समाचारं

हैरिस्-ट्रम्पयोः मध्ये "शब्दयुद्धम्" आरभ्यते इति विषये विशेषज्ञाः भविष्यवाणीं कुर्वन्ति यत् यः व्यक्तिः राज्ये विजयं प्राप्स्यति सः व्हाइट हाउस्-मध्ये विजयं प्राप्स्यति।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी उपराष्ट्रपतिः तथा च डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः हैरिस् तथा रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः च प्रथमवारं दूरदर्शनविमर्शं फिलाडेल्फिया, पेन्सिल्वेनियानगरे १० तमे स्थानीयसमये सायंकाले करिष्यन्ति। एषा वादविवादः निर्वाचनमतदानात् मासद्वयात् न्यूनकालपूर्वं भवति इति एसोसिएटेड् प्रेसविश्लेषणेन उक्तं यत् सामान्यनिर्वाचने भयंकरयुद्धे एतत् द्वन्द्वयुद्धं मोक्षबिन्दुः भवितुम् अर्हति। गन्तुं सज्जौ अभ्यर्थीभ्यां अतिरिक्तं यत्र वादविवादः भवति तत्र फिलाडेल्फिया अपि अस्य उग्रस्य सामान्यनिर्वाचनविमर्शस्य सज्जतां कुर्वन् अस्ति सम्पूर्णं नगरं बहु रक्षितम् अस्ति।

हैरिस् आँकडा नक्शा (स्रोतः: सिन्हुआ न्यूज एजेन्सी)

एबीसी इत्यनेन आयोजिता एषा वादविवादः फिलाडेल्फियानगरस्य राष्ट्रियसंविधानकेन्द्रे भविष्यति। सीएनएन-संस्थायाः कथनमस्ति यत् मतदानेन ज्ञायते यत् हैरिस्-ट्रम्पयोः स्पर्धा अतीव तीव्रा अस्ति । अमेरिकीमाध्यमविश्लेषणानुसारं पेन्सिल्वेनिया-देशे १९ निर्वाचनमतानि सन्ति । राज्ये यः विजयी भविष्यति सः श्वेतभवनं जिगीषति इति बहवः विशेषज्ञाः भविष्यवाणीं कुर्वन्ति ।

जूनमासे ट्रम्प-राष्ट्रपति-जो बाइडेन्-योः मध्ये दूरदर्शन-विमर्शः इव द्वयोः अभ्यर्थीनां माइक्रोफोनाः केवलं तदा एव चालूः आसन् यदा तेषां वक्तुं वारः आसीत्, अन्येषु समये च निःशब्दाः भवन्ति स्म

ट्रम्पस्य प्रोफाइल चित्रम् (स्रोतः: सिन्हुआ न्यूज एजेन्सी)

९ तमे स्थानीयसमये अपराह्णे हैरिस् वादविवादस्य स्थलं फिलाडेल्फियानगरम् आगतः आसीत्, वादविवादस्य आरम्भात् कतिपयेषु घण्टेषु पूर्वं ट्रम्पः आगन्तुं योजनां कृतवान्

अस्य वादविवादस्य महत्त्वं विचार्य स्थानीयपुलिसः सम्भाव्यविरोधानाम् कृते सजगः अस्ति, यत्र वादविवादः भविष्यति तत्र राष्ट्रियसंविधानकेन्द्रस्य परितः मार्गरोधाः स्थापिताः, येन जनानां प्रवेशः निषिद्धः अस्ति १० तमे स्थानीयसमयस्य प्रातःकालादारभ्य फिलाडेल्फियानगरस्य काश्चन वीथीः बन्दाः भवितुम् आरब्धाः, बसरेखाः अपि प्रभाविताः अभवन् । जनसुरक्षां प्रदर्शनं च विचार्य केचन वीथीः राजमार्गाः च अस्थायीरूपेण बन्दाः भवितुम् अर्हन्ति । फिलाडेल्फियापुलिसप्रमुखः केविन् बेथेल् इत्यनेन उक्तं यत् स्थानीयपुलिसविभागः पूर्णतया सज्जः अस्ति।

इजरायल्-देशस्य कृते हैरिस्-महोदयस्य निरन्तरं समर्थनं दृष्ट्वा दुःखितानां प्यालेस्टिनी-समर्थकसमूहानां प्रदर्शनं अपेक्षितम् अस्ति ।

यद्यपि एबीसी इत्यनेन पूर्वमेव ये विषयाः वादविवादे आच्छादिताः भविष्यन्ति तेषां घोषणा न कृता तथापि बहवः अमेरिकीमाध्यमाः पूर्वानुमानं कृतवन्तः यत् आर्थिकविषयाः केन्द्रेषु अन्यतमाः भविष्यन्ति इति ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​सिएना-महाविद्यालयेन च ८ दिनाङ्के प्रकाशितेन संयुक्त-मतदानेन ज्ञातं यत् ट्रम्प-हैरिस्-योः समर्थन-दरः क्रमशः ४८%, ४७% च आसीत्, यत् राष्ट्रपति-बाइडेन्-महोदयस्य निवृत्तेः अनन्तरं जुलै-मासस्य अन्ते संयुक्त-मतदानस्य समानम् आसीत् निर्वाचनं मतदानस्य परिणामाः बहुधा सुसंगताः आसन्। पक्षद्वयं अन्तिमस्य "बायोनेट्-युद्धस्य" महत्त्वपूर्णपदे प्रविष्टौ, अयं वादविवादः महत्त्वपूर्णः युद्धः भविष्यति ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​टिप्पणी अस्ति यत् एषा वादविवादः द्वयोः उम्मीदवारयोः कृते "निर्णायकः ९० निमेषाः" भविष्यति, एसोसिएटेड् प्रेस-पत्रिकायाः ​​तु उक्तं यत् एषा वादविवादः २०२४ तमे वर्षे अमेरिकीनिर्वाचने "नवीनतमः माइलस्टोन्-घटना" भविष्यति

हैरिस्, ट्रम्प च भिन्नभिन्नरूपेण वादविवादस्य सज्जतां कृतवन्तौ । वादविवादस्य पूर्वदिनेषु हैरिस् पिट्सबर्ग्-नगरस्य एकस्मिन् होटेले सहायकैः सह सज्जतां कुर्वन् आसीत्, केवलं संक्षिप्तं सार्वजनिकरूपेण उपस्थितः आसीत् ।

ट्रम्पः अन्तिमेषु दिनेषु बहुधा प्रचारसभाः निरन्तरं कुर्वन् अस्ति। सः प्रचारसभायां चेतवति स्म यत् यदि सः राष्ट्रपतिनिर्वाचने न विजयते तर्हि "अस्माकं देशः समाप्तः भविष्यति" अस्मिन् वर्षे राष्ट्रपतिनिर्वाचनं "अमेरिकादेशस्य अन्तिमनिर्वाचनं भवितुम् अर्हति" इति सः सामाजिकमाध्यममञ्चेषु अपि स्थापितवान् यत् यदि सः निर्वाचनं जित्वा अस्मिन् वर्षे निर्वाचने वञ्चनं कृतवन्तः तेषां "लेखानां निराकरणाय" कानूनीसाधनानाम् उपयोगं करिष्यति।

जिमु न्यूजः सिन्हुआ न्यूज एजेन्सी तथा ग्लोबल टाइम्स् इत्येतयोः संयोजनं करोति

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः। २४ घण्टानां रिपोर्टिंग् हॉट्लाइन् ०२७-८६७७७७७७ अस्ति ।