समाचारं

रूसस्य रक्षामन्त्रालयः : एकस्मिन् दिने १४४ युक्रेनदेशस्य ड्रोन्-विमानाः बहुषु स्थानेषु निपातिताः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य रक्षामन्त्रालयेन १० दिनाङ्के घोषितं यत् ९ दिनाङ्के सायं कालात् १० दिनाङ्के प्रातःकाले यावत् रूसीवायुरक्षाव्यवस्था १४४ युक्रेनदेशस्य ड्रोन्-यानानि बहुषु स्थानेषु पातितवती, यत्र २० मास्को-ओब्लास्ट्, कुर्स्क-ओब्लास्ट्, ब्रायन् च तस्याः सीमायाः उपरि २० युक्रेनदेशेन क्रमशः स्कोप्जे, बेल्गोरोड्-प्रदेशयोः उपरि आकाशस्य उपरि १४, ७२, ८ विमानाः पातिताः, अन्यराज्यानां उपरि आकाशस्य उपरि ३० विमानाः पातिताः

रायटर्-पत्रिकायाः ​​१० दिनाङ्के उक्तं यत् एतत् युक्रेन-देशेन मास्को-विरुद्धम् अद्यावधि “बृहत्तमः ड्रोन्-आक्रमणम्” अस्ति, अपि च सेप्टेम्बर-मासस्य आरम्भात् रूस-विरुद्धं द्वितीयं बृहत्-प्रमाणेन ड्रोन्-आक्रमणं कृतम् मास्कोनगरस्य त्रयः विमानस्थानकानि षड्घण्टाभ्यः अधिकं यावत् अस्थायीरूपेण बन्दाः अभवन्, प्रायः ५० विमानयानानि विलम्बितानि वा अन्यविमानस्थानकानि प्रति प्रेषितानि वा । तेषु मास्कोप्रदेशस्य रमेन्स्कोये-मण्डलं यस्मिन् आक्रमणं जातम्, तत् क्रेमलिन्-नगरात् दक्षिणपूर्वदिशि प्रायः ५० किलोमीटर् दूरे स्थितम् अस्ति । समाचारानुसारं युक्रेनदेशेन सितम्बरमासस्य आरम्भे रूसदेशे बृहत्प्रमाणेन ड्रोन्-आक्रमणं कृतम्, यत्र मुख्यतया रूसी ऊर्जा-विद्युत्-अन्तर्गत-संरचनायाः लक्ष्यं कृतम् ।

१० दिनाङ्के आरआईए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं मास्कोराज्ये अन्यस्थानेषु च आक्रमणानां प्रतिक्रियारूपेण रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः तस्मिन् एव दिने अवदत् यत् रूसी आवासीयक्षेत्रेषु युक्रेनदेशस्य ड्रोन्-आक्रमणानि 10 तमे वर्षे "सैन्यकार्यक्रमाः" इति न गणयितुं शक्यन्ते any case. कीव-शासनं स्वस्य यथार्थं स्वरूपं निरन्तरं प्रकाशयति यत् “अस्माभिः विशेषसैन्य-कार्यक्रमाः निरन्तरं कर्तव्याः येन कीव-शासनेन एतादृशेभ्यः आक्रमणेभ्यः अस्माकं देशस्य रक्षणं कर्तुं शक्यते ।” सः अवदत् यत् रूसीसैन्येन ड्रोन्-युद्धे समृद्धः अनुभवः सञ्चितः अस्ति, उत्तमं परिणामं च प्राप्तम्।

युक्रेनदेशस्य स्वतन्त्रसमाचारसंस्थायाः युक्रेनदेशस्य सैन्यविशेषज्ञस्य सेलेज्नेवस्य उद्धृत्य १० दिनाङ्के उक्तं यत् "युक्रेनदेशेन रूसविरुद्धं बृहत्प्रमाणेन ड्रोन्-आक्रमणं कृतम्। आक्रमणे रूसः यावन्तः संसाधनाः हानिम् अनुभवति तावत् अस्माकं कृते उत्तमम्। अस्मिन् समये the scale of our new drone attack on russian territory has set an absolute new record”. कुलम् द्वौ क्षेपणास्त्रौ, द्वौ क्षेपणास्त्रौ च ४६ ड्रोन् । युक्रेन-सेना ३८ ड्रोन्-यानानि अवरुद्ध्य निपातितवती ।