समाचारं

सूडानदेशे हैजामहामारी अद्यापि प्रसृता अस्ति, यत्र २३५ जनाः मृताः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के स्थानीयसमये सूडानदेशस्य स्वास्थ्यमन्त्रालयेन उक्तं यत् देशे हैजामहामारी निरन्तरं प्रसृता अस्ति, येषु २३५ जनाः मृताः सन्ति।

सूडानस्य स्वास्थ्यमन्त्रालयेन उक्तं यत् तया आपत्कालीनप्रतिक्रियायोजनां निर्मितवती, हस्तक्षेपपरिहाराः च स्वीकृताः, केषुचित् राज्येषु पृथक्करणकेन्द्राणि स्थापितानि, खाद्यस्य पेयजलस्य च स्वच्छतायाः आपत्कालीननिरीक्षणं सुदृढं कर्तुं शतशः महामारीनिवारणनियन्त्रणकर्मचारिणः तत्कालं प्रशिक्षिताः।

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी-खारतूम-नगरे सूडान-सशस्त्रसेनायाः सूडान-द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षः अभवत् । एकवर्षात् अधिकं यावत् चलितस्य संघर्षस्य कारणेन सूडानस्य चिकित्सा-स्वास्थ्य-व्यवस्थायाः गम्भीरः क्षतिः अभवत्, येन सूडान-देशे हैजा-डेङ्गू-ज्वर-इत्यादीनां संक्रामक-रोगाणां बृहत्-प्रमाणेन प्रसारः अभवत् जुलैमासात् आरभ्य सूडान्-देशः वर्षाऋतौ प्रविष्टः अस्ति, नित्यं जलप्लावनेन हैजा-महामारी अधिकं व्याप्तवती अस्ति । (मुख्यालयस्य संवाददाता झाओ युआनफाङ्गः)

(स्रोतः : cctv news client)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः। २४ घण्टासु 027-86777777 इति प्रतिवेदनहॉटलाइन् अस्ति ।