समाचारं

हाङ्गझौनगरस्य अलीबाबा नामकः युवकः अद्य २५ वर्षाणि पूर्णं करोति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कियान्जियांग शाम समाचार
बकबकशिशुतः नवबालकपर्यन्तं स्वजीवनस्य प्रभारं गृह्णन् युवकपर्यन्तं नेत्रनिमिषे एव भवति इव ।
१९९९ तमे वर्षे सेप्टेम्बर्-मासस्य १० दिनाङ्के हाङ्गझौ-नगरे जन्म प्राप्य अद्य २५ वर्षाणि पूर्णानि सन्ति ।
युवा शूरवीरः, उत्साही, भावुकः च
अस्य हाङ्गझौ-नगरस्य निवासीं प्रति प्रत्येकं हाङ्गझौ-नगरस्य व्यक्तिः वक्तुं शक्नोति यत् "आह, अहं भवन्तं वर्धमानं पश्यन् आसम्।"
हाङ्गझौ-जनानाम् दृष्टौ अलीबाबा पार्श्वे स्थितः बालकः इव अस्ति, ते तं स्पष्टतया द्रष्टुं शक्नुवन्ति, बालकात् वर्धमानं पश्यन्तः। सः कदाचित् किञ्चित् प्रमादपूर्णः किञ्चित् त्वरितः च भवति, परन्तु सः उत्साही सकारात्मकशक्त्या परिपूर्णः च भवति ।
१९९९ तमे वर्षे सितम्बरमासे हाङ्गझौ-सरोवरस्य उद्याने एकस्मिन् रूक्षकक्षे १८ जनाः सङ्कीर्णाः भूत्वा अलीबाबा-संस्थायाः स्थापनां कृतवन्तः । ते कतिपयेषु सङ्गणकेषु टिङ्करं कृत्वा अवदन् यत् ते एतान् सङ्गणकान् उपयुज्य कतिपयान् जालकेबलान् संयोजयित्वा सहस्राणि लघुमध्यमव्यापारिणः व्यापारं प्राप्तुं साहाय्यं करिष्यन्ति इति।
(△अलीबाबा-दलस्य स्थापना यदा १९९९ तमे वर्षे अभवत्)
ते एतत् विचारं उच्चैः वाक्येन सारांशतः कृतवन्तः यत् "लोके कठिनव्यापारः मा भवतु" इति ।
तस्मिन् समये बहवः जनाः तेषां कार्यं न अवगन्तुं शक्नुवन्ति स्म ते केवलं चिन्तयन्ति स्म यत् भवन्तः एतादृशं डींगं मारयितुं कथं साहसं कुर्वन्ति।
चतुर्दिनानां अनन्तरं किआन्जियाङ्ग इवनिङ्ग् न्यूज् इति पत्रिकायां एकं असामान्यं विज्ञापनं प्रकाशितम् : एकः बृहत् शब्दः "भाडा", एकः धावकः, चीनीभाषायां आङ्ग्लभाषायां च मिश्रितं कतिपयानि वाक्यानि च।
"यदि न इदानीं कदा? यदि न अहं, कः? (अस्मिन् क्षणे अहमेव)"।
(△१९९९ तमे वर्षे सितम्बरमासस्य १४ दिनाङ्के अलीबाबा इत्यनेन "कियान्जियाङ्ग इवनिंग् न्यूज" इत्यत्र भर्तीकार्यं प्रकाशितम्)
यः व्यक्तिः विज्ञापनं स्थापितवान् तस्य नाम जैक् मा आसीत् । ततः पूर्वं सः सर्वत्र भित्तिं मारितवान् आसीत्, आङ्ग्लभाषां कृत्वा एतत् विज्ञापनं प्रकाशयितुं कोऽपि माध्यमः न इच्छति स्म ।
"तदा अलीबाबा इत्यस्य विषये कोऽपि न श्रुतवान् आसीत्। किआन्जियाङ्ग इवनिङ्ग् न्यूज् इत्यनेन एव प्रथमवारं पदार्पणस्य अवसरः प्राप्तः।"
तस्मिन् द्रुतविकासस्य युगे स्वप्नधारिणः बहवः जनाः आसन्, परन्तु जैक् मा इत्यादयः उत्साही, भावुकाः जनाः अद्यापि अतीव विशेषाः आसन् । तस्य विशेषतायाः कारणात् १९९५ तमे वर्षे एव हाङ्गझौ-नगरस्य जनाः तं जानन्ति स्म ।
तस्मिन् वर्षे हाङ्गझौ-नगरस्य एकेन टीवी-स्थानकेन परीक्षणं कृतम् । ते पञ्च षट् वा बृहत्पुरुषान् नियोजयित्वा मार्गे स्थितं मनुष्यकुण्डस्य आवरणं उद्घाटयितुं अभिनयं कृतवन्तः यत् कोऽपि तान् निवारयिष्यति वा इति। अन्ते एकः एव व्यक्तिः कार्यं कृतवान् । सः कृशः लघुः च आसीत्, सः च अनेकवारं द्विचक्रिकायाः ​​सवारीं कृतवान्, अन्ते सः साहसं उद्धृत्य, कतिपयान् बृहत्पुरुषान् दर्शयन् अवदत्, "मम कृते पुनः वहतु!
