समाचारं

पूर्वीययुक्रेनदेशस्य प्रमुखनगरस्य समीपं रूसीसैनिकाः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति रूसीसेना पूर्वीययुक्रेनदेशस्य महत्त्वपूर्णनगरस्य पोक्रोव्स्क्-नगरस्य समीपं गता अस्ति । विदेशीयमाध्यमेन उक्तं यत् एकवारं गृहीतं चेत् युक्रेनदेशस्य सेना डोनेट्स्कक्षेत्रं प्रायः हारयिष्यति।

पोक्रोव्स्क् "डोनेट्स्क्-नगरस्य द्वारम्" इति मन्यते ।

विदेशीयमाध्यमानां समाचारानुसारं युक्रेनदेशस्य सेना सम्प्रति पोक्रोव्स्क्-नगरे निराशं प्रतिहत्यां कुर्वन् अस्ति । तस्मिन् एव काले रूसीसेना पोक्रोव्स्क्-नगरं अतिरिक्तसैनिकानाम् प्रेषणं कृत्वा नगरस्य केन्द्रस्य समीपं गता । पोक्रोव्स्क्-नगरस्य अग्रपङ्क्ति-नगरे सेलिडोवो-नगरे अत्र स्थितानां युक्रेन-सैनिकानाम् उपरि विगत-सप्ताहेषु प्रचण्ड-आक्रमणं कृतम् अस्ति । ब्रिटिशमाध्यमेषु उक्तं यत् पोक्रोव्स्क्-नगरस्य मूलतः ६०,००० जनाः आसन्, परन्तु युद्धस्य आरम्भात् एव अर्धं जनाः तत् गतवन्तः ।

विश्लेषकाः मन्यन्ते यत् पोक्रोव्स्क्-नगरं "डोनेट्स्क-द्वारम्" इति मन्यते, युक्रेन-सेनायाः कृते त्रयाणां कारणानां कृते महत्त्वपूर्णम् अस्ति ।प्रथमं आर्थिककारकाः : १.नगरस्य भाग्यं युक्रेनस्य अवशिष्टस्य धातुविज्ञान-उद्योगस्य भविष्यं निर्धारयति ।द्वितीयं रसदकारकाः : १.पोक्रोव्स्क्-नगरस्य ग्रहणेन रूसीसैनिकानाम् द्निप्रोपेट्रोव्स्क्-प्रान्तं प्राप्तुं मार्गः उद्घाटितः भविष्यति ।तृतीयः राजनैतिककारकाः : १.पोक्रोव्स्क्-सङ्घस्य युद्धं युक्रेन-देशस्य मनोबलं महत्त्वपूर्णतया प्रभावितं करिष्यति । विश्लेषकाः अवदन् यत् विशेषसैन्यकार्यक्रमात् पूर्वं युक्रेनदेशस्य धातुविज्ञान-उद्योगः युक्रेनस्य विदेशीयविनिमय-उपार्जनस्य महत्त्वपूर्णः निर्माता आसीत् यदि युक्रेन-सेना पोक्रोव्स्-क्-नगरं हारयति तर्हि युक्रेन-देशस्य धातु-उद्योगः नष्टः भविष्यति, तस्याः अर्थव्यवस्था च महती आहतः भविष्यति ।

रूसस्य रक्षामन्त्रालयः : कुर्स्क-प्रान्तस्य दिशि युक्रेन-सैनिकानाम् ११,००० तः अधिकाः हानिः अभवत्

रूसदेशस्य कुर्स्क-राज्ये ९ दिनाङ्के रूसस्य रक्षामन्त्रालयेन युद्धप्रतिवेदनं प्रकाशितम् यत् सैन्यस्य आरम्भात् आरभ्य कुर्स्क-प्रदेशे प्रायः २४० जनाः, १३ शस्त्राणि उपकरणानि च नष्टानि अस्मिन् दिशि कार्याणि कृत्वा युक्रेन-सेना कुर्स्क-प्रदेशे कुलम् १३ शस्त्राणि उपकरणानि च नष्टवती अस्ति, ११,४०० तः अधिकाः जनाः अपि नष्टाः अभवन्

रूसीमाध्यमानां संवाददातारः रूसीसेनायाः अनुसरणं कृत्वा कुर्स्क-नगरस्य अग्रपङ्क्तौ गतवन्तः ते सुजा-नगरं प्रति गच्छन्ति स्म, सम्प्रति अयं क्षेत्रः युक्रेन-सेनायाः नियन्त्रणे अस्ति, मार्गे च दग्धाः वाहनाः आसन् । रूसीसेना स्वस्य स्वचालितं बन्दुकं खिडक्याः बहिः प्रसारयित्वा मार्गस्य सम्मुखीभूय अस्मात् दूरात् ड्रोन्-यानं निपातयितुं प्रयतितुं शक्नोति स्म । वाहनानि अग्ररेखायाः समीपं समीपं गच्छन्ति, रूसीयानानि च द्रुततरं द्रुततरं गच्छन्ति ।

सः समूहः कष्टेन रूसी "अखमत" विशेषसेनायाः स्थानं प्राप्तवान् । अत्र ड्रोन्-दलानि सन्ति, येषां दायित्वं युक्रेन-सैनिकानाम् अन्वेषणं, स्थाननिर्धारणं, विनाशं च भवति । रूसीमाध्यमेन उक्तं यत् युक्रेन-सेना अद्यापि कुर्स्क-नगरं प्रति सैनिकं स्थानान्तरयति, अधुना एव ७२-ब्रिगेड्-सङ्घस्य स्थानान्तरणं कृतम् अस्ति ।

युक्रेन-सेनायाः द्वि-मोर्चा-युद्धाय उपलब्धसैनिकानाम् अत्यावश्यकता वर्तते ।

विश्लेषकाः मन्यन्ते यत् युक्रेनदेशः सम्प्रति द्विमोर्चायुद्धदुविधायां वर्तते। कुर्स्क-अग्रपङ्क्ति-समर्थनार्थं रिजर्व-सैनिकाः सुमी-ओब्लास्ट्-नगरं स्थानान्तरिताः ।

रूसस्य "इज्वेस्टिया" इत्यनेन ९ दिनाङ्के ज्ञापितं यत् ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभा १० तमे स्थानीयसमये उद्घाट्यते, युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की च सम्मेलनस्य समये अमेरिकीराष्ट्रपतिना बाइडेन् इत्यनेन सह मिलितुं योजनां करोति। समाचारानुसारं ज़ेलेन्स्की इत्यस्य यात्रायाः एकं मुख्यं लक्ष्यं अमेरिकादेशं प्रेरयितुं यत् युक्रेनदेशः रूसदेशे लक्ष्यस्थानेषु गभीररूपेण आक्रमणं कर्तुं स्वस्य सहायताशस्त्राणां उपयोगं कर्तुं शक्नोति, परन्तु बाइडेन् प्रशासनस्य अस्य अनुरोधस्य सहमतिः “कृशः” इति भासते

जर्मनीदेशस्य कुलपतिः "शान्तियोजनायाः" विषये चर्चां करोति: रूसदेशः "शान्तिशिखरसम्मेलने" अवश्यमेव भागं गृह्णीयात्।

८ सितम्बर् दिनाङ्के स्थानीयसमये जर्मनीदेशस्य कुलपतिः श्कोल्ज् इत्यनेन जर्मन-टीवी-स्थानकस्य २ साक्षात्कारे उक्तं यत् सः युक्रेन-राष्ट्रपतिना सह जेलेन्स्की-सहितं भविष्ये रूस-युक्रेन-सङ्घर्षस्य समाप्ति-उद्देश्येन द्वितीये "शान्ति-शिखर-सम्मेलने" भागं ग्रहीतव्यम् इति सहमतौ .

विश्लेषणानुसारं जर्मनीदेशः यूरोपीयदेशः अस्ति यः युक्रेनदेशाय सर्वाधिकं साहाय्यं करोति, पश्चिमे च महत्त्वपूर्णः प्रभावः अस्ति । श्कोल्ज् इत्यस्य "शान्तियोजनायाः" विषये वार्तानां युक्रेनदेशस्य सहायतायाः, द्वन्द्वस्य समाप्तेः च सम्भावनासु महत्त्वपूर्णः प्रभावः भवितुम् अर्हति । परन्तु यथा यथा युक्रेन-सेना कुर्स्क-ओब्लास्ट्-आक्रमणं प्रारभत तथा तथा रूस-युक्रेन-देशयोः समक्षं युद्धं शान्तिवार्ता च स्थितिः च अधिका जटिला, तीव्रा च अभवत् जर्मनीदेशः खलु युक्तियुक्तं समाधानं दातुं शक्नोति वा, वार्ताप्रक्रिया सुचारुरूपेण गन्तुं शक्नोति वा, योजनायाः कार्यान्वयनस्य सम्भावनाः च इति द्रष्टव्यम् अस्ति

स्रोतः - cctv4 "एशिया टुडे"।

प्रतिवेदन/प्रतिक्रिया