समाचारं

गाजादेशस्य "मानवतावादीसुरक्षितक्षेत्रे" इजरायलस्य वायुप्रहारः, तुर्किये निन्दति: नेतन्याहूसर्वकारेण नूतनः अपराधः कृतः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् स्पेशल संवाददाता वाङ्ग यी] कतारस्य अलजजीरा इत्यस्य १० दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं गाजापट्टिकायाः ​​नागरिकरक्षाविभागेन उक्तं यत् इजरायलसेना दक्षिणगाजादेशस्य खान यूनिस्नगरस्य मावासीक्षेत्रे प्रातःकाले आक्रमणं कृतवती तस्मिन् एव दिने वायुप्रहारेन न्यूनातिन्यूनं ४० जनाः ६० जनाः च मृताः ।

अल जजीरा इत्यनेन उक्तं यत् खान युनिस् मावासी क्षेत्रं इजरायल्-देशेन "मानवतावादी सुरक्षितक्षेत्रम्" इति निर्दिष्टम् अस्ति । गाजा-देशस्य प्रायः अर्धभागः अधुना अत्र निवसति, बहवः तंबूषु एव निवसन्ति । खान यूनिस् क्षेत्रे साक्षिणः आक्रमणानन्तरं दुःखददृश्यानि वर्णितवन्तः। आक्रमणस्थले विस्थापितः अताफः १० दिनाङ्के एसोसिएटेड् प्रेस इत्यस्मै अवदत् यत् अर्धरात्रेः किञ्चित् कालानन्तरं आक्रमणं जातम्, अतः अग्निः जातः इति। सा अवदत् यत् जनाः वालुकायाम् एव दफनाः आसन् । अलजजीरा इत्यनेन उक्तं यत् इजरायलसैन्यस्य आक्रमणैः तथाकथितं “मानवतावादी सुरक्षितक्षेत्रं” “घातकस्थानं” परिणतम् अस्ति ।

अस्य आक्रमणस्य विषये इजरायलसेना १० दिनाङ्के एकस्मिन् वक्तव्ये तर्कयति स्म यत् तस्मिन् दिने इजरायल्-वायु-आक्रमणे हमास-उग्रवादिनः "महत्त्वपूर्णाः संख्या" मृताः, तथा च हमास-सङ्घस्य एकं कमाण्ड-नियन्त्रण-केन्द्रं "खान यूनिस्-इत्यस्य मानवीय-प्रकरणे निगूढम् सुरक्षित क्षेत्र'। परन्तु इजरायलसेना स्ववक्तव्ये न निर्दिष्टवती यत् आक्रमणे हमासस्य केचन अधिकारिणः मृताः वा घातिताः वा इति।

प्यालेस्टिनीदेशस्य विदेशमन्त्रालयेन गाजापट्टे इजरायलस्य सैन्यकार्यक्रमं स्थगयितुं अन्तर्राष्ट्रीयकानूनस्य कार्यान्वयनस्य असफलतायाः कारणेन १० दिनाङ्के अन्तर्राष्ट्रीयसमुदायस्य भृशं निन्दा कृता। तस्मिन् एव दिने तुर्कीदेशस्य विदेशमन्त्रालयेन इजरायल-आक्रमणस्य निन्दां कृत्वा वक्तव्यं प्रकाशितम् यत् "नरसंहारकर्त्ता नेतन्याहू-सर्वकारेण स्वस्य युद्धापराधेषु नूतनाः अपराधाः योजिताः" इति