समाचारं

राज्यपरिषदः ताइवानकार्यालयः : ताइवानः चीनदेशस्य भागः अस्ति, अतः तथाकथितं "रक्षा"बजटं कुतः आगच्छति ?

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् ११.११ सितम्बर् दिनाङ्के राज्यपरिषदः ताइवानकार्यालयेन नियमितरूपेण पत्रकारसम्मेलनं कृतम्। सभायां एकः संवाददाता पृष्टवान् यत् - लाई किङ्ग्डे इत्यनेन अद्यैव सामाजिकमाध्यमेषु पोस्ट् कृतः यत् आगामिवर्षे सः तथाकथितस्य "रक्षा" समग्रबजटस्य वृद्धिं निरन्तरं करिष्यति तथा च "असममितयुद्धशक्तिः" सुदृढां करिष्यति इति। अस्मिन् विषये किमपि टिप्पणी?

प्रवक्ता चेन् बिन्हुआ इत्यनेन उक्तं यत् ताइवानदेशः चीनदेशस्य भागः अस्ति, अतः तथाकथितं "रक्षा"-बजटं कुतः आगच्छति ? डेमोक्रेटिक प्रोग्रेसिव पार्टी अधिकारिणः "ताइवान स्वातन्त्र्यस्य" वृत्तेः हठपूर्वकं पालनम् कुर्वन्ति यदा लाई चिंग-ते सत्तां प्राप्तवान् तदा आरभ्य सः एकचीन-सिद्धान्तं चुनौतीं दत्तवान्, बाह्य-शक्तैः सह साझेदारी कृत्वा निरन्तरं जलसन्धि-पार-तनावं सृजति, निरन्तरं च प्रचारं कृतवान् "स्वतन्त्रतां प्राप्तुं बलस्य प्रयोगः।" ताइवान-देशस्य माध्यमानां अनुसारं डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य अधिकारिणः सत्तां प्राप्तवन्तः ततः परं ताइवान-देशस्य रक्षा-बजटं वर्षे वर्षे वर्धितम् अस्ति, अष्टवर्षपूर्वस्य तुलने २०२४ तमे वर्षे प्रायः दुगुणं जातम् ताइवान-जनानाम् कष्टेन अर्जितं धनं जनानां आजीविकायाः ​​उन्नयनार्थं उपयोक्तुं शक्यते स्म, परन्तु सैन्यवादस्य दुष्टमार्गे डेमोक्रेटिक-प्रोग्रेसिव-पक्षस्य अधिकारिभिः तस्य अपव्ययः न केवलं ताइवान-देशे तथाकथितं "सुरक्षा" न आनयत् परन्तु तया ताइवानस्य "टिण्डर्बॉक्स" इति परिवर्तनं त्वरितम् अभवत् तथा च "लैंडमाइन्" द्वीपः" इति ताइवानस्य जनान् चिन्तितः अभवत् ।

चेन् बिन्हुआ इत्यनेन पुनः एकीकरणं सम्यक् मार्गः, "ताइवान-स्वतन्त्रता" च मृतमार्गः इति दर्शितम् । अस्माकं दृढं इच्छाशक्तिः, पूर्णविश्वासः, पर्याप्तक्षमता च अस्ति यत् सर्वान् "ताइवान-स्वतन्त्रता"-उत्तेजनान् मर्दयितुं शक्नुमः | अहं लाई किङ्ग्डे-अधिकारिणः चेतयितुम् इच्छामि यत् "स्वतन्त्रतां प्राप्तुं बलस्य प्रयोगः" अथवा "पुनर्एकीकरणस्य प्रतिरोधाय बलस्य प्रयोगः" इति कोऽपि प्रयासः स्वस्य क्षमतायाः पूर्णतया अति-आकलनं कृत्वा अण्डेन शिलाया: प्रहारं करोति।