समाचारं

चीन-प्रतिभूति-नियामक-आयोगेन प्रकरणं दाखिलम् अभवत् तथा च शेन्झेन्-स्टॉक-एक्सचेंजेन घोषितं यत् ज़िटियन-प्रौद्योगिक्याः वार्षिक-रिपोर्ट्-जाँच-पत्रस्य उत्तरं ११ वारं स्थगितम् अस्ति।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षक संजालस्य संवाददाता झाङ्ग जिओहुई शेन्झेन् स्टॉक एक्सचेंजस्य जाँचपत्रस्य प्रतिक्रियायां कुलम् ११ वारं विलम्बं कृत्वा, १० सितम्बर् २०२४ दिनाङ्के १८:०० वादनपर्यन्तं, fujian zitian media technology co., ltd. (300280.sz, hereinafter referred as “purple sky प्रौद्योगिकी”) इत्यनेन अद्यापि न प्रकटितं यत् कम्पनी चीनप्रतिभूतिनियामकआयोगेन आरब्धानां अन्वेषणानाम् सूचना अभवत्।

१० सितम्बर् दिनाङ्कस्य अपराह्णे आर्थिकपर्यवेक्षकजालेन उपर्युक्तानां प्रासंगिकसूचनानाम् विषये साक्षात्काराय जिटियनप्रौद्योगिक्याः निदेशकमण्डलस्य सचिवस्य कार्यालयं आहूतम्, परन्तु परपक्षस्य कोऽपि कर्मचारी तस्य आह्वानस्य उत्तरं न दत्तवान्।

चीनप्रतिभूतिनियामकआयोगेन एषः प्रकरणः दाखिलः, तत्र कोऽपि प्रासंगिकसूचना न प्रकटिता।

सूचनाप्रकटीकरणकायदानानां विनियमानाञ्च उल्लङ्घनस्य शङ्कायाः ​​कारणात् ६ सितम्बर् दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन ज़िटियनप्रौद्योगिक्याः कृते "जाँचसूचना" "प्रकरणदाखिलसूचना" च जारीकृता

६ सितम्बर् दिनाङ्के ज़िटियन टेक्नोलॉजी इत्यनेन शेन्झेन् स्टॉक एक्सचेंजस्य आधिकारिकजालस्थले सूचीबद्धकम्पनीनां सूचनाप्रकटीकरणस्तम्भे चीनप्रतिभूतिनियामकआयोगेन कम्पनीयाः अन्वेषणस्य अधीनता इति वार्ता सार्वजनिकरूपेण न प्रकटिता।

७ सितम्बर् दिनाङ्के शेन्झेन् स्टॉक एक्स्चेन्ज् इत्यनेन ज़िटियन टेक्नोलॉजी इत्यस्मै चिन्तापत्रं जारीकृतम् । चिन्तापत्रे सूचितं यत् "सूचीकृतकम्पनीनां सूचनाप्रकटीकरणस्य प्रशासनस्य उपायाः" इत्यस्य अनुच्छेदस्य २२, अनुच्छेदस्य २, मदस्य (१६) प्रावधानानाम् अनुसारं चीनप्रतिभूतिनियामकआयोगेन अन्वेषणं क्रियमाणा सूचीबद्धकम्पनी क प्रमुखघटना या तत्क्षणमेव प्रकटनीया। zitian technology, प्रासंगिककायदानानां नियमानाञ्च अनुसारं तथा च एक्सचेंजस्य gem स्टॉकसूचीनियमानाम् अनुसारं, चीनप्रतिभूतिनियामकआयोगेन कम्पनीयाः अन्वेषणसम्बद्धेषु विषयेषु तत्क्षणमेव स्वस्य सूचनाप्रकटीकरणदायित्वं निर्वहति।

ज़िटियन टेक्नोलॉजी इति सूचीकृता कम्पनी अस्ति यस्याः मुख्यव्यापारः विज्ञापनम् अस्ति । जिटियन टेक्नोलॉजी इत्यनेन उक्तं यत् कम्पनी उद्योगे एकं निश्चितं स्थानं, सौदामिकीशक्तिं च प्राप्तवती अस्ति।

११ विलम्बित उत्तराणि

२०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञायते यत् ज़िटियन टेक्नोलॉजी इत्यनेन २.१८८ अरब युआन् परिचालनायः १.२१० अरब युआन् च हानिः प्राप्ता । तस्य कार्यप्रदर्शनहानिकारणानि सन्ति : सम्पत्तिक्षतिहानिः कृते बृहत् प्रावधानं तथा च २०२३ तमे वर्षे कम्पनीयाः विक्रयप्राप्तिषु वर्षे वर्षे न्यूनता।

