समाचारं

"द डिसिसिव् ९० मिनिट्": प्रथमे उष्णविमर्शे ट्रम्पः हैरिस् च यत् उक्तवन्तौ

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के स्थानीयसमये सायं अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः अमेरिकी उपराष्ट्रपतिः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् च अमेरिकनप्रसारणनिगमेन (abc) आयोजितस्य दूरदर्शनविमर्शे भागं गृहीतवन्तौ पक्षद्वयं हस्तं दत्त्वा... began अस्मिन् वादविवादे अर्थव्यवस्था, आप्रवासः, गर्भपातः च इत्यादीनां बहवः नीतयः स्पृष्टाः ।

अर्थव्यवस्था इति प्रथमः विषयः उभयपक्षेण चर्चां कृतवान् । चर्चायाः आरम्भे हैरिस् इत्यनेन विदेशेषु वस्तूनाम् उपरि शुल्कं आरोपयितुं ट्रम्पस्य प्रस्तावः "ट्रम्पः विक्रयकरः" इति उक्तः, अन्ततः मध्यमवर्गीय-अमेरिकन-परिवारैः तस्य भुक्तिः भविष्यति इति हैरिस्-महोदयः मध्यमवर्गे तस्याः ध्यानस्य विषये उक्तवती, pushing for इति बालकर-क्रेडिट् तस्याः लघुव्यापारयोजना च, निगमानाम्, अरबपतिनां कृते अन्यं कर-कटाहं इच्छति इति ट्रम्प-महोदयस्य आलोचनां कुर्वन् । ट्रम्पः प्रतिवदति स्म यत्, "प्रथमं मम विक्रयकरः नास्ति। तत् सत्यं नास्ति।" सः हैरिस्, बाइडेन् च महङ्गानि वर्धयन्ति इति कारणेन अपि विस्फोटं कृतवान् ।

ततः विषयः गर्भपातस्य प्रजननाधिकारस्य च विषये आगतः, यः २०२४ तमे वर्षे अभियानस्य प्रमुखः विषयः आसीत् । हैरिस् इत्यनेन उक्तं यत् रो विरुद्धवेड् इत्यस्य पलटनस्य अनन्तरं बाइडेन्-हैरिस् प्रशासनेन गर्भपातस्य अधिकारस्य वकालतया नेतृत्वस्य भूमिका कृता । हैरिस् "ट्रम्पस्य गर्भपातनिषेधस्य" आलोचनां कृत्वा "ट्रम्पेन महिलानां शरीरं न निर्दिष्टव्यम्" इति च अवदत् । ट्रम्पः अवदत् यत् अस्मिन् विषये डेमोक्रेटिकपक्षः अतीव कट्टरपंथी अस्ति। परन्तु सः राष्ट्रव्यापी गर्भपातप्रतिबन्धे हस्ताक्षरं न करिष्यति, हैरिस् अन्यं "असत्यं" वदति इति । एषः विषयः अस्माकं देशं विदारयति इति ट्रम्पः अवदत्, एषः विषयः राज्येभ्यः प्रत्यागन्तुं युक्तः इति च अवदत्।

ततः वादविवादः आप्रवासस्य विषये गतवान् । हैरिस् इत्यनेन उक्तं यत् ट्रम्पस्य रिपब्लिकन्-पक्षस्य लॉबिंग् इत्यस्य कारणेन काङ्ग्रेस-पक्षे द्विपक्षीय-आप्रवास-विधानस्य क्षतिः अभवत् । ट्रम्पः डेमोक्रेट्-पक्षस्य उपरि आरोपं कृतवान् यत् ते "मुक्तसीमानां" समर्थनं कुर्वन्ति, आप्रवासिनः अमेरिकननगराणि नगराणि च "अधिग्रहणं कुर्वन्ति" इति, अवैधप्रवासिनः वास्तविकसङ्ख्या प्रकाशितदत्तांशस्य अपेक्षया "बहु अधिका" अस्ति, "अपराधस्य दरः वर्धमानः" इति च

वादविवादस्य समये ट्रम्पः पुनः चतुर्वर्षपूर्वस्य निर्वाचनस्य विषये, "कैपिटलहिल् दङ्गानां" घटनायाः विषये च पृष्टः । ट्रम्पः अवदत् यत् भाषणस्य अतिरिक्तं "मम तया सह किमपि सम्बन्धः नासीत्" सः २०२० तमस्य वर्षस्य राष्ट्रपतिनिर्वाचने सः पराजितः इति अपि स्वीकुर्वितुं न अस्वीकृतवान्, सः "केशेन पराजितः" इति, अन्ये च टिप्पण्याः विडम्बनाः सन्ति, अद्यापि च निर्वाचन धोखाधड़ीविषये स्वस्य मिथ्यादावान् पुनः वक्तुं। हैरिस् अस्मिन् विषये अवदत् यत्, "मतदातृणां इच्छां विध्वंसयिष्यमाणं राष्ट्रपतिं वयं न स्वीकुर्मः" इति सा मतदातान् आह्वयति स्म यत् "एतत् पृष्ठं परिवर्तयितुं समयः अस्ति। आवाम् पुनः न गच्छामः" इति।

