समाचारं

महिला अवदत् यत्, “मम माता जीवनपर्यन्तं घरेलुहिंसायाः शिकारः अभवत् ।”अनुवर्तनम् : न्यायालयेन व्यक्तिगतसुरक्षारक्षणादेशः जारीकृतः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव हेनान्-प्रान्तस्य ज़ुचाङ्ग-नगरे एकः नेटिजनः "मम माता जीवनपर्यन्तं घरेलुहिंसायाः शिकारः अभवत्" इति लेखं स्थापितवान्, यत् ध्यानं आकर्षितवान्१० सेप्टेम्बर् दिनाङ्के नेटिजनः पत्रकारैः उक्तवान् यत् न्यायालयेन मातुः व्यक्तिगतसुरक्षासंरक्षणस्य आदेशः जारीकृतः।

नेटिजनः अवदत् यत् तस्य पिता स्वमातरं स्वं च बहुवारं ताडितवान्, पित्रा घरेलुहिंसायाः कारणेन तस्य माता द्वितीयपर्यन्तं लघुक्षतिं प्राप्नोत्, यस्य कारणात् तस्य पिता कारागारं गतः तथापि अगस्तमासे कारागारात् मुक्तः अभवत् अस्मिन् वर्षे सः अद्यापि तलाकं दातुं न इच्छति स्म, मातरं तस्याः बन्धुजनं च तर्जयति स्म ।

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं .९ सेप्टेम्बर् दिनाङ्के ज़ुचाङ्ग् महिलासङ्घः अवदत् यत् सः नेटिजनस्य मातुः यान् मौमू इत्यस्याः व्यक्तिगतसुरक्षासंरक्षणादेशस्य आवेदनं करोति ।

हेनान् प्रान्तस्य ज़ुचाङ्ग-नगरस्य जियान्-जिल्ला-जनन्यायालयेन १० सितम्बर्-दिनाङ्के जारीकृते सिविल-निर्णयेन ज्ञायते यत् समीक्षायाः अनन्तरं न्यायालयेन ज्ञातं यत् आवेदकः यानः प्रतिवादी च काओ च पतिपत्नीौ आस्ताम्, पक्षद्वयेन च स्वविवाहस्य पञ्जीकरणं 10 सितम्बरे कृतम् १९९५ तमे वर्षे ।२०२३ तमस्य वर्षस्य सितम्बर्-मासस्य ४ दिनाङ्के सायं कालस्य मध्ये काओ मौमौ-यान्-मौमू-योः मध्ये पारिवारिक-द्वन्द्वस्य कारणेन विवादः अभवत्, ततः परं यान् मौमू-इत्येतयोः द्वितीय-उपाधि-लघु-चोटः अभवत् अष्टमासस्य कारावासस्य दण्डः। तस्मिन् एव काले न्यायालयेन २०२४ तमस्य वर्षस्य अगस्तमासस्य ८ दिनाङ्के तयोः मध्ये तलाकविवादप्रकरणं स्वीकृतम्, यस्य विषये सम्प्रति विवादः अस्ति ।

अन्वेषणानन्तरं यान् मौमौ इत्यस्य आवेदनेन व्यक्तिगतसुरक्षासंरक्षणादेशस्य कानूनीशर्ताः पूर्यन्ते स्म ।

चीनगणराज्यस्य घरेलुहिंसाविरोधीकानूनस्य प्रासंगिकप्रावधानानाम् अनुसारं न्यायालयेन निर्णयः कृतः यत् प्रतिवादी काओ मौमौ आवेदकस्य यान मौमौ इत्यस्य विरुद्धं घरेलुहिंसां कर्तुं निषिद्धः अस्ति, तथा च काओ मौमूउ इत्यस्य उत्पीडनं, स्तब्धीकरणं, तथा च... यान मौमौ इत्यस्य निकटबन्धुभिः सह सम्पर्कं कृत्वा काओ इत्यस्य निवासस्थाने प्रवेशः निर्गमनं वा निषिद्धम् आसीत् ।