समाचारं

कृषिग्रामीणकार्याणां मन्त्रालयः "मेघ अर्थव्यवस्था" क्षेत्रे अवैधनिधिसङ्ग्रहस्य जोखिमानां स्मरणं करोति।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचार: कृषिग्रामीणकार्याणां मन्त्रालयस्य जालपुटस्य अनुसारं, अन्तिमेषु वर्षेषु मम देशस्य अन्तर्जाल-अर्थव्यवस्थायाः तीव्र-विकासेन सह "मेघ-कृषिः", "कृषेः पक्षतः", "मेघ-रोपणम्", "मेघ-रोपणम्" इत्यादीनि प्रथाः शाकं वर्धयन्" (अतः परं "मेघकृषि अर्थव्यवस्था" इति उच्यते) केषुचित् स्थानेषु प्रादुर्भूताः सन्ति . तस्मिन् एव काले केचन बेईमानाः कम्पनयः व्यक्तिश्च "मेघकृषि अर्थव्यवस्था" इत्यस्य बैनरेण अन्तर्जाल-एपीपी, दूरभाष-प्रचाराः, संगठित-रात्रिभोजन-भ्रमणं, प्रजनन-खेतानां भ्रमणं च उपभोक्तृभ्यः मत्स्य-पशुपालन-कुक्कुट-पालनानां ऑनलाइन-सदस्यतां प्राप्तुं प्रेरयन्ति .चायक्षेत्राणि इत्यादयः अवधिसमाप्तेः समये अधिकं प्रतिफलं प्राप्तुं प्रतिज्ञां कुर्वन्ति, येन जनाः धननिवेशार्थं आकर्षयन्ति । एतादृशस्य "मेघ अर्थव्यवस्था" व्यापारप्रतिरूपस्य वस्तुव्यवहारस्य सारतः तलाकः कृतः अस्ति, तथा च उच्चप्रतिफलस्य अनुसरणार्थं सामान्यविक्रयव्यवहारात् अवैधनिधिसङ्ग्रहव्यवहारे परिणतः अस्ति धनस्य सुरक्षायाः गारण्टी न दातुं शक्यते, तथा च तत्सम्बद्धानां जोखिमानां आवश्यकता अस्ति सजगः भवितुं ।

"मेघ अर्थव्यवस्था" क्षेत्रे अवैधनिधिसङ्ग्रहे अनेके निवेशकानां लक्षणं भवति, व्यापकवितरणं, कठिनं पर्यवेक्षणं च "विस्फोटस्य" जोखिमः अत्यन्तं अधिकः भवति, तथा च उच्चपरिमाणस्य सतर्कता आवश्यकी भवति प्रथमं उच्चव्याजदराणि नगदं कर्तुं न शक्यन्ते। केषाञ्चन "युनयांग अर्थव्यवस्था" मञ्चानां प्रतिज्ञातं प्रतिफलं न भवति यत् प्रतिज्ञातं उच्चव्याजं मुख्यतया निवेशकानां निधितः आगच्छति अधिकाधिकजनानाम् धोखाधड़ीं कृत्वा धनसङ्ग्रहे भागं ग्रहीतुं ते प्रायः प्रतिज्ञातं मूलधनं व्याजं च पूर्णतया साक्षात्करोति the early stage. द्वितीयं, धनस्य सुरक्षायाः गारण्टी न दातुं शक्यते । केनचित् "मेघकृषि अर्थव्यवस्था" मञ्चैः अवशोषिताः अधिकांशः धनराशिः व्यक्तिगत-तृतीय-पक्ष-सम्बद्धेषु खातेषु भवति, येषां प्रभावीरूपेण निरीक्षणं निवेशकानां कृते कठिनम् अस्ति असस्यपरियोजनानां कृते धनस्य उपयोगं कर्तुं शक्नोति यदि प्रारम्भिकनिवेशकानां कृते दत्तं व्याजं भुक्तं भवति, व्यक्तिगत अपव्ययस्य कृते उपयुज्यते अथवा अन्यप्रयोजनार्थं दुरुपयोगः भवति तर्हि चोरितं मालं पुनः प्राप्तुं मूलधनं च पुनः प्राप्तुं कठिनं भविष्यति। अन्तिमेषु वर्षेषु अनेके "मेघ अर्थव्यवस्था" मञ्चाः वायरल् अभवन्, "मेघ अर्थव्यवस्था" इत्यस्य बैनरेण केचन अवैधधनसङ्ग्रहाः अन्ये च शङ्किताः अवैध-आपराधिक-क्रियाकलापाः अन्वेषणं कृत्वा निबद्धाः

"अवैधनिधिसङ्ग्रहस्य निवारणस्य निवारणस्य च नियमानाम्" अन्येषां च प्रासंगिकविनियमानाम् अनुसारं अवैधनिधिसङ्ग्रहकर्तृणां अवैधनिधिसङ्ग्रहसुविधाकारानाञ्च कानूनीदायित्वस्य गम्भीरतापूर्वकं अन्वेषणं भविष्यति, तथा च अवैधनिधिसङ्ग्रहे भागं गृहीत्वा यत्किमपि हानिः भवति स्वयमेव वहिष्यते। सामान्यजनेन मनसि स्थापनीयं यत् उच्चप्रतिफलनं उच्चजोखिमयुक्तं भवति, तथा च स्वस्य वैधाधिकारस्य हितस्य च उल्लङ्घनं न भवतु इति अवैधनिधिसङ्ग्रहात् सचेतनतया दूरं तिष्ठेत्। यदि भवन्तः शङ्कितानां अवैध-अपराधानां विषये सुरागं प्राप्नुवन्ति तर्हि तत्क्षणमेव सम्बन्धितविभागेभ्यः सूचनां दातुं शक्नुवन्ति।