समाचारं

प्रतिभूति-उद्योगस्य व्यापक-जोखिम-प्रबन्धन-स्व-नियामक-नियम-व्यवस्थायां अधिकं सुधारः कृतः, उद्योगस्य भविष्यं च आशाजनकम् अस्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने चीनस्य प्रतिभूतिसङ्घः "प्रतिभूतिकम्पनीनां कृते व्यापकजोखिमप्रबन्धनमानकानां" संशोधनं कृत्वा उद्योगस्य व्यापकजोखिमप्रबन्धनस्व-नियामकनियमव्यवस्थायां अधिकं सुधारं कर्तुं "प्रतिभूतिकम्पनीनां कृते बाजारजोखिमप्रबन्धनमार्गदर्शिकानां" मसौदां कृतवान् नवीनविनियमानाम् अन्तर्गतं स्पष्टतया सहायककम्पनयः सहायककम्पनयः च विपण्यजोखिमप्रबन्धनव्यवस्थायां सन्ति । नूतनविनियमाः प्रतिभूति-उद्योगस्य उत्तमविकासस्य रक्षणं कुर्वन्ति इति वक्तुं शक्यते ।

२०२३ तमस्य वर्षस्य अगस्तमासस्य २७ दिनाङ्कात् आरभ्य पर्यवेक्षणेन "आईपीओ-गति-चरणीय-कठिनीकरणं" प्रस्तावितं कृत्वा, आईपीओ-शृङ्खलायां सर्वे पक्षाः नूतनान् मार्गान् अन्विषन्ति: प्राथमिक-द्वितीयक-बाजारेषु निवेशकाः निवेशबैङ्ककाः च विलयस्य विषये स्वदृष्टिकोणं स्थापितवन्तः तथा अधिग्रहणं पुनर्गठनं निगमस्तरस्य, केचन आईपीओ-नियोजनकम्पनयः ये सार्वजनिकरूपेण गन्तुं असफलाः अभवन्, ते "ए-प्राप्त्यर्थं" आग्रहं न कुर्वन्ति, अपितु विलयस्य अधिग्रहणस्य च लक्ष्यं जातम्, तथा च पूंजीबाजारे "वक्र" संपर्कः अस्ति तथा च विविधाः नीतिसंकेताः विलयनं अधिग्रहणं च प्रोत्साहयितुं सूचयन्ति। अस्मिन् वर्षे एप्रिलमासे नूतनाः "राज्यस्य नव अनुच्छेदाः" सूचीकृतकम्पनीनां मुख्यव्यापारेषु ध्यानं दातुं प्रोत्साहयितुं प्रस्तावम् अकरोत् तथा च जूनमासे विकासस्य गुणवत्तां सुधारयितुम् विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य, इक्विटीप्रोत्साहनस्य इत्यादीनां पद्धतीनां व्यापकरूपेण उपयोगं कर्तुं प्रस्तावम् अयच्छत् चीन प्रतिभूति नियामक आयोगेन "विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अष्ट-अनुच्छेदाः" जारीकृताः, स्पष्टीकृत्य यत् अधिकं समर्थनं प्रदत्तं भविष्यति विलयम्, अधिग्रहणं पुनर्गठनं च ततः, विलयस्य, अधिग्रहणस्य च निर्गमनमार्गान् व्यापकं कर्तुं प्रस्ताविताः “17 उद्यमपुञ्जनियमाः” पुनर्गठनानि च।

विपण्यविश्लेषकाः मन्यन्ते यत् एतत् परिवर्तनं अनुभवित्वा प्रतिभूति-उद्योगस्य मौलिकता "तलं मारितवती" इति वर्तमानस्य स्थायिनीतीनां रक्षणेन उद्योगस्य भविष्यम् अद्यापि प्रतीक्षितुम् अर्हति

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ५ दिनाङ्के सायंकाले गुओटाई जुनान्, हैटोङ्ग् सिक्योरिटीज् च विलयस्य योजनां घोषितवन्तौ, तेषां व्यापारः ६ सितम्बर् दिनाङ्कात् स्थगितः भविष्यति । प्रतिभूतिविलयस्य अधिग्रहणस्य च तरङ्गः वर्धमानः अस्ति, अन्तिमलक्ष्यं च व्ययस्य न्यूनीकरणं कार्यक्षमतां च वर्धयितुं, जोखिमान् निवारयितुं, उद्योगं बृहत्तरं सशक्तं च कर्तुं च अस्ति

सूचोव प्रतिभूतिसंशोधनप्रतिवेदने उक्तं यत् दलालीक्षेत्रस्य वर्तमानमूल्यांकनानि लाभाः च ऐतिहासिकतलेषु सन्ति, दीर्घकालीनमूल्यांकनमरम्मतस्य च पर्याप्तं स्थानं वर्तते। तस्मिन् एव काले विलयस्य अधिग्रहणस्य च तरङ्गः निरन्तरं प्रगच्छति, उद्योगस्पर्धायाः प्रतिमानं अनुकूलितं भविष्यति, प्रतिभूतिसंस्थानां पुनर्गठनं वा लीपफ्रॉग् विकासः वा प्राप्तुं शक्यते