समाचारं

आगामिसप्ताहे फेडरल् रिजर्व् व्याजदरेषु कथं कटौतीं करोति चेदपि, वालस्ट्रीट् इत्यस्य दृढं विश्वासः अस्ति यत् आगामिवर्षस्य जनवरीमासस्य अन्ते न्यूनातिन्यूनं "मुख्यचरणस्य द्वौ दौरौ" भविष्यति।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 11 सितम्बर (सम्पादक xiaoxiang)आगामिसप्ताहे फेडः व्याजदरेषु कियत् कटौतिं करिष्यति इति न कृत्वा, विगतसप्ताहेषु व्याजदरविपण्यं एकस्मिन् विषये ताडयति इव दृश्यते यत् न्यूनातिन्यूनं आगामिवर्षस्य जनवरीमासस्य अन्ते पूर्वं फेडः बृहत्- स्केल व्याजदरेषु कटौती।

व्याजदर-अदला-बदलीयाः आँकडानुसारं उद्योगव्यापारिणः पूर्णतया एतां अपेक्षां पचन्ति यत् फेडरल् रिजर्वः आगामिसप्ताहे व्याजदरेषु कटौतीं करिष्यति - परन्तु ५० आधारबिन्दुव्याजदरे कटौतीयाः अल्पसंभावना (३०% तः न्यूना) एव अस्ति तथापिअग्रे पश्यन् चित्रं भिन्नम् अस्ति।

सुरक्षितरात्रिवित्तपोषणदरेण (sofr) सम्बद्धा हाले विकल्पक्रियाकलापः दर्शयति यत् जनवरीमासे फेडरल रिजर्वस्य बैठक्याः अनन्तरं ब्याजदरेषु कटौतीनां सञ्चितरूपेण १५० आधारबिन्दुषु व्यापारिणः अधिकतया सज्जाः सन्ति। एतत् तथैव अस्ति यथा सम्प्रति स्वैप्स् मार्केट् मूल्यनिर्धारणं करोति।

एतादृशं परिमाणं शिथिलतां प्राप्तुं, सभानां मध्ये आपत्कालीनदरकटनं विना, फेड-अधिकारिणः जनवरी-मासस्य अन्ते यावत् चतुर्णां सभासु न्यूनातिन्यूनं द्वौ अपि पर्याप्तं ५० आधारबिन्दु-दर-कटौतिं कार्यान्वितुं प्रवृत्ताः भविष्यन्ति |.

वस्तुतः केवलं कतिपयानि सप्ताहाणि पूर्वं व्यापारिणः दावान् कुर्वन्ति स्म यत् अस्मिन् मासे फेड् व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करिष्यति यतोहि अमेरिकीश्रमविपण्यं क्षीणं भवति यत् फेडः मन्दतायाः खतराणां निवारणाय शीघ्रं कार्यं कर्तुं बाध्यं करिष्यति इति।