एषा शूरभावः पश्चात् अलीबाबा-इत्यस्य चरित्रम् अभवत् । चिन्तयितुं साहसं कुरुत, कर्तुं साहसं कुरु, कष्टानां सम्मुखे कदापि न संकुचतु।
२०११ तमस्य वर्षस्य जुलैमासे एकस्मिन् दिने हाङ्गझौ-नगरस्य बिन्जियाङ्ग-नगरस्य १० तमे तले एकः बालकः लम्बमानः आसीत् । अलीबाबा-कर्मचारिणी वु जुपिङ्ग् जीवनस्य मृत्युस्य च क्षणे पतन्तं बालकं ग्रहीतुं बाहून् उद्घाटितवती । तस्मिन् क्षणे प्रभावः एतावत् प्रबलः आसीत् यत् वु जुपिङ्गस्य बाहुः भग्नः अभवत्, बालिका च उद्धारिता ।
किआन्जियाङ्ग इवनिङ्ग् न्यूज् इत्यनेन पूर्णपृष्ठीयं प्रतिवेदनं प्रकाशितम्। तस्मिन् समये वु जुपिङ्ग् स्तनपानं कुर्वती आसीत्, तस्याः बालकस्य वयः केवलं ७ मासाः एव आसीत् । तस्याः धर्मकर्मणा समग्रं नगरं चालयति स्म, सा "सुन्दरीतममाता" इति उच्यते स्म ।
(△वू जुपिङ्गः एकस्मात् भवनात् पतितं बालकं गृहीत्वा चिकित्सालये निक्षिप्तः। "कियान्जियाङ्ग इवनिङ्ग् न्यूज" इत्यनेन "द मोस्ट ब्यूटीफुल् मदर" इत्यस्य विषये विशेषं प्रतिवेदनं कृतम्)
२०१७ तमस्य वर्षस्य नवम्बरमासे एकस्मिन् दिने अलीबाबा-दलेन किआण्डाओ-सरोवरे वाहनचालनकाले कार-दुर्घटना दृष्टा । एकं वाहनम् आहतं कृत्वा साक्षात् सरोवरे त्वरितम् अभवत् । लियू ज़िन्टिङ्ग् तत्क्षणमेव कारात् अवतीर्य शीतलसरोवरजले कूर्दितवान्, सहकारिभिः सह चत्वारः जनान्, यत्र गर्भिणी अपि, डुबन्त्याः कारात् उद्धारितवान्
शूरवीरतापूर्वकं धार्मिकतया च कार्यं कर्तुं भवन्तः केवलं एकस्य व्यक्तिस्य उपरि अवलम्बितुं न शक्नुवन्ति, परन्तु भवन्तः केवलं आवेगस्य उपरि अवलम्बितुं न शक्नुवन्ति, अपितु दीर्घकालीनस्य दृढतायाः आवश्यकतां अनुभवन्ति
मे १२ दिनाङ्के वेन्चुआन्-नगरस्य भूकम्पस्य अनन्तरं झेजियाङ्ग-प्रान्ते किङ्ग्चुआन्-नगरस्य सहायता कृता । झेजियांग-नगरे जडं कृत्वा अलीबाबा-संस्थायाः किङ्ग्चुआन्-नगरस्य आपदा-उत्तर-पुनर्निर्माणस्य समर्थनार्थं आपदा-राहत-दलस्य स्थापनायै २५ मिलियन-युआन्-रूप्यकाणां निवेशः कृतः तस्मिन् समये सर्वेऽपि वर्गाः सामान्यतया त्रिवर्षसीमायाः अन्तः एव स्वकार्यस्य योजनां कुर्वन्ति स्म, परन्तु जैक् मा इत्यनेन आरम्भादेव सप्तवर्षस्य सम्झौता कृता सः अपि अवदत् यत् "यदि सप्तवर्षं कार्यं न करोति तर्हि वयं तत् करिष्यामः" इति अन्ये सप्त वर्षाणि” इति ।
