समाचारं

२०२४ तमस्य वर्षस्य प्रथमाष्टमासेषु बीजिंग-नगरेण अष्ट-केन्द्रीय-विनियमानाम् उल्लङ्घनं कृत्वा ७९१ मानसिकसमस्यानां प्रकरणानाम् अन्वेषणं कृत्वा निवारणं कृतम् ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं बीजिंगनगरपालिका अनुशासननिरीक्षणनिरीक्षणआयोगेन अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं अष्टानां केन्द्रीयविनियमानाम् उल्लङ्घनस्य कारणेन अन्वेषणं कृत्वा दण्डितानां मानसिकसमस्यानां सांख्यिकीयसूचकानाम् एकं सारणीं प्रकाशितम्। ३१ अगस्तपर्यन्तं नगरेण अष्टानां केन्द्रीयविनियमानाम् उल्लङ्घनं कृत्वा ७९१ मानसिकसमस्यानां प्रकरणानाम् अन्वेषणं कृत्वा निवारणं कृतम्, तथा च ८७४ जनानां आलोचना, शिक्षिता, सहायता कृता, व्यवहारः च कृतः, येषु ८ ब्यूरोस्तरस्य, २१८ विभागस्तरस्य, तथा च ६४८ खण्डस्तरस्य अधः च ।
येषां ८७४ जनानां आलोचना, शिक्षिता, सहायता, व्यवहारः च अभवत्, तेषु ५८४ जनानां दलस्य अनुशासनं, सर्वकारीयस्वीकृतिः च दत्ता, येषु ६ ब्यूरोस्तरस्य, १११ विभागस्तरस्य, ४६७ विभागस्तरस्य, ततः अधः च अन्वेषितानां समस्यानां प्रकारेषु औपचारिकता तथा नौकरशाही तथा भोगवादः अतिशयोक्तिः च इति द्वौ प्रमुखौ वर्गौ अन्तर्भवति ।
तेषु औपचारिकतावादस्य नौकरशाहस्य च दृष्ट्या अन्वेषणं कृतानि समस्यानि मुख्यतया "कर्तव्यनिर्वहणे, आर्थिकसामाजिकविकासस्य सेवायां, पारिस्थितिकपर्यावरणस्य रक्षणं च, यत् गम्भीररूपेण प्रभावितं करोति, इति गैरजिम्मेदारी, निष्क्रियता, यादृच्छिकव्यवहारः, मिथ्याव्यवहारः च" इति विषये केन्द्रीकृताः सन्ति उच्चगुणवत्तायुक्तविकासः।" आलोचना ३३० जनानां कृते शैक्षिकसहायता, प्रक्रिया च।
भोगवादस्य अतिशयस्य च दृष्ट्या समस्यानां अन्वेषणं निबन्धनं च मुख्यतया "उपहारस्य अन्यदानस्य च अवैधप्राप्तिः वितरणं च", "प्रबन्धनसेवाग्राहिभ्यः भोजस्य अवैधस्वीकारः", "अनुदानस्य अथवा लाभस्य अवैधप्रदानम्" इत्यादिषु केन्द्रितम् आसीत् .आलोचिताः, शिक्षिताः, साहाय्यं कृतवन्तः, सम्पादिताः च जनाः क्रमशः १८७, १२९, ३७ च आसन् ।
अस्मिन् वर्षे अगस्तमासे नगरेण अष्टानां केन्द्रीयविनियमानाम् उल्लङ्घनं कृत्वा १२१ जनानां मानसिकसमस्यानां प्रकरणानाम् अन्वेषणं निबद्धं च कृतम्, १२५ जनानां आलोचना, शिक्षिता, सहायता कृता, व्यवहारः च कृतः, येषु ब्यूरोस्तरस्य १ व्यक्तिः, विभागस्तरस्य २० जनाः, तथा च... विभागस्तरस्य ततः अधः १०४ जनानां कृते दलस्य अनुशासनं सर्वकारीयस्वीकृतिः च दत्ता तेषु ब्यूरोस्तरस्य १ व्यक्तिः, विभागस्तरस्य १४ जनाः, विभागस्तरस्य अधः च ८३ जनाः सन्ति अन्वेषणं कृत्वा निबद्धाः समस्याः मुख्यतया "उपहारस्य अन्यदानस्य च अवैधप्राप्तिः वितरणं च", "कर्तव्यनिर्वहणे, आर्थिकसामाजिकविकासस्य सेवायां तथा पारिस्थितिकपर्यावरणसंरक्षणस्य सेवायां गैरजिम्मेदारी, निष्क्रियता, यादृच्छिकव्यवहारः तथा मिथ्याव्यवहारः च केन्द्रीकृताः आसन्, येन उच्च- गुणवत्ताविकासः" तथा "स्वीकारस्य उल्लङ्घनं प्रबन्धनसेवावस्तु इत्यादयः भोजः" इत्यादयः पक्षाः।
प्रतिवेदन/प्रतिक्रिया