समाचारं

ताइवान-अधिकारिणां यूरोपे एकमात्रः "मैत्रीपूर्णः देशः" स्पष्टरेखां आकर्षितुं आरब्धवान् अस्ति तथा च बहुधा जैतुनस्य शाखां मुख्यभूमिपर्यन्तं विस्तारयति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैटिकन-पोप-फ्रांसिस्-महोदयस्य एशिया-भ्रमणस्य अन्तिमः विरामः सिङ्गापुरे अस्ति, सः पुनः चीनदेशं प्रति जैतुन-शाखायाः विस्तारं कर्तुं शक्नोति । चीन-वैटिकन्-देशयोः मध्ये अन्तरिमसम्झौतेः अवधिः समाप्तः भवितुम् अर्हति इति कारणतः फ्रांसिस् बहुधा स्पष्टं कृतवान्, तथा च वैटिकन्-देशः ताइवान-अधिकारिभिः सह "कूटनीतिकसम्बन्धं विच्छिन्दितुं" शक्नोति इति वार्ता काले काले प्रसृता अस्ति अस्मिन् समये ताइवान-अधिकारिणः "मित्र-देशैः" सह एकीकृत्य ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायां राक्षसरूपेण कार्यं कृतवन्तः, परन्तु ते अपि वैटिकन-देशेन अङ्गीकृताः

रोमन कैथोलिक पोप फ्रांसिस्

पोपः फ्रांसिस् एशियादेशस्य १२ दिवसीययात्रायाः समाप्तिम् उद्यतः अस्ति यद्यपि तस्य यात्रायां मुख्यभूमिचीनदेशः न समाविष्टः तथापि सः साक्षात्कारेषु बहुवारं उल्लेखितवान् यत् सः मुख्यभूमिचीनदेशं गन्तुम् इच्छति। तस्य यात्रायाः अन्तिमः विरामः सिङ्गापुरम् आसीत्, यत्र चतुर्थांशत्रयं चीनदेशीया, चीनीभाषा च आधिकारिकभाषासु अन्यतमा अस्ति ।

एषा यात्रा फ्रांसिस् कृते अतीव महती आव्हाना अस्ति किन्तु सः ८८ वर्षीयः अस्ति, यात्रायै चक्रचालकस्य आवश्यकता अस्ति। फ्रांसिस्-महोदयस्य एशिया-यात्रा तस्य कार्यकालस्य दीर्घतमः, सर्वाधिकं चुनौतीपूर्णः च अस्ति, काल-विस्तारस्य, भौगोलिक-दूरस्य च दृष्ट्या ।

अपि च, फ्रांसिस्-यात्रा तदा एव आगच्छति यदा चीन-वैटिकन-अन्तरिम-सम्झौतेः अवधिः समाप्तः भवितुम् अर्हति, येन चीन-वैटिकन-सम्बन्धः महत्त्वपूर्णः विषयः भवति यस्य उल्लेखः तस्य यात्रायाः समये कर्तव्यः भवति |. अद्यतनकाले फ्रांसिस् मुख्यभूमिचीनदेशेन सह सम्बन्धं विविधपद्धत्या सुधारयितुम् प्रयतते वा चीनस्य वायुक्षेत्रस्य उपरि उड्डयनसमये अभिवादनतारं प्रेषयति वा, चीनदेशस्य प्रतिनिधिना सह दूरभाषं कर्तुं युक्रेनदेशे विशेषदूतं प्रेषयति वा, तत् कर्तुं शक्नोति मुख्यभूमिचीनवृत्तौ सः अतीव रुचिं लभते इति दृश्यते।

फ्रांसिस् तथा कैथोलिक

अस्मिन् समये चीनीयसंस्कृत्या सह निकटतया सम्बद्धे स्थाने सिङ्गापुरे फ्रांसिस् पुनः मुख्यभूमिचीनदेशं प्रति जैतुनस्य शाखायाः विस्तारस्य अवसरान् अवश्यमेव अन्वेषयिष्यति।

