समाचारं

आङ्ग्ल-अमेरिका-विदेशमन्त्रिणः "दशकाधिके प्रथमे संयुक्त-भ्रमणाय" मिलित्वा युक्रेन-देशं गमिष्यन्ति ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीविदेशविभागस्य जालपुटस्य अनुसारं ११ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीविदेशसचिवः ब्लिन्केन्, ब्रिटिशविदेशसचिवः डेविड् लेमी च युक्रेनदेशं गमिष्यन्ति।

आरआईए नोवोस्टी इत्यनेन दर्शितं यत् ब्लिन्केन् इत्यस्य युक्रेन-देशस्य भ्रमणस्य कारणं युक्रेन-देशस्य नूतनानां शस्त्राणां आग्रहः अस्ति, शान्तिवार्तालापस्य आह्वानं न करिष्यति इति।

अमेरिकीविदेशविभागस्य जालपुटे दर्शितं यत् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की, युक्रेनसर्वकारस्य वरिष्ठाधिकारिभिः च सह मिलित्वा युक्रेनस्य निरन्तरसमर्थनस्य विषये चर्चां करिष्यति तथा च युक्रेनस्य दीर्घकालीनसैन्य-आर्थिक-लोकतान्त्रिक-समृद्धिः कथं सुनिश्चिता इति विषये चर्चां करिष्यति।

एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं लामी इत्यनेन स्थानीयसमये १० सितम्बर् दिनाङ्के घोषितं यत् सः अस्मिन् सप्ताहे ब्लिन्केन् इत्यनेन सह कीव्-नगरं गमिष्यति यत् सः युक्रेन-देशस्य समर्थनं पुनः वदिष्यति इति।

"वयं अस्माकं निकटतमसहयोगिनः स्मः, अतः अहं प्रसन्नः अस्मि यत् वयं युक्रेनदेशस्य प्रति प्रतिबद्धतां प्रदर्शयितुं मिलित्वा यात्रां करिष्यामः" इति सः अवलोकितवान् यत् एतत् "दशकाधिकेषु प्रथमा एतादृशी संयुक्ता यात्रा" इति।

आरआईए नोवोस्टी इत्यनेन उक्तं यत् स्थानीयमाध्यमानां समाचारैः ज्ञातं यत् जेलेन्स्की यूरोपीयनेतृणां माध्यमेन युक्रेनदेशाय "देशभक्त" वायुरक्षाप्रणालीं प्रदातुं अमेरिकादेशं प्रेरयति स्म, इटलीदेशस्य प्रधानमन्त्री मेलोनी इत्यस्य "मध्यस्थः" इति सः मन्यते वार्तायां अपेक्षितः अन्यः विषयः अस्ति यत् युक्रेनदेशस्य रूसीक्षेत्रे गभीरं प्रहारार्थं अमेरिकीशस्त्राणां उपयोगस्य अनुमतिं प्राप्तुं प्रयत्नः। श्वेतभवनेन पूर्वं एतादृशस्य आक्रमणस्य समर्थनं न कृतम्, परन्तु अमेरिकीमाध्यमानां समाचारानुसारं ब्लिन्केन् भ्रमणकाले एतादृशीम् अनुमतिं दातुं शक्नोति।

आरआईए नोवोस्टी इत्यनेन व्हाइट हाउसस्रोतानां उद्धृत्य उक्तं यत् रूसदेशेन सह वार्तायां सम्भावनाः जेलेन्स्की इत्यस्य उपरि निर्भराः सन्ति तथा च ब्लिन्केन् भ्रमणकाले "दबावं" न करिष्यति इति।

युक्रेनदेशस्य सशस्त्रसेनाभिः रूसीक्षेत्रे आक्रमणं कृत्वा रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन उक्तं यत् ये "नागरिकाणां, नागरिकानां आधारभूतसंरचनानां उपरि आक्रमणं कुर्वन्ति अथवा परमाणुसुविधानां कृते खतराम् उत्पन्नं कर्तुम् इच्छन्ति" तेषां सह वार्तालापः असम्भवः भविष्यति

रूसस्य मतं यत् युक्रेनदेशाय शस्त्राणि प्रदातुं रूस-युक्रेन-सङ्घर्षस्य समाधानं बाधितं भवति तथा च नाटो-देशाः प्रत्यक्षतया संघर्षे सम्मिलिताः भवन्ति रूसस्य विदेशमन्त्री लाव्रोवः पूर्वं दर्शितवान् यत् युक्रेनदेशं प्रति निर्यातितं यत्किमपि शस्त्रं तत् रूसस्य वैधलक्ष्यं भविष्यति। पाश्चात्यदेशैः युक्रेनदेशाय शस्त्राणि प्रदातुं वार्तायां अनुकूलं न भवति इति अपि क्रेमलिन-संस्थायाः उक्तम् अस्ति ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।