समाचारं

wechat palm swiping प्रौद्योगिकी प्रथमवारं विदेशेषु मकाऊनगरे प्रारब्धा

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ग्वाङ्गझौ, १० सितम्बर् (रिपोर्टरः कै मिन्जी) वीचैट् पाम-स्वाइपिंग-प्रौद्योगिकी १० दिनाङ्के मकाऊ-नगरे अवतरत्। एतत् प्रथमं साइट् अस्ति यत्र विदेशेषु wechat swipe palm इत्यस्य प्रारम्भः अभवत् । स्वाइपिंग-प्रौद्योगिकी मुख्यभूमिस्य अत्याधुनिक-भुगतान-विधयः मकाऊ-नगरं प्रति आनयति, येन मुख्यभूमि-पर्यटकानाम् भुगतान-सुविधायां प्रभावीरूपेण सुधारः भविष्यति तथा च गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-बृहत्तर-खाड़ी-क्षेत्रस्य डिजिटल-उन्नयन-अन्तर्सम्बद्धतायां नूतन-जीवनशक्तिः प्रविष्टा भविष्यति
घटनास्थले मकाऊ विशेषप्रशासनिकक्षेत्रसर्वकारस्य आर्थिकप्रौद्योगिकीविकासब्यूरोनिदेशकः दाई जियान्ये उल्लेखितवान् यत् गतवर्षे मकाऊनगरे कुलभुगतानव्यवहारस्य संख्या चतुर्वर्षपूर्वस्य तुलने २२ गुणा वर्धिता पारम्परिकलघुमध्यम-उद्यमानां समर्थनार्थं लघु-मध्यम-आकारस्य उद्यमानाम् कृते डिजिटल-उन्नयन-योजनां प्रारब्धवान् यत् परिचालन-दक्षतायां सुधारं कर्तुं उद्यमानाम् उपयोगं गुणवत्तां विकासं च कर्तुं शक्नोति। एतत् सहकार्यं मकाऊ-नगरस्य इलेक्ट्रॉनिक-भुगतानं प्रौद्योगिकी-विकासस्य गतिं पालयितुम्, इलेक्ट्रॉनिक-देयता-वातावरणस्य अधिकं अनुकूलनं कर्तुं, डिजिटल-अर्थव्यवस्थायाः विकासं च प्रवर्धयितुं च समर्थं करिष्यति |.
१० सितम्बर् दिनाङ्के विदेशेषु प्रथमवारं मकाऊ-नगरे wechat palm-swiping प्रौद्योगिकी प्रारब्धा । (चित्रं wechat द्वारा प्रदत्तम्)
मकाऊ-सर्वकारस्य पर्यटनकार्यालयस्य निदेशिका मारिया हेलेना डी सेना फर्नाण्डेस् इत्यस्याः कथनमस्ति यत्, “अस्माकं विश्वासः अस्ति यत् वीचैट्-ताड-भुगतानस्य प्रथमचरणं मकाऊ-पर्यटकानाम् कृते भिन्नं सुविधानुभवं आनयिष्यति इति , वयं अधिकान् मुख्यभूमिपर्यटकानाम् आकर्षणं कर्तुं शक्नुमः ये धनव्ययार्थं मकाओ-देशम् आगच्छन्ति, पर्यटन-उद्योगस्य विविधं स्थायि-विकासं प्रवर्धयितुं साहाय्यं कुर्वन्ति” इति ।
wechat payment hardware innovation इत्यस्य प्रमुखः xia kai इत्यनेन wechat swiping इत्यस्य तकनीकीसिद्धान्तानां अभिनवलाभानां च परिचयः कृतः । wechat palm swiping इत्यनेन "palmprint + palm vein" इति मान्यताप्रौद्योगिक्याः उपयोगः भवति यत् मीडिया-रहितं सम्पर्करहितं च उपयोक्तृ-अनुभवं प्राप्तुं शक्नोति । तस्मिन् एव काले एषा प्रौद्योगिकी tencent इत्यस्य उन्नतसुरक्षाप्रौद्योगिकीं वित्तीयजोखिमनियन्त्रणप्रौद्योगिकीञ्च प्रयोजयति येन सामान्याक्रमणानां प्रभावीरूपेण प्रतिरोधः भवति तथा च उपयोक्तृणां भुक्तिअनुभवः सुनिश्चितः भवति
रिपोर्ट्-अनुसारं मुख्यभूमिस्य अनेकेषु उद्योगेषु ताड-भुगतानं कार्यान्वितम् अस्ति, येन भुक्ति-द्वार-पार-परिदृश्येषु उपयोक्तृणां वास्तविक-दक्षतायां अधिकं सुधारः अभवत् यथा, पावरबैङ्कं भाडेन गृह्णन्ते सति उपयोक्तृप्रक्रिया चतुर्पदेभ्यः द्वौ चरणौ यावत् सरलीकृता अस्ति, परिसरस्य भोजनालयेषु भोजनवितरणदक्षता ६०% अधिकं वर्धिता अस्ति मकाऊ-व्यापारिणां कृते अस्मिन् समये संयुक्तरूपेण प्रारब्धा wechat-पाम-स्वाइपिंग-सेवा व्यापारिणां भुक्ति-दक्षतां सुधारयितुम्, मकाऊ-नगरस्य डिजिटल-अर्थव्यवस्थायाः परिवर्तनं च प्रवर्तयितुं साहाय्यं कर्तुं शक्नोति सम्प्रति मकाऊनगरस्य गैलेक्सीहोटेल् सहितं ६० तः अधिकाः दुकानाः स्थानानि च सत्यापनकार्यस्य, भुक्तिकार्यस्य च समर्थनं कुर्वन्ति ।
चीनस्य (शेन्झेन्) व्यापकविकाससंस्थायाः डिजिटल अर्थव्यवस्थायाः वैश्विकरणनीतिसंस्थायाः निदेशकः काओ झोङ्गक्सिओङ्गः मन्यते यत् “अस्मिन् समये वीचैट् मकाऊनगरं ताडस्य भुगतानं आनयति, यत् डिजिटलबेक्षेत्रस्य निर्माणस्य समर्थने सहायतां करिष्यति, गभीरताम् अपि प्रवर्धयिष्यति of the innovation ecology of the guangdong-hong kong-macao greater bay area एकीकरणं, डिजिटल अर्थव्यवस्थायाः गहनं एकीकरणं तथा च वास्तविक अर्थव्यवस्था” (अन्तम्) ।
प्रतिवेदन/प्रतिक्रिया