समाचारं

पुलिस-अधिकारिणः प्रेषितः सन् पातितः, आकुञ्चितः च अभवत् ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता डिंग पेंग

११ सितम्बर् दिनाङ्कस्य प्रातःकाले केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् झेजियांङ्ग-प्रान्तस्य झूजी-नगरस्य एकः पुलिसकर्मचारी दाताङ्ग-नगरस्य क्षिंगलाङ्ग-मार्गस्य समीपे ताडितः अभवत्, ततः सः आकुञ्चितः भूमौ पतितः। ११ दिनाङ्के प्रातःकाले जिमु न्यूजस्य संवाददातारः झूजी-नगरस्य अनेकविभागेभ्यः ज्ञातवन्तः यत् आहतः पुलिसकर्मचारी शिरःक्षयस्य कारणेन चिकित्सालये स्थापितः अस्ति, पुलिस च अस्य विषयस्य अन्वेषणं कुर्वती अस्ति

भूमौ शयितः आहतः पुलिसकर्मचारी (वीडियो स्क्रीनशॉट्)

११ दिनाङ्के प्रातःकाले घटनास्थलस्य समीपे एकः व्यापारी जिमु न्यूज इत्यस्मै अवदत् यत् यदा प्रातःकाले एषा घटना अभवत् तदा सः स्थितिं द्रष्टुं घटनास्थलं गतः। सः घटनास्थले एव ज्ञातवान् यत् पार्श्वे स्थितेन होटेलेन पुलिस आगमनानन्तरं होटेले एकः पुरुषः पुलिसकर्मचारीम् आहतवान् यः पुरुषः पश्चात् एम्बुलेन्सस्य आगमनानन्तरं... आहतः पुलिसकर्मी अपि गतः।

घटनास्थलस्य भिडियायां ज्ञातं यत् भूमौ पतितः पुलिसकर्मचारी शिरः धारयन् निरन्तरं संकुचति स्म।

झुजी सिटी १२० कर्मचारिणः अवदन् यत् ११ दिनाङ्के प्रातः १:५३ वादने प्रेषणं प्राप्तम्, एम्बुलेन्सस्य घटनास्थले आगमनानन्तरं घातिताः जनाः झुजी जनचिकित्सालये प्रेषिताः इति।

जिमु न्यूजस्य संवाददाता झूजी पीपुल्स हॉस्पिटलतः ज्ञातवान् यत् घातितः पुलिसकर्मचारी शिरसि चोटकारणात् चिकित्सायै चिकित्सालये स्थापितः अस्ति।

न्यायक्षेत्रे दताङ्गपुलिसस्थानकस्य कर्मचारीः अवदन् यत् सम्प्रति एषः विषयः निबद्धः अस्ति। झुजी नगरपालिकाजनसुरक्षाब्यूरो इत्यस्य कर्मचारी जिमु न्यूज इत्यस्मै अवदत् यत् एषा घटना वास्तवमेव सत्या अस्ति तथा च विशिष्टा स्थितिः अद्यापि अन्वेषणीयः अस्ति।