ज़िटियन टेक्नोलॉजी इत्यस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनस्य समीक्षायाः समये शेन्झेन् स्टॉक् एक्स्चेन्ज् इत्यनेन तस्मिन् विसंगतयः ज्ञाताः । शेन्झेन् स्टॉक एक्सचेंज इत्यनेन २०२४ तमस्य वर्षस्य मे-मासस्य ६ दिनाङ्के ज़िटियन टेक्नोलॉजी इत्यस्मै "वार्षिकप्रतिवेदनजाँचपत्रं" प्रेषितम्, यत्र प्रश्नः कृतः यत् कम्पनी महती राजस्वः, शुद्धलाभः, शुद्धसम्पत्तयः इत्यादिषु वित्तीयधोखाधड़ीयां सम्बद्धा अस्ति वा इति

"वार्षिकप्रतिवेदनजाँचपत्रे" शेन्झेन्-स्टॉक-एक्सचेंजेन उल्लेखितम् यत् २०२३ तमस्य वर्षस्य प्रथमत्रिमासिकेषु ज़िटियन-प्रौद्योगिक्या २.२९० अरब-युआन्-रूप्यकाणां परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे १२८.११% वृद्धिः अभवत् सूचीकृतकम्पनीनां भागधारकाणां कृते 206 मिलियन युआन्, वर्षे वर्षे 122.70% वृद्धिः . २०२३ तमस्य वर्षस्य प्रत्येकं त्रैमासिकस्य कृते ज़िटियन-प्रौद्योगिक्याः मुख्यवित्तीयसूचकानाम् अपि च सार्वजनिकरूपेण प्रकटितस्य अन्तरिमप्रतिवेदनस्य च मध्ये महत्त्वपूर्णाः अन्तराः सन्ति ।

अत्यन्तं स्पष्टः अन्तरः अस्ति यत्: २०२३ तमस्य वर्षस्य तृतीयत्रिमासिकप्रतिवेदने दर्शितं यत् प्रथमत्रित्रिमासे २.२९० अरब युआन् परिचालन-आयः ज़िटियन-प्रौद्योगिक्याः प्राप्तः, परन्तु २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने एषा संख्या २.१८८ अरब-युआन् अभवत्

प्रश्नाः उत्पद्यन्ते यत् २०२३ तमस्य वर्षस्य सम्पूर्णवर्षस्य जिटियन टेक्नोलॉजी इत्यस्य परिचालन-आयः प्रथमत्रि-त्रैमासिकानां अपेक्षया किमर्थं न्यूनः भवति ? किं एतत् कारणं यत् ज़िटियन टेक्नोलॉजी इत्यनेन २०२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके परिचालन-आयः न उत्पन्नः, अथवा २०२३ तमस्य वर्षस्य प्रथमत्रि-त्रिमासे स्वस्य वित्तीय-रिपोर्ट्-मध्ये स्वस्य परिचालन-आयस्य व्याप्तिः अभवत्?

शेन्झेन् स्टॉक एक्सचेंजस्य पूर्ववित्तीयविवरणानि सम्यक् कर्तुं जिटियन टेक्नोलॉजी इत्यस्य आवश्यकता वर्तते। चीन प्रतिभूति नियामक आयोगः जिटियन प्रौद्योगिक्याः वार्षिकसमीक्षा एजेन्सी, बीजिंग याताई अन्तर्राष्ट्रीयलेखासंस्था (विशेषसामान्यसाझेदारी), लेखापरीक्षासमायोजनस्य विवरणं सूचीबद्धं कर्तुं आवश्यकं यत् 2023 तमे वर्षे वर्तमानलाभहानिः 1 मिलियन युआनतः अधिकं प्रभावितं करोति, तथा च व्याख्यातुम् प्रतिवेदन अवधिः तथा समायोजनेषु सम्बद्धः व्यवसायः मददरेण, समायोजनस्य कारणानि आधारश्च, लेखापरीक्षासमायोजने सम्बद्धः व्यवसायः वास्तवतः घटितः वा इति, तथा च सूचीबद्धकम्पनीयाः एतादृशी किमपि वित्तीयधोखाधड़ी अस्ति वा इति अधिकं सत्यापयितुं व्याख्यातुं च आवश्यकम् यथा फुल्लित आय, शुद्धलाभ, शुद्ध सम्पत्ति आदि।

तदतिरिक्तं, शेन्झेन् स्टॉक एक्सचेंज इत्यस्य अपि zitian technology इत्यस्य आवश्यकता अस्ति यत् सः अन्तर्जालविज्ञापनव्यापारः, क्लाउड् सेवाव्यापारः, प्राप्यलेखाः, इन्वेण्ट्री, असम्बद्धपक्षऋणं, सद्भावनाक्षतिः, गैर-चालूवित्तीयसम्पत्तयः, देयलेखाः, विक्रयव्ययः, सम्बन्धितपक्षाः विस्तृताः इति प्रकटयितुं शक्नोति पूंजीव्यवहारादिषु बहुविधलेखाविषयेषु सूचना।