तदनन्तरं अलीबाबा-जनानाम् बैच-पर-बैच्-जनाः किङ्ग्चुआन्-नगरं गत्वा तत्र १४ वर्षाणि यावत् कार्यं कृतवन्तः । अली इत्यस्य आगमनस्य कारणात् किङ्ग्चुआन्-मण्डलं ई-वाणिज्य-कम्पनीभिः परिपूर्णम् अस्ति, एतत् लघुस्थानं अन्तर्जाल-माध्यमेन बहिः जगति सम्बद्धम् अस्ति, ग्रामजनाः धनिकतां प्राप्तुं नूतनं मार्गं प्राप्तवन्तः ।
(△२००९, किङ्ग्चुआन्-नगरे अलीबाबा-स्वयंसेवकदलम्)
युवा नायकाः, जगत् परिवर्तयन्तः
केवलं त्रयः पञ्च वर्षाणि यावत् अली नामकः युवकः प्रबलतया वर्धितः अस्ति, सः पूर्वमेव प्रभावशालिनः अस्ति । सः "चिह्नानि न दर्शयतु" रोचते तथा च दन्तं संकुचति, अन्येभ्यः अतिक्रान्तुं दन्तनखयोः युद्धं करोति यदा सः दृढनिश्चयः भवति।
तस्मिन् समये अन्तर्जालः देशे सर्वत्र प्रसृतः आसीत्, अलीबाबा च ई-वाणिज्ये संलग्नः आसीत्, हाङ्गझौ-जनाः प्रथमं बहु स्वीकुर्वन्ति स्म - किम् एतत् वस्तु विश्वसनीयम् आसीत् ?
२००४ तमे वर्षे ताओबाओ, अलिपे च निःशुल्कऋणप्रतिश्रुतिं प्रारब्धवन्तौ । मञ्चेन उत्तरदायित्वं ग्रहीतुं उपक्रमः कृतः, पूर्वं कदापि न मिलितौ अपरिचितौ, एकस्य क्रयणस्य साहसं, अपरः विक्रयणस्य च अनुमतिः दत्ता
एतेन प्रमुखेन कदमेन ऑनलाइन-शॉपिङ्ग् प्रथमं हाङ्गझौ-नगरे लोकप्रियं जातम्, ततः देशे सर्वत्र लोकप्रियं जातम् ।
(△एवेरेस्ट रूकी स्टेशन)
एतत् प्रतिवेशिनः त्रयः पञ्च वर्षाणि यावत् व्यस्तं दृष्ट्वा हाङ्गझौ-जनाः क्रमेण अवगच्छन् यत् सः किं करोति इति । प्रथमं मया केवलं चिन्तितम् यत् तस्य बहवः विलक्षणाः विचाराः सन्ति, परन्तु पश्चात् अहं अवगच्छामि यत् सः न केवलं चिन्तयितुं साहसं करोति अपितु सः तत् कर्तुं अपि शक्नोति, तथा च सः वस्तुतः सर्वेषां जीवनं परिवर्तयति स्म
स्मार्टफोनस्य लोकप्रियतायाः अनन्तरं हाङ्गझौ-नगरे मोबाईल-भुगतानं लोकप्रियं जातम्, हाङ्गझौ-नगरस्य वीथिषु, गल्ल्याः च सर्वत्र qr-सङ्केताः आसन् । प्रत्यक्षः प्रभावः अस्ति यत् जेबचोराः "बेरोजगाराः" भवन्ति ।
तस्मिन् समये द्वौ युवकौ प्रान्ते सर्वतः हाङ्गझौ-नगरम् आगत्य "किमपि महत् कर्तुम्" इच्छन्ति स्म । परन्तु वास्तविकता अतीव कठोरः अस्ति यत् ते पङ्क्तिबद्धरूपेण त्रीणि सुविधाभण्डाराणि लुण्ठितवन्तः, केवलं कुलम् २००० युआन् अधिकं प्राप्तवन्तः, यत् गृहयात्रायै अपि पर्याप्तं नासीत्। भयम् आश्चर्यं हास्यं च परिणतम्, हाङ्गझौ-नगरं "वैश्विकमोबाइल-भुगतान-नगरम्" इति उच्छ्रितं उपाधिं प्राप्तवान् ।
