समाचारं

रूसीसेना बहुसंख्याकाः अधिकारिणः मारितवन्तः अमेरिकादेशेन कार्यवाही कर्तुं पूर्वं स्वीडेन्देशः प्रतिशोधार्थं "सर्वत्र गोलीकाण्डं कृतवान्" ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एफ-१६ सफलतया अग्रपङ्क्तौ आगमनानन्तरं युक्रेन-सेना पूर्व-चेतावनी-विमानस्य आगमनस्य प्रतीक्षया व्यस्ता आसीत् अप्रत्याशितरूपेण रूसी "इस्काण्डर्" सामरिक-क्षेपणास्त्रं तदा अटत् यदा स्वीडिश-सैन्य-अधिकारी पूर्वसूचनाविमानं, सटीकं शिरःच्छेदनं च प्रक्षेपितवान् । उच्चैः कोलाहलेन सम्पूर्णस्य भवनस्य अर्धभागः पतितः, सर्वत्र मलिनमवशेषः, मलिनमवशेषः च त्यक्तवान् ।

1. रूसीसेना विस्फोटं कृत्वा पृष्ठतः युक्रेनदेशस्य प्रबलसमर्थनं उजागरितवती ।

"इस्काण्डर्" रूसस्य शक्तिशालिषु क्षेपणास्त्रेषु अन्यतमम् अस्ति यद्यपि एतत् परमाणुशिरः न वहति तथापि तस्य ३८० किलोग्रामपर्यन्तं भारयुक्तं पारम्परिकं क्षेपणास्त्रं विशालं घातकं जनयितुं पर्याप्तम् अस्ति । पूर्वयुद्धेषु एतेन क्षेपणास्त्रेण युक्रेनदेशस्य बहवः विमानस्थानकानि, वायुरक्षारडाराणि, ऊर्जासुविधाः, अन्ये च महत्त्वपूर्णाः लक्ष्याः नष्टाः अभवन् ।

अस्मिन् आक्रमणे स्वीडिश-देशस्य बहवः अधिकारिणः महतीं क्षतिं प्राप्नुवन् ।प्रायेण वक्तुं शक्यते यत् सर्वं सेना प्रलयः अभवत् ।. घटनायाः अनन्तरं द्वयोः देशयोः राजनैतिकक्षेत्राणि अपि कम्पितानि आसन् : युक्रेनदेशस्य ड्रोन्-सेनापतिः निकोलाई ओलेशुक् स्वपदात् निष्कासितः, स्वीडिश-देशस्य विदेशमन्त्री अपि स्वस्य त्यागपत्रं प्रदत्तवान्

एएफपी इत्यस्य अनुसारं .रूसीसेनायाः बहूनां सैन्यपदाधिकारिणां मृत्योः अनन्तरं स्वीडेन्देशेन सर्वेषु मोर्चेषु गोलीकाण्डं कृत्वा अमेरिकादेशेन कार्यवाही कर्तुं पूर्वं युक्रेनदेशाय प्रायः ४.६ अर्बं स्वीडिशक्रोनर्-रूप्यकाणां वितरणस्य घोषणा कृता, पोर्टेबलवायुरक्षाप्रणाल्याः, आक्रमणनौकाः च सहितं ४४३ मिलियन अमेरिकीडॉलर् इत्यस्य समकक्षं सहायतायाः नूतनतरङ्गम् ।