मे २१ दिनाङ्के ज़िटियन टेक्नोलॉजी इत्यनेन प्रथमवारं शेन्झेन् स्टॉक् एक्स्चेन्ज् इत्यस्य जाँचपत्रस्य प्रतिक्रिया स्थगयितुं घोषणा कृता । १० सितम्बर् दिनाङ्कपर्यन्तं जिटियन टेक्नोलॉजी इत्यनेन विस्ताररणनीतिः स्वीकृता अस्ति, ११ वारं स्थगितम् अस्ति ।

प्रतिक्रियाघोषणायाः नवीनतमः विस्तारः २०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्कः अस्ति । ज़िटियन टेक्नोलॉजी इत्यनेन उक्तं यत् "वार्षिकप्रतिवेदनजाँचपत्रे" सम्बद्धं प्रासंगिकं सत्यापनकार्यं तुल्यकालिकरूपेण कठिनं भवति, तथा च केषाञ्चन प्रश्नानां प्रतिक्रियाः अद्यापि न सम्पन्नाः प्रतिक्रियासामग्रीणां प्रामाणिकता, सटीकता, पूर्णता च सुनिश्चित्य कम्पनी वार्षिकप्रतिवेदनजाँचपत्रस्य उत्तरं पुनः स्थगयिष्यति, अनुवर्तनं च करिष्यति प्रगतेः आधारेण वयं "वार्षिकप्रतिवेदनजाँचपत्रस्य" उत्तरं दत्त्वा जनसामान्यं प्रति प्रकटयिष्यामः।

शेन्झेन् स्टॉक एक्सचेंजस्य अन्तरक्रियाशीलमञ्चे एकः निवेशकः जुलै २९ दिनाङ्के पृष्टवान् यत् ज़िटियन टेक्नोलॉजी इत्यनेन एक्सचेंजस्य जिज्ञासापत्रस्य (“वार्षिकप्रतिवेदनजाँचपत्रस्य” उल्लेखं कृत्वा) उत्तरं १० वारं स्थगितम् इति दृष्ट्वा, किं तत् यतोहि... कम्पनीयाः प्रदर्शनं उत्तमं नास्ति?ठीकम्, अहं जोखिमस्य सूचीकरणस्य व्याप्तेः मध्ये संलग्नः अस्मि तथा च उत्तरं दातुं कठिनं भवति किं भवान् जिज्ञासापत्रस्य यथार्थतया उत्तरं दातुं शक्नोति?

निवेशकस्य प्रश्नानां प्रतिक्रिया अद्यापि zitian technology न दत्तवती अस्ति।

ज़िटियन टेक्नोलॉजी इत्यस्य पूर्ववर्ती नान्टोङ्ग् फोर्जिङ्ग् अस्ति । २०१६ तमे वर्षे एकस्य प्रमुखस्य सम्पत्तिपुनर्गठनस्य माध्यमेन प्राकृतिकव्यक्तिः झेङ्ग् लान्, याओ हैयान् च सूचीकृतकम्पन्योः नियन्त्रणं स्वीकृत्य कम्पनीयाः वास्तविकनियन्त्रकाः अभवन्

सार्वजनिकसूचनाः दर्शयति यत् याओ हैयान्, झेङ्ग लान् च द्वौ अपि निवृत्तौ स्तः । तेषु झेङ्ग लान् इत्यस्य जन्म १९५१ तमे वर्षे अभवत् ।सः जियाङ्गसु लेखासंस्थायाः उपनिदेशकः, तियान्युआन् होल्डिङ्ग्स् कम्पनी लिमिटेड् इत्यस्य वित्तीयनिदेशकः, दशमस्य राष्ट्रियक्रीडासयोजकसमितेः संसाधनविकासविभागस्य वित्तीयविभागस्य निदेशकः, तथा च jiangsu shiyun संसाधन विकास कं, लिमिटेड वित्तीय निदेशक, वरिष्ठ निवेश प्रबन्धक तथा वित्तीय निदेशक जियांगसू उच्च तकनीक उद्यम पूंजी प्रबंधन कं, लिमिटेड; चीनी विज्ञान-अकादमीयाः नानजिङ्ग् बैंगनीपर्वतवेधशालायां सहायकः शोधकः ।

यस्मिन् काले ज़िटियन टेक्नोलॉजी इत्यनेन "वार्षिकप्रतिवेदनजाँचपत्रस्य" प्रतिक्रियायां विलम्बः कृतः, तस्मिन् काले कम्पनीयाः स्वतन्त्रनिदेशकः वाङ्ग सुः २७ अगस्तदिनाङ्के शारीरिक-असुविधायाः कारणात् राजीनामा दत्तवान्

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १० दिनाङ्के ज़िटियन-प्रौद्योगिकी १२.०८ युआन् इति मूल्ये समाप्तवती, यस्य कुलविपण्यमूल्यं प्रायः १.९५८ अरब युआन् अभवत् ।

आर्थिकपर्यवेक्षकजालं प्रतिवेदनानां अनुसरणं निरन्तरं करिष्यति।