेत्रे केन्द्रितः अस्ति पत्रकारसम्मेलनस्य आह्वानेन अद्यापि मोबाईलफोनयातायातस्य वृद्धिः न अभवत्।

एप्पल् बीजिंग सैन्लितुन् प्रमुखभण्डारस्य टाइम्स् फाइनेन्स इत्यस्य फोटो

यद्यपि नेटिजनाः नवीनता "दन्तधावनं निपीडयन्" इव इति विनोदं कुर्वन्ति तथापि एप्पल् विक्रयकर्मचारिणः अद्यापि नूतनस्य iphone इत्यस्य विपण्यप्रदर्शनस्य विषये आशावादीः सन्ति । एप्पल्-विक्रेता टाइम्स् फाइनेन्स-पत्रिकायाः ​​समीपे अवदत् यत्, "अस्मिन् वर्षे पूर्वादेशं कर्तुं मोबाईल-फोन-ग्रहणस्य आवश्यकता अवश्यमेव भविष्यति" इति ।

विक्रेता अवदत् यत् सामान्यतया एप्पल् इत्यनेन नूतनं दूरभाषं प्रक्षेपणानन्तरं प्रथमत्रिमासेषु उपभोक्तृणां अनन्तधारा भवति यत् मालम् आदाय भण्डारं प्रति आगच्छन्ति भण्डारस्य कर्मचारिणां जलं पिबितुं प्रायः समयः नास्ति, तेषां भोजनसमयः मूलतः एव भवति प्रायः दशनिमेषपर्यन्तं सीमितम् । “प्रथमदिने यदा नूतनः दूरभाषः विक्रयणार्थं गच्छति तदा प्रायः भण्डारे १०,००० तः अधिकाः मोबाईलफोनाः सञ्चिताः भवन्ति, ते सर्वे अपहृताः भवन्ति” इति ।

"अस्मिन् वर्षे विक्रयपूर्वस्य आरम्भस्य अनन्तरं कार्यव्यवस्था पूर्ववर्षेषु इव भविष्यति इति अपेक्षा अस्ति, तथा च वयं अतिरिक्तसमयस्य मोडं आरभ्यतुं सज्जाः स्मः, सः मन्यते यत् अन्तिमेषु वर्षेषु जनमतं सामान्यतया मन्यते यत् इत्यस्य नवीनता एप्पल्-मोबाइल-फोनाः दुर्बलाः सन्ति, परन्तु तेषां क्रयणं कोऽपि न त्यक्तवान् इति दृश्यते ।

सम्प्रति केवलं iphone 15 श्रृङ्खलायाः 15 तथा 15 plus इति विक्रयणं भवति, iphone 15 pro श्रृङ्खला च आधिकारिकजालस्थलात् निष्कासिता अस्ति । उपर्युक्तेषु भण्डारेषु iphone 15 pro श्रृङ्खला अद्यापि विक्रयणार्थं वर्तते, यस्य मूल्यं ६,९९९ युआन् तः ११,९९९ युआन् पर्यन्तं भवति । ७,९९९ युआन् तः १२,९९९ युआन् यावत् प्रारम्भिकमूल्येन तुलने iphone १५ pro श्रृङ्खलायाः मूल्यं १,००० युआन् न्यूनीकृतम् अस्ति ।

आईडीसी इत्यस्य वैश्विकदत्तांशविश्लेषणदलस्य वरिष्ठनिदेशिका नबिला पोपालस्य मतं यत् चीनीयविपण्ये एप्पल् इत्यस्य सम्मुखं स्पष्टचुनौत्यं वर्तते। नवप्रक्षेपितेषु एप्पल्-स्मार्टफोनेषु बहवः मुख्यविषयाणि सन्ति, परन्तु एप्पल्-इंटेलिजेन्स्-इत्यस्य सम्पूर्णं भाषासमर्थनं नास्ति इति कारणतः नूतनानां उत्पादानाम् कृते बहु वृद्धिः आनेतुं कठिनम् अस्ति प्रभावः एप्पल्-कम्पन्योः क्षयस्य ग्रहणस्य विषये अधिकः अस्ति, यत् अन्यथा बहु दुर्बलतरं भवितुम् अर्हति स्म ।

हुवावे इत्यस्य नूतनं उत्पादं विक्रयणपूर्वं लोकप्रियं जातम्, आरक्षणस्य संख्या च ४० लक्षं अधिका अभवत्

तस्मिन् एव दिने पत्रकारसम्मेलनं कृतम् आसीत् तथा च अद्यापि विक्रयणार्थं उपलब्धं नासीत् तथापि वाङ्गफुजिङ्ग्-नगरस्य हुवावे-प्रमुख-भण्डारः सर्वथा भिन्नं दृश्यं दर्शितवान् ।

अपराह्णे १४:३० वादने हुवावे इत्यनेन नूतनं उत्पादप्रक्षेपणसम्मेलनं कृतम्, यत् त्रि-तन्तुयुक्तं पटलं मोबाईल-फोनम् अस्ति यत् यू चेङ्गडोङ्ग् इत्यनेन "अत्यन्तं अग्रणी, अभिनवः, विघटनकारी च" इति उक्तम्, तस्य रहस्यस्य अनावरणं कृतम् । huawei mate xt इत्यस्य अधिकतमं विस्तारः 10.2 इञ्च् अस्ति तथा च सर्वाधिकं पतला 3.6mm अस्ति २० सेप्टेम्बर् दिनाङ्के १०:०८ वादने।

