समाचारं

मम देशः विदेशीयनिवेशप्रवेशस्य नकारात्मकसूचीं निरन्तरं न्यूनीकरोति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालः (दशम) अपराह्णे राज्यपरिषदः सूचनाकार्यालयेन "उच्चस्तरीयमुक्ततायाः माध्यमेन सेवाव्यापारस्य उच्चगुणवत्ताविकासं प्रवर्धयितुं रायाः" इति परिचययितुं तथा च संवाददातृणां प्रश्नानाम् उत्तरं दातुं राज्यपरिषदः नीतीनां विषये नियमितरूपेण वृत्तान्तः आयोजितः। वाणिज्यस्य सहायकमन्त्री ताङ्ग वेनहोङ्गः अवदत् यत् चीनदेशेन विश्वव्यापारसंस्थायाः प्रतिबद्धताः पूर्णतया पूर्णाः कृताः, सेवाउद्योगस्य उद्घाटनं च त्वरितम् अभवत् सम्प्रति विश्वे सेवानिर्यातानां सेवायातानां च अनुपातः ४.८%, ७.५% च अभवत् सम्प्रति मम देशस्य सेवाव्यापारः नवीनतायाः, सुधारस्य, विकासस्य च महत्त्वपूर्णे अवसरे अस्ति । "मतानाम्" प्रचारः कार्यान्वयनञ्च मम देशस्य सेवाक्षेत्रे मुक्ततायाः स्तरं अधिकं सुधारयिष्यति तथा च विभिन्नानां नवीनतत्त्वानां सुविधाजनकं सीमापारप्रवाहं प्रवर्धयिष्यति।

सेवाव्यापारः आर्थिकवैश्वीकरणस्य महत्त्वपूर्णं चालकशक्तिः अभवत्

वर्तमान समये वैश्विकसेवाव्यापारः सेवाउद्योगे सहकार्यं च गहनतया विकसितं भवति, अङ्कीकरणस्य, बुद्धिमत्ता, हरितीकरणस्य च प्रक्रियाः त्वरिताः सन्ति, सेवाव्यापारः च आर्थिकवैश्वीकरणस्य महत्त्वपूर्णं चालकशक्तिः अभवत् ताङ्ग वेनहोङ्ग् इत्यनेन परिचयः कृतः यत् मम देशः सेवाव्यापारं बहिः जगति उच्चस्तरीयं उद्घाटनं विस्तारयितुं विदेशीयव्यापारविकासाय नूतनगतिं संवर्धयितुं च महत्त्वपूर्णं प्रारम्भबिन्दुं मन्यते, सेवाव्यापारस्य त्वरितविकासं च निरन्तरं प्रवर्धयति। १९८२ तमे वर्षे यदा सुधारः उद्घाटनं च अधुना एव आरब्धम् आसीत् तदा मम देशस्य कुलसेवाव्यापारस्य परिमाणं केवलं ४ अर्ब अमेरिकीडॉलरात् अधिकं आसीत् २०२३ तमे वर्षे कुलसेवाव्यापारस्य परिमाणं ९३३.१ अर्ब अमेरिकीडॉलर् यावत् अभवत्, यत् २३३ गुणाधिकम् आसीत्

सुधारेण, उद्घाटनेन च चालितस्य सेवाव्यापारस्य प्रारम्भिकविकासात् आरभ्य विश्वव्यापारसङ्गठने सम्मिलितस्य अनन्तरं चीनदेशेन विश्वव्यापारसंस्थायाः प्रतिबद्धताः पूर्णतया पूरिताः, सेवाउद्योगस्य उद्घाटनं च त्वरितम् अभवत् सेवाव्यापारप्रबन्धनव्यवस्था, प्रचारव्यवस्था च क्रमेण स्थापिता, तथा सेवाव्यापारस्य परिमाणमपि तीव्रगत्या वर्धयितुं आरब्धवान्, क्रमेण सेवाव्यापारस्य प्रमुखदेशेषु अन्यतमः अभवत् । विश्वव्यापारसंस्थायाः आँकडानुसारं वैश्विकसेवानिर्यातस्य वृद्धिः २०१३ तः २०२३ पर्यन्तं ४.९% औसतवार्षिकदरेण भविष्यति, यत् मालनिर्यातस्य वृद्धिदरात् प्रायः द्विगुणं भविष्यति, तथा च मालसेवानां कुलव्यापारे सेवाव्यापारस्य अनुपातः एकचतुर्थांशपर्यन्तं वर्धते . २०२३ तमे वर्षे मम देशस्य सेवाआयातनिर्यातस्य परिमाणं ६.६ खरब युआन् भविष्यति, यत् वर्षे वर्षे १०% वृद्धिः भविष्यति, तस्य परिमाणं च अभिलेखात्मकं उच्चतमं स्तरं प्राप्स्यति चीनस्य सेवानिर्यातः सेवाआयातश्च विश्वस्य कुलस्य क्रमशः ४.८%, ७.५% च भवति, यत् विश्वव्यापारसंस्थायाः सदस्यतायाः आरम्भे २.२%, २.६% च आसीत्