पश्चात् हाङ्गझौ-नगरस्य जनाः बसयानं, मेट्रोयानं च गृहीत्वा, क्रेडिट् कार्ड्-प्रदानं, प्रोविडेण्ट्-फण्ड्-परीक्षणं, जलस्य, विद्युत्-गैस-बिलानां भुक्तिं, सर्वकारीयकार्याणि सम्पादयितुं, पार्किङ्ग-स्थलेषु प्रवेशं निर्गमनं च इत्यादिषु अलिपे-इत्यस्य उपयोगं कुर्वन्ति स्म येषु वस्तूनि पूर्वं दीर्घपङ्क्तयः आवश्यकाः आसन्, तेषां आवश्यकता अधुना नास्ति । "जिआङ्गसु, झेजियांग, शङ्घाई च निःशुल्कं शिपिंगम्" हाङ्गझौ जनाः बहिः एतस्य विषये चर्चां कुर्वन्तः गर्वेण परिपूर्णाः भवन्ति।
हाङ्गझौ-अलीबाबा-योः सम्बन्धः परस्परं उपलब्धिः द्विपक्षीयविकासः च अस्ति । अली स्वक्षमतासु योगदानं दत्तवान्, हाङ्गझौ च तस्मै स्वस्य अपरम्परागतविचारानाम् प्रयोगस्य अवसरं दत्तवान्, पर्याप्तं धैर्यं सहिष्णुतां च दत्तवान् ।
ई-वाणिज्यतः भुक्तिपर्यन्तं, रसदतः क्लाउड् कम्प्यूटिङ्ग् यावत्, जनकल्याणस्य उपक्रमाः अपि, प्रायः प्रत्येकं अलीबाबा नवीनतां करोति, प्रथमं हाङ्गझौ-नगरे तस्य परीक्षणं कार्यान्वयनञ्च भवति, ततः राष्ट्रव्यापीरूपेण वैश्विकरूपेण च प्रचारः भवति
चीनदेशस्य स्वकीयः मेघः भवितुम् अर्हति वा ? २००९ तमे वर्षे १० वर्षीयः अली स्वयमेव एषः प्रश्नः पृष्टवान् । "स्वतन्त्रं अनुसन्धानं विकासं च! प्रतिवर्षं १ अर्बं निवेशं कुर्वन्तु, प्रथमं १० वर्षाणि यावत् निवेशं कुर्वन्तु, ततः यावत् तत् सम्पन्नं न भवति तावत् प्रतीक्ष्यताम्।"
पञ्चवर्षेभ्यः कठिनसङ्घर्षस्य अनन्तरं अलीबाबा इत्यनेन अन्ततः चीनस्य स्वकीयं क्लाउड् कम्प्यूटिङ्ग् निर्मितम्, ततः परं विश्वे एकं प्रतिध्वनितं नाम आसीत् - अलीबाबा क्लाउड् इति
"मेघं प्रति गमनम्" इत्येतत् सन वुकोङ्ग इत्यस्य कृते एव नास्ति, अपितु सर्वेषां उद्यमानाम् सामना अवश्यं करणीयम् इति समस्या अस्ति । अद्यत्वे एशिया-प्रशांतदेशे प्रथमक्रमाङ्कस्य कम्पनी अलीबाबा क्लाउड् चीनस्य ८०% प्रौद्योगिकीकम्पनीनां, ५०% बृहत् एआइ मॉडल् कम्पनीनां च समर्थनं करोति ।
अलीबाबा क्लाउड् इत्यस्य सफलतायाः कारणात् हाङ्गझौ-नगरं सुपर कम्प्यूटिङ्ग्-शक्त्या सह "चीनी-क्लाउड्-नगरम्" परिणतम् अस्ति । मेघे किमपि सम्भवति।
२०१६ तमे वर्षे एव हाङ्गझौ, अलीबाबा क्लाउड् च सहकार्यं कृत्वा "नगरमस्तिष्कं" निर्मितवन्तौ, येन हाङ्गझौ प्रथमं स्मार्टनगरं जातम् । प्रज्ञाना आनितसौभाग्यम् अत्र निवसतां सर्वेषां अनुभूयते ।
२५ वर्षीयः, भविष्यस्य अनुसरणं निरन्तरं कुर्वन्तु
