समाचारं

सफल सामूहिक उत्पादन ! "xiangzihao" हाइड्रोजन ऊर्जा स्मार्ट रेलकारस्य प्रथमः समूहः उत्पादनरेखातः लुठति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ सितम्बर् दिनाङ्के हुनान् सीआरआरसी झिक्सिङ्ग् इत्यनेन स्वतन्त्रतया विकसिता हाइड्रोजन ऊर्जा स्मार्ट रेलः सफलतापूर्वकं उत्पादनपङ्क्तौ त्यक्त्वा प्रथमवारं अस्य मॉडलस्य सामूहिकं उत्पादनं जातम् भविष्ये सीआरआरसी झिक्सिङ्ग् मलेशियादेशस्य कुचिङ्ग्-नगरे नगरीयपरिवहनसेवानां कृते चरणबद्धरूपेण ३८ हाइड्रोजन ऊर्जा स्मार्टरेल् रेलयानानि प्रदास्यति। तेषु १७ २०२५ तः पूर्वं वितरिताः भविष्यन्ति, २०२५ तमस्य वर्षस्य अन्ते च कार्यान्विताः भविष्यन्ति ।
स्मार्ट रेलः विश्वे सीआरआरसी झिक्सिङ्ग् इत्यनेन अग्रणीः नूतनः नगरीयरेलपारगमनउत्पादः अस्ति । इस्पातचक्राणां स्थाने रबरचक्राणां प्रयोगेन भौतिकपट्टिकानां स्थापनस्य आवश्यकता न भवति, निर्माणव्ययः च ट्रामस्य पञ्चमांशमात्रं भवति
गतवर्षे कुचिङ्ग्-नगरे प्रथमस्य हाइड्रोजन-ऊर्जा-स्मार्ट-रेल्-पीओसी-(proof of concept)-प्रोटोटाइपस्य सफलतया परीक्षणं कृतम् । आदर्शवाहनस्य तुलने अस्मिन् समये उत्पादनपङ्क्तौ लुठितस्य नूतनायाः हाइड्रोजन ऊर्जास्मार्टरेलस्य बुद्धिमान् चालनस्य उच्चस्तरः अस्ति, लघुतरः, ऊर्जा-बचनाय अधिकः, आरामदायकः च अस्ति अस्य १०% ग्रेडेबिलिटी अपि अस्ति, तस्य उपयोगः विविधमार्गवातावरणेषु कर्तुं शक्यते । (सर्व मीडिया रिपोर्टरः xie zhuofang इत्यनेन ज्ञापितम्)
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया