समाचारं

रूसीमाध्यमाः : युक्रेनदेशेन घरेलुशस्त्रस्य उत्पादनं वर्धते

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १० सितम्बर् दिनाङ्के वृत्तान्तःरूसस्य "स्वतन्त्रम्" इति जालपुटे ९ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकादेशः कीव-नगरं रूसदेशे लक्ष्यं प्रहारयितुं समर्थाः दीर्घदूरदूरपर्यन्तं क्षेपणानि प्रदातुं न अस्वीकृतवान्, परन्तु पश्चिमदेशः युक्रेन-सेनायाः रक्षा-उद्यमानां च समर्थनं निरन्तरं करिष्यति युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशः स्वस्य शस्त्रस्य उत्पादनं वर्धयति।
समाचारानुसारं ६ सितम्बर् दिनाङ्के जर्मनीदेशस्य रामस्टीन् वायुसेनास्थानके युक्रेनदेशस्य रक्षासम्पर्कसङ्गठनस्य समागमानन्तरं पञ्चदशपक्षस्य प्रमुखः ऑस्टिनः भाषणं दत्तवान् यत् रूसदेशे लक्ष्यविरुद्धं दीर्घदूरपर्यन्तं आक्रमणं कर्तुं अमेरिकीशस्त्राणां उपयोगेन ज्वारः न परिवर्तते इति युद्धम् । अमेरिकादेशः एतत् वक्तव्यं प्रकाशितवान् यतोहि ज़ेलेन्स्की इत्यनेन पुनः जर्मनीदेशस्य पाश्चात्यदेशेभ्यः अधिकानि दीर्घदूरदूरपर्यन्तं क्षेपणानि प्रदातुं, रूसदेशे लक्ष्यप्रहारार्थं एतेषां क्षेपणानां उपयोगे प्रतिबन्धाः उत्थापयितुं च आह
अमेरिकीमाध्यमेन उक्तं यत् व्हाइट हाउसः काङ्ग्रेसेन सह आपत्कालीनवार्तां कुर्वन् अस्ति, यत् काङ्ग्रेसः युक्रेनदेशाय शस्त्राणि प्रदातुं ६ अरब डॉलरस्य वित्तपोषणं अनुमोदयिष्यति इति आशां कुर्वन् अस्ति। धनस्य भागस्य उपयोगः युक्रेनदेशस्य "बन्" ड्रोन्-क्षेपणानां, "थण्डर्"-२ परिचालन-रणनीतिक-क्षेपणास्त्रस्य, "नेप्च्यून"-क्रूज-क्षेपणास्त्रस्य (४०० किलोमीटर्-पर्यन्तं व्याप्तेः) च उत्पादनक्षमतायाः विस्तारार्थं भवितुं शक्नोति
पूर्वसूचनासु उक्तं यत् कीव्-देशे "थण्डर्"-२, "नेप्च्यून" इत्येतयोः नवीनतमसुधारितसंस्करणयोः सामूहिकनिर्माणं आरब्धम् अस्ति, एतेषां क्षेपणानां उपयोगः क्रीमियादेशस्य लक्ष्येषु आक्रमणार्थं कृतः अस्ति इटलीदेशस्य भ्रमणकाले ज़ेलेन्स्की इत्यनेन उक्तं यत्, "अस्माकं भागिनः प्रसवस्य विलम्बं कुर्वन्ति चेदपि युक्रेनदेशस्य सैनिकाः स्वस्य रक्षणं कर्तुं शक्नुवन्ति इति उद्देश्यं कृत्वा भूमिगतकारखानेषु शस्त्राणि निर्मास्यामः" इति।
प्रतिवेदन/प्रतिक्रिया