समाचारं

"आइलैण्ड् बॉय" इति किमर्थं उष्णविमर्शस्य केन्द्रं जातम्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव यूकु-मञ्चे प्रारब्धः "आइलैण्ड् बॉय" इति विविधता-प्रदर्शनं उष्णविमर्शानां केन्द्रं जातम् । प्रारम्भस्य ३ घण्टानां अन्तः एव एषः कार्यक्रमः शीघ्रमेव वेइबो, डौयिन् इत्यादिषु यातायातमञ्चेषु उष्णसन्धानसूचीषु शीर्षस्थाने अभवत् प्रथमप्रसारणानन्तरं सम्पूर्णे जालपुटे उष्णसन्धानस्य संख्या १९१ यावत् अभवत् सर्वेषु प्रमुखेषु मञ्चेषु, तथा च आग्रहेण दरं नूतनं उच्चतमं स्तरं प्राप्तवान् .
यतः iqiyi इत्यनेन नूतनं कृषिपटलं निर्मितम्, तस्मात् अनेके विविधताप्रदर्शनानि अभवन् ये "कृषिः" "पुनरुत्पादनं" कर्तुम् इच्छन्ति । tencent video इत्यस्य रोपणविविधताप्रदर्शनं "the desirable bean", mango tv इत्यस्य फलवृक्षस्य विविधप्रदर्शनं "the boy in the field", तथा iqiyi इत्यस्य चरवाहनविविधताप्रदर्शनं "burning moon" सर्वे "ten qintian" प्रशंसकानां विशालसंशयात् पलायितुं असमर्थाः सन्ति , अधुना यावत् द्वितीयं सफलं प्रकरणं पुनरुत्पादयितुं असमर्थः।
"आइलैण्ड् बॉय" प्रेक्षकाणां ध्यानं आकर्षयितुं शक्नोति यतोहि एतत् केवलं "कृषेः" अनुकरणं न करोति । कास्टिंग् इत्यस्य दृष्ट्या वयं पारम्परिकार्थे शौकियान् न चिनोमः, अपितु स्वकीयैः मुख्यविषयैः सह विवादास्पदानां व्यक्तिनां समूहं संयोजितवन्तः, यथा २० लक्षप्रशंसकैः सह स्वमाध्यम-ब्लॉगरः, एकदा एप्पल्-संस्थायां कार्यं कृतवान् वैश्विकयात्री, तथा च क पूर्व फेन्सर डोङ्ग ली, जू जिन्जियाङ्गस्य पुत्रः जू फी, जिन् शा इत्यस्य प्रेमी सन चेङ्गक्सियाओ, डिङ्ग जेन् च, येषां विषये अन्तर्जालस्य उपरि उष्णचर्चा भवति इत्यादि । यद्यपि तेषु अधिकांशः ए-सूचीतारकाः न सन्ति तथापि तेषां लोकप्रियता, सामयिकता च आरम्भादेव शो अत्यन्तं रोचकं कृतवान् । तस्मिन् एव काले "आइलैण्ड् बॉय" इत्यनेन कार्यक्रमे अपि अद्वितीयाः विचाराः दर्शिताः, पारम्परिकसमूहचित्रविविधताप्रदर्शनानां सामञ्जस्यपूर्णं वातावरणं जानीतेव न अनुसृत्य, तस्य स्थाने "रात्रौ भोजनमेज" इत्यस्य चतुर्थे अंकस्य सदस्यानां मध्ये विग्रहाः प्रत्यक्षतया प्रदर्शिताः create a real and intense conflict scenes इति एकं वास्तविकं तीव्रं च संघर्षदृश्यानि। उपर्युक्तैः उष्णस्थानैः सह "कृषि" इत्यस्मात् सामग्रीदृष्ट्या भिन्नमार्गे अस्ति, यत् उष्णतां प्रामाणिकतां च विक्रयति, प्रेक्षकाणां मनोरञ्जनविकल्पान् बहु समृद्धयति
