समाचारं

वानचेङ्ग-मण्डलं, नान्याङ्ग-नगरं : निम्नश्रेणीयाः प्राथमिकविद्यालयस्य छात्राः मध्याह्नभोजनविरामसमये "आरामेन लेट्य निद्रां कर्तुं" शक्नुवन्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चिरकालात् प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां निद्राप्रबन्धनं निद्रायाः गुणवत्ता च बहु ध्यानं प्राप्तम् अस्ति। बालकानां कृते आरामदायकं मध्याह्नभोजनविरामवातावरणं प्रदातुं वान्चेङ्गमण्डलस्य प्राथमिकविद्यालयेषु स्थानीयपरिस्थित्याधारितं समाधानं विकसितम् अस्ति।

वानचेङ्ग-मण्डलस्य नान्याङ्ग-क्रमाङ्कस्य २ प्राथमिकविद्यालये यदा मध्याह्नभोजनस्य अवकाशस्य समयः भवति तदा शिक्षकाः प्रथमश्रेणीयाः बालकानां कृते मध्याह्नभोजनविरामशय्याः सज्जीकृताः सन्ति, येषां कृते मृदुसोफाकुशनाः, लघुतकियाः, रजाई इत्यादयः सन्ति अस्मिन् शरदऋतौ विद्यालये एव प्रवेशं कृतवन्तः बालकानां बालवाड़ीतः प्राथमिकविद्यालयं प्रति उत्तमं संक्रमणस्य आवश्यकता वर्तते। द्वितीयश्रेणीयाः कक्षायां छात्राः कुशलतया मेजकुर्सीषु ग्रन्थिं चालयन्ति स्म, मेजकुर्सी च शीघ्रमेव "नैपबेड" इति परिणमति स्म, यत्र कुर्सीपृष्ठेषु शिरःपाशः, मेजस्य अग्रे शयितफलकं च भवति स्म मध्याह्नभोजनविरामसमये वयं "शयनं कृत्वा आरामेन निद्रां कर्तुं" शक्नुमः। नान्याङ्ग-क्रमाङ्क-द्वितीय-प्राथमिकविद्यालयस्य छात्रः ली लुओफेइ इत्यनेन उक्तं यत् कक्षायाः समये तस्य उपयोगः लघुकुर्सीरूपेण कर्तुं शक्यते यदा सुप्तः भवति तदा अधः लघुः स्विचः भवति, यदा भवन्तः तत् निपीडयन्ति तदा तस्य उपयोगः लघुरूपेण कर्तुं शक्यते शय्या।अहं मन्ये तत्र निद्रां कर्तुं अतीव आरामदायकम् अस्ति .

नान्याङ्ग-क्रमाङ्क-द्वितीय-प्राथमिकविद्यालयस्य शिक्षकस्य ली-आङ्गस्य मते मध्याह्नभोजनविरामः केवलं झपकी-ग्रहणं न भवति, अपितु बालानाम् आत्म-परिचर्या-क्षमतां, दल-जागरूकतां च संवर्धयितुं शक्नोति मध्याह्नभोजनविरामस्य अन्ते छात्राः क्रमेण स्वशय्याः व्यवस्थिताः कुर्वन्ति, शिक्षकः अपि छात्रान् व्यायामान् कर्तुं नेति यथा ते स्वशरीरं प्रसारयितुं शक्नुवन्ति, अपराह्णे अध्ययनस्य सम्मुखीभवनं च उत्तममानसिकदृष्ट्या कर्तुं शक्नुवन्ति नान्याङ्ग-क्रमाङ्क-द्वितीय-प्राथमिकविद्यालयस्य शिक्षकः ली आङ्ग् इत्यनेन पत्रकारैः उक्तं यत् एतया मध्याह्नभोजनकुर्सिभिः बालकाः तत्र शयनं कृत्वा एकघण्टायाः अधिकं यावत् निद्रां कर्तुं शक्नुवन्ति, तेषां निद्रायाः गुणवत्ता अपि सुधरति, ते च अध्ययनार्थं अधिकं समर्पयितुं शक्नुवन्ति अपराह्णे शिक्षणस्य गुणवत्तां वर्धयितुं च।

बालकाः सुरक्षिततया आरामेन च निद्रां कुर्वन्ति इति सुनिश्चित्य नान्याङ्ग क्रमाङ्कः २ प्राथमिकविद्यालयः पूर्वमेव शोधं योजनां च करोति, बालकानां कृते विशेषपरिचर्याम् अयच्छति, प्रतिदिनं सारांशं ददाति, प्रक्रियां च अनुकूलयति। यद्यपि शय्या लघुः भवति तथापि छात्राणां स्वस्थवृद्ध्या सर्वतोमुखविकासेन च सम्बद्धः प्रमुखः कार्यक्रमः अस्ति । २०२१ तमे वर्षात् आरभ्य विद्यालयः स्थानीयपरिस्थित्यानुसारं छात्राणां कृते मध्याह्नभोजनविरामस्य स्थितिं निर्मास्यति, तथा च छात्राणां कृते उत्तमं मध्याह्नभोजनविरामस्य वातावरणं प्रदातुं प्रयतते छात्राणां शारीरिकं मानसिकं च विकासं।

  

नान्याङ्ग-क्रमाङ्क-द्वितीय-प्राथमिकविद्यालयस्य प्राचार्यः बाओ लिन्लिन् इत्यनेन उक्तं यत् यथा यथा निम्नश्रेणीयाः बालकाः प्राथमिकविद्यालये प्रविशन्ति तथा तथा इदानीं मातापितरः यत् अधिकं चिन्तयन्ति तत् बालकानां मध्याह्नभोजनविरामः एव। वयं निम्नश्रेणीषु बालकानां कृते मध्याह्नभोजनशय्याः मध्याह्नभोजनकुर्सी च प्रदामः, येन न केवलं बालानाम् मध्याह्नभोजनविरामस्य समस्यायाः समाधानं भवति, अपितु मातापितरौ मातापितृणां बालकानां च सेवायै विद्यालयस्य दृढनिश्चयं अनुभवितुं शक्नुवन्ति, तथा च जनानां गृहाणि सन्तुष्टं कुर्वन्तं विद्यालयं सर्वात्मना निर्मातुं शक्नुवन्ति।

प्रतिवेदन/प्रतिक्रिया