प्यालेस्टिनी-इजरायल-सङ्घर्षः, रूस-युक्रेन-सङ्घर्षः च पक्षद्वयस्य विवादस्य विषयाः सन्ति । यदा इजरायल-प्यालेस्टिनी-सङ्घर्षस्य विषयः आगच्छति तदा हैरिस् इजरायल्-देशस्य आत्मरक्षा-अधिकारस्य रक्षणं करिष्यति इति अवदत्, परन्तु तत्सहकालं गाजा-देशे इजरायल्-देशस्य नेतन्याहू-सर्वकारेण उत्पन्नानां मानवीय-समस्यानां विषये सा धैर्यं नष्टं कुर्वती अस्ति ट्रम्पः हैरिस् इत्यस्य उपरि आक्रमणं कुर्वन् आसीत् "सा इजरायल्-देशं द्वेष्टि" इति ट्रम्पः अवदत् यत् सा अरब-जनानाम् अपि द्वेषं करोति । हैरिस् इत्यनेन तस्य प्रतिक्रियारूपेण उक्तं यत् ट्रम्पः मतदातान् विभज्य विचलितुं प्रयतते।

रूस-युक्रेन-योः मध्ये द्वन्द्वस्य विषये ट्रम्पः पृष्टः यत् "यूक्रेन-देशयोः विजयः इच्छति वा इति" ट्रम्पः अवदत् यत् सः आशास्ति यत् युद्धस्य समाप्तिः भविष्यति, यत् अमेरिका-देशस्य हिताय अस्ति इति पुटिन्, जेलेन्स च मिलित्वा सम्झौतां कुर्वन्तु। सः अपि आक्रोशितवान् यत् युक्रेनदेशाय अमेरिकीसैन्यसाहाय्यस्य परिमाणम् अत्यधिकम् अस्ति । हैरिस् प्रतिवादं कृतवान् यत् यदि ट्रम्पः राष्ट्रपतिः स्यात् तर्हि "पुटिन् इदानीं कीवनगरे उपविष्टः स्यात्" इति । हैरिस् इत्यनेन उक्तं यत् सा मन्यते यत् ट्रम्पः रिपब्लिकन् च पुटिन् इत्यस्य अनुग्रहस्य विनिमयरूपेण युक्रेनदेशं परित्यक्ष्यन्ति।

तदतिरिक्तं पक्षद्वयस्य वादविवादे अफगानिस्तानस्य विषयस्य अपि उल्लेखः अभवत् । अफगानिस्तानदेशात् अमेरिकीसैनिकनिवृत्तेः विषये बाइडेन् प्रशासनस्य निबन्धनस्य आलोचनां ट्रम्पः कृतवान् यत् "ते भ्रष्टाः अभवन्" इति । तथा च हैरिस् अवदत् यत्, "चत्वारः राष्ट्रपतिः अवदन् यत् ते (अफगानिस्ताने युद्धस्य समाप्तिम्) करिष्यन्ति, तथा च जो बाइडेन् इत्यनेन तत् कृतम् इति सा अवदत् यत् सा अफगानिस्तानतः सैनिकानाम् निष्कासनस्य बाइडेन् इत्यस्य निर्णयेन सह सहमतः अस्ति, अतः अमेरिकनजनाः अस्मिन् युद्धे प्रतिदिनं ३ डॉलरं न व्यययिष्यन्ति इति। अरब-डॉलर्-रूप्यकाणि, सा मतदातान् स्मारितवती यत् एकदा ट्रम्पः तालिबान्-प्रतिनिधिं कैम्प-डेविड्-नगरं वार्तायां आमन्त्रयितुं योजनां कृतवान् आसीत् । "अस्माकं राष्ट्रपतिः कुत्र अस्ति?" ततः हैरिस् प्रतिवदति स्म यत्, "त्वं जो बाइडेन् विरुद्धं न धावसि" इति सा अवदत्, "त्वं मम विरुद्धं धावसि" इति ।

पक्षद्वयेन स्वच्छ ऊर्जासम्बद्धविषयेषु अपि चर्चा कृता । हैरिस् इत्यनेन बाइडेन् प्रशासनस्य जलवायुकार्यक्रमं प्रशासनस्य आर्थिकरणनीत्याः स्तम्भरूपेण विन्यस्तं किन्तु स्वनीतीनां बहुविवरणं न दत्तम् । ट्रम्पः आरोपं कृतवान् यत् यदि हैरिस् निर्वाचितः भवति तर्हि "जीवाश्म-इन्धनानि म्रियन्ते" इति, ततः सः सौर-ऊर्जायाः "बृहत् प्रशंसकः" इति अवदत् । अपरपक्षे ट्रम्पः स्वच्छ ऊर्जा-उद्योगे बलं दत्तं "महङ्गानि न्यूनीकरण-कानूनम्" निरसयितुं, अव्यय-निधिं पुनः प्राप्तुं, अमेरिकी-तैल-प्राकृतिक-गैस-उत्पादनं वर्धयितुं "साकारं कर्तुं" निर्वाचितः सन् राष्ट्रिय-ऊर्जा-आपातकालस्य घोषणां कर्तुं प्रतिज्ञां कृतवान् घरेलु ऊर्जाप्रदायस्य पर्याप्तवृद्धिः” इति ।

वादविवादस्य अन्ते ट्रम्पः अवदत् यत् बाइडेन्, हैरिस् च "अस्माकं देशस्य इतिहासे सर्वाधिकं दुष्टौ राष्ट्रपतिः उपराष्ट्रपतिः च" इति, तेषां सार्धत्रिवर्षस्य राजनैतिकप्रदर्शनं व्यर्थम् इति च अवदत्, यदा हैरिस् सम्मुखीभूतौ दृष्टिद्वयस्य उल्लेखं कृतवान् the united states: "भविष्यस्य विषये ध्यानं दत्त्वा" "अतीतं प्रति गत्वा" च "वयं न निवृत्ताः भविष्यामः" इति स्वस्य परिचितेन अभियानवाक्येन वादविवादस्य समाप्तिम् अकरोत्

प्रतिवेदन/प्रतिक्रिया