"आइलैण्ड् बॉय" न केवलं प्रेक्षकाणां ध्यानं आकर्षितवान्, अपितु केषाञ्चन दर्शकानां संवेदनशीलनसः अपि स्पृशति स्म । तेषु सर्वाधिकं दोषः कार्यक्रमे जानी-बुझकर निर्मिताः विरोधाभासाः सन्ति, येन अधिकान् दर्शकान् "नाटकस्य अनुसरणं" कर्तुं इच्छां प्रेरयति तथा च प्रेक्षकान् कार्यक्रमस्य प्रामाणिकतायाः सकारात्मकमार्गदर्शनस्य च विषये प्रश्नं जनयति "laissez-faire design" वास्तवमेव शो इत्यस्य एकः मुख्यविषयः अस्ति निर्मातुः मूलः अभिप्रायः वास्तविकस्थितौ पात्राणां सम्बन्धानां किण्वनस्य प्रभावं प्राप्तुं तथापि रियलिटी शो इत्यस्य सामग्रीडिजाइनः विशेषं भुङ्क्ते "उपाधि" इत्यस्य ग्रहणे ध्यानं, कार्यक्रमदलेन च अत्यधिकं दत्तम् इदं "अभिनयम्" भवति यदि भवान् न्यूनं ददाति तर्हि अतिथयः "शिरःहीनाः मक्षिकाः" भविष्यन्ति; एषा "उपाधिः" सम्यक् न गृहीता इति कारणात् एव कार्यक्रमस्य पटकथा इति प्रश्नः कृतः । चेन् युनोङ्ग् इत्यस्य उपरि शो इत्यस्मिन् बहुवारं आरोपः कृतः यत् सः सनकी अस्ति, आदेशं न शृणोति, तथा च सामूहिककार्यस्य भावः नास्ति सन चेङ्गक्सियाओ इत्यनेन समग्रपरिस्थितिं विचार्य पाककलाक्षमतायाः कारणात् प्रेक्षकाणां प्रेम सहानुभूतिः च प्राप्ता , औचित्यबोधः च । कथानकसम्पादनप्रभावेन पात्राणां मध्ये एतत् विपरीततां अधिकं सुदृढं जातम्, चेन् इत्यस्य विषये तेषां प्रशंसा अधिकाधिकं तीव्रा अभवत्... एतादृशः कलहः किञ्चित्कालं यावत् उष्णः अभवत्, अपि च उष्णः अभवत् अन्वेषण।
अत्यन्तं प्रतिस्पर्धात्मके विविधताप्रदर्शनविपण्ये यातायातस्य विजयाय कार्यक्रमनिर्मातारः प्रायः विषयान् लोकप्रियतां च निर्मातुं विविधसाधनानाम् उपयोगं कुर्वन्ति । "आइलैण्ड् बॉयस्" किशोराणां मध्ये विग्रहान् प्रवर्धयितुं तीव्रं च कर्तुं चयनं कृतवान् एतेन उपायेन कार्यक्रमस्य लोकप्रियता, ध्यानं च किञ्चित्पर्यन्तं वर्धितम्, तथा च कार्यस्य प्रतिष्ठा अपि किञ्चित्पर्यन्तं प्रभाविता अभवत्
वस्तुतः अस्मिन् कार्यक्रमे अवधारणायां सामग्रीयां च नवीनताः, सफलताः च सन्ति । "द्वीपबालकाः" इत्यस्य उद्देश्यं द्वीपे किशोरवयस्कानाम् जीवनं वृद्धिं च दर्शयित्वा सकारात्मकजीवनमूल्यानि प्रसारयितुं वर्तते, यत् निःसंदेहं दूरगामी महत्त्वं वर्तते। परन्तु तापतरङ्गाः क्रमेण एतत् मूलं अभिप्रायं दुर्बलं कृतवन्तः ।
यथार्थतः लोकप्रियः विविधताप्रदर्शनः केवलं विषयेषु नेत्रगोलकेषु च न अवलम्बते, अपितु मानवस्वभावे सत्यं, सद्भावं, सौन्दर्यं च गभीररूपेण अन्वेष्टुं प्रस्तुतं च कर्तुं, सकारात्मकशक्तिं सकारात्मकसन्देशं च प्रसारयितुं आवश्यकम्। एतदर्थं निर्मातृभ्यः सर्वदा कार्यक्रमस्य आन्तरिकं मूल्यं अर्थं च प्रथमं स्थापयितुं आवश्यकं भवति, न तु केवलं सतही क्लिक्-थ्रू-दरं अनुसृत्य । एवं एव वयं रोचकं, लाभप्रदं, चिन्तनप्रदं च विविधताप्रदर्शनं निर्मातुं शक्नुमः, प्रेक्षकाणां कृते उत्तमं श्रव्य-दृश्य-अनुभवं च आनेतुं शक्नुमः |.
(लोकप्रिय समाचारपत्रकारः तियान केक्सिन्)
प्रतिवेदन/प्रतिक्रिया