टाइम्स् फाइनेन्स इत्यनेन दृष्टं यत् पत्रकारसम्मेलनस्य समये भण्डारः ग्राहकैः सङ्कीर्णः आसीत् । विक्रयकर्मचारिणः अवदन् यत् huawei mate xt इत्यस्य पूर्वविक्रयस्य आरम्भस्य एकदिनानन्तरं एव भण्डारस्य अफलाइन आरक्षणकोटा उच्चसीमाम् अवाप्तवान्, ग्राहकाः च ऑनलाइन आरक्षणं कर्तुं सल्लाहं ददति। टाइम्स् फाइनेन्स इत्यनेन बहुषु ई-वाणिज्य-मञ्चेषु बहुविध-वितरण-सङ्केताः परिवर्तिताः, ततः huawei mate xt-इत्यस्य स्टॉकः समाप्तः इति ज्ञातम् ।

huawei wangfujing प्रमुखभण्डारस्य times finance द्वारा चित्रितम्

७ सितम्बर् दिनाङ्के १२:०८ वादने हुवावे इत्यनेन घोषितं यत् huawei mate xt इत्येतत् एकत्रैव ऑनलाइन तथा ऑफलाइन पूर्वादेशाय उपलब्धं भविष्यति।

विक्रेता अवदत् यत् ऑनलाइन वा अफलाइन वा किमपि न भवतु, आरक्षणं सफलं भवति चेदपि मोबाईलफोनस्य विशिष्टा आगमनतिथिः गारण्टी कर्तुं न शक्यते। सः अवदत् यत् huawei mate xt इत्यस्य आरक्षणपद्धतिः अभिप्रायपञ्जीकरणं भवति, न तु वास्तविकं आरक्षणक्रयणम्। अर्थात् ग्राहकाः स्वस्य मोबाईल-फोन-सङ्ख्यां त्यजन्ति, तेषां निक्षेपस्य आवश्यकता नास्ति । यदा भण्डारस्य आरक्षणकोटा, स्टॉकिंग् परिमाणं च पृष्टं तदा उपर्युक्तः कर्मचारी अवदत् यत् तस्य प्रकटीकरणं सुलभं नास्ति।

टाइम्स् फाइनेन्सस्य चाओयाङ्ग-मण्डले अन्यस्य हुवावे-अनुभव-भण्डारस्य भ्रमणस्य समये एकः संदिग्धः "स्केलपरः" huawei mate xt इत्यस्य आगमनस्य स्थितिविषये पृच्छितुं भण्डारे आगतः भण्डारस्य एकः विक्रेता टाइम्स् फाइनेन्स इत्यस्मै अवदत् यत् ते प्रायः साधारणतया वेषं धारयन्ति, बृहत् विद्यालयपुटं च वहन्ति, येन तेषां परिचयः सुलभः भवति।

सः अवदत् यत् सम्प्रति ब्राण्ड् इत्यनेन नियमः कृतः यत् एकः व्यक्तिः एकं huawei mate xt क्रेतुं शक्नोति, परन्तु अद्यापि सः मार्केट्-प्रचारस्य प्रतिरोधं कर्तुं न शक्नोति।

टाइम्स् फाइनेन्स इत्यनेन अवलोकितं यत् केषुचित् सेकेण्ड्-हैण्ड्-व्यवहारेषु ई-वाणिज्य-मञ्चेषु च huawei mate xt black 16gb+1tb मॉडलस्य मूल्यं प्रति यूनिट् ९८,९९९ युआन् इति कृतम् अस्ति

अनेकाः हुवावे विक्रयकर्मचारिणः टाइम्स् फाइनेन्स इत्यस्मै अवदन् यत् तस्य प्रक्षेपणस्य आरम्भिकेषु दिनेषु huawei mate xt इत्यस्य प्रीमियममूल्यं भवितुमर्हति "यावत् मार्केट् प्रीमियमः अन्तर्धानं न भवति तावत् मूलतः आपूर्तिः पर्याप्तः भविष्यति" इति

एप्पल्-हुवावे-योः नूतनानि उत्पादनानि विमोचयितुं एकदिनपूर्वं काउण्टरपॉइण्ट्-दत्तांशैः ज्ञातं यत् हुवावे-प्रमुख-उत्पादानाम् उष्णविक्रयस्य कारणात् चीनदेशे हाङ्गमेङ्ग-संस्थायाः विपण्यभागः प्रथमवारं ios-इत्येतत् अतिक्रम्य द्वितीयः बृहत्तमः ऑपरेटिंग्-प्रणाली अभवत्

तदतिरिक्तं अस्मिन् वर्षे प्रथमत्रिमासे चीनीयस्मार्टफोनविपण्ये एप्पल्-संस्थायाः भागः वर्षे वर्षे १९.१% संकुचितः, द्वितीयत्रिमासे पुनः ५.७% न्यूनः अभवत् तस्य विपरीतम् हुवावे इत्यस्य पुनर्प्राप्तिप्रवृत्तिः अधिका स्पष्टा अस्ति । २०२४ तमे वर्षे प्रथमार्धे हुवावे-कम्पनी मुख्यभूमिचीनविपण्ये २२.२ मिलियनं यूनिट्-इत्येतत् प्रेषितवती, यत् वर्षे वर्षे ५५.२% वृद्धिः अभवत् ।