२५ वर्षे, यत् स्नातकाः स्नातकपदवीं प्राप्य समाजे प्रविशन्ति, तस्य वयसः समकक्षे, तस्य अधिकतया उत्तरदायित्वस्य भावेन भविष्यं गन्तुं आवश्यकता वर्तते विगत २५ वर्षेषु अली वन्यरूपेण धावितः पतितः च अधुना सः कथं अस्ति।
केचन जनाः प्रौढः स्थिरः च जातः इति वदन्ति, अन्ये तु पूर्ववत् एव बालकः इति वदन्ति । हाङ्गझौ-जनाः आशान्ति यत् सः परिपक्वः भविष्यति परन्तु परिष्कृतः न भविष्यति, स्निग्धः वा पुरातनः वा न भविष्यति, परन्तु तदपि यौवनभावेन परिपूर्णः भविष्यति ।
गतवर्षस्य आरम्भे यदा सर्वे विदेशेषु एआइ-माडलाः कियत् शक्तिशालिनः इति प्रभाविताः अभवन् तदा एव अलीबाबा-संस्था तत्क्षणमेव स्वविकसितं विशालं मॉडलं कल्पयित्वा उदारतया मुक्तस्रोतं कृतवान् अस्मिन् ग्रीष्मकाले पेरिस-ओलम्पिक-क्रीडायाः पृष्ठतः अलीबाबा-क्लाउड्-इत्यस्य तकनीकी-समर्थनम् अस्ति ।
(△अलिबाबा क्लाउड् पेरिस् ओलम्पिकस्य समर्थनं करोति)
२५ वर्षीयः अली पूर्वमेव अन्तर्राष्ट्रीयप्रौद्योगिकीकम्पनी अस्ति, षट्कोणयोद्धा च भवति । २५ वर्षाणि वृद्धेः, स्वभावस्य च इतिहासः अस्ति केचन विषयाः परिवर्तिताः केचन विषयाः न परिवर्तिताः। यत् परिवर्तनं जातम् तत् अनुभवः जीवनपद्धतिः च, परन्तु यत् अपरिवर्तितं वर्तते तत् जीवनस्य प्रफुल्लितज्वाला एव ।
कालस्य अपराह्णे अलीबाबा-सहभागी जियांग् फाङ्ग् इत्यनेन कम्पनीयाः इन्ट्रानेट्-मध्ये एकं पोस्ट् स्थापितं यत् "अलीबाबा २५ वर्षीयः भवति चेत् लिखितम्: मम सहकारिणः मम किमर्थं रोचन्ते", १० वर्षपूर्वं एकया विकलाङ्ग-महिला-व्यापारिणा सह "ऑनलाइन-मित्रत्वस्य" कथां कथयति , सर्वेभ्यः पृच्छन् यत् तेषां “एकः क्षणः अस्ति यदा तेषां स्पर्शः अभवत् अथवा सहकारिणां विषये गर्वः अभवत्” इति । "आवाम् १० सेप्टेम्बर्-दिनाङ्कस्य स्मरणं मिलित्वा त्यजामः" इति जियाङ्ग फाङ्गः अवदत् ।
सर्वे उत्साहेन टिप्पणीं कृतवन्तः। केचन जनाः विकलाङ्गानाम् साहाय्यस्य विषये वदन्ति, केचन ओलम्पिकस्य विषये वदन्ति, केचन अन्येषां साहाय्यं कुर्वन्ति, केचन जनाः च भोजनं त्यक्त्वा भोजनालये मातुलेन दत्तेन तण्डुलस्य कटोरे एव शान्ताः भवन्ति, ते च कदापि न विस्मरिष्यति।
कियत् अपि बृहत् लघु वा किमपि परिवर्तनं कर्तुं किमपि कुर्वन्तः भवन्तु। ये भविष्यं अनुधावन्ति ते सदा युवानः भविष्यन्ति।
स्रोतः- चाओ न्यूज हे लिङ्ग्याओ झू याओ (चित्रं साक्षात्कारिणा प्रदत्तम्)
प्रतिवेदन/प्रतिक्रिया