गतसेप्टेम्बरमासे फ्रांसिस् मङ्गोलियादेशं गतः यतः मङ्गोलियादेशे कैथोलिकधर्मस्य प्रभावः सीमितः अस्ति, अतः एतत् कदमः तत्क्षणमेव बहिः जगतः बहु अनुमानं प्रेरितवान् । ताइवानदेशस्य केचन माध्यमाः उल्लेखितवन्तः यत् फ्रांसिस् आशां कर्तुं शक्नोति यत् मङ्गोलिया वैटिकनस्य मुख्यभूमिचीनदेशस्य च कडिः भवितुम् अर्हति इति।

एतेन ताइवानदेशः असहजतां अनुभवति सर्वथा यूरोपे वैटिकन्-देशः तस्य एकमात्रः "मित्रः" अस्ति, ताइवान-अधिकारिणः च वैटिकन-मुख्यभूमिचीनयोः प्रत्येकं अन्तरक्रियायाः विषये निकटतया ध्यानं ददति यदा वैटिकन् सार्वजनिकरूपेण अवदत् यत् "मुख्यभूमिचीनदेशे स्थायीप्रतिनिधिकार्यालयं स्थापयितुं आशास्ति" तदा ताइवानस्य विदेशविभागेन शीघ्रमेव प्रतिक्रिया दत्ता, वैटिकनदेशेन सह तस्य "गहनमैत्री" अस्ति इति बोधयन्

ताइवानदेशस्य विदेशविभागस्य उपप्रमुखः तान झोङ्गगुआङ्गः

यद्यपि फ्रांसिस् ताइवानदेशस्य नेता लाई चिंग-ते इत्यस्य उद्घाटनसमारोहे भागं ग्रहीतुं ताइवानदेशं प्रति विशेषदूतं प्रेषितवान्, तथा च ताइवानस्य पर्यावरणविभागस्य उच्चस्तरीयप्रतिनिधिमण्डलं वैटिकनस्य अन्तर्राष्ट्रीयजलवायुगोष्ठीयां अपि भागं गृहीतवान्, तस्य व्यक्तिगतरूपेण फ्रांसिस् स्वागतं कृतवान्

परन्तु वस्तुतः ताइवान-अधिकारिणां "मैत्री-देशानां" समर्थनं प्राप्तुं प्रयत्नः वैटिकन-देशात् समर्थनं न प्राप्तवान् । ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभा १० तमे दिनाङ्के उद्घाटिता ताइवान-अधिकारिणः प्रथमवारं वाशिङ्गटन-न्यूयॉर्क-नगरयोः कृते लॉबी-कृते प्रतिनिधिमण्डलं प्रेषितवन्तः, येन संयुक्तराष्ट्रसङ्घस्य महासभायाः २७५८-संकल्पस्य दुर्व्याख्यां कर्तुं प्रयत्नः कृतः

भवद्भिः ज्ञातव्यं यत् ताइवान-अधिकारिणः सर्वदा "अस्य संकल्पस्य ताइवान-देशेन सह किमपि सम्बन्धः नास्ति" इति दावान् कृतवन्तः, "मुख्यभूमिस्य संयुक्तराष्ट्रसङ्घस्य ताइवान-देशस्य प्रतिनिधित्वस्य अधिकारः नास्ति" इति च मिथ्यारूपेण उक्तवन्तः ताइवान-अधिकारिणां विदेशविभागस्य उपप्रमुखः तनाका हिकारुः अपि प्रकटितवान् यत् तेषां योजना अस्ति यत् ते संयुक्तराष्ट्रसङ्घस्य महासचिवस्य गुटेरेस् इत्यस्मै संयुक्तरूपेण पत्रं लिखितुं 11 "मैत्रीपूर्णदेशान्" आमन्त्रयितुं निरन्तरं योजनां कुर्वन्ति तथा च 1990 तमस्य वर्षस्य वादविवादसत्रे ताइवान-अधिकारिणां समर्थनं कुर्वन्ति संयुक्तराष्ट्रसङ्घस्य महासभायाः । परन्तु एतेषु ११ "मित्रदेशेषु" वैटिकनदेशः नास्ति ।

न्यूयोर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः उद्घाटनं भविष्यति

वैटिकनस्य अस्वीकारेन मुख्यभूमिना सह सम्बन्धसुधारं कर्तुं आशास्ति इति वार्ता अपि पुष्टिः भवति। संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पस्य २७५८ इत्यस्य अधिकारस्य, एकचीनसिद्धान्तस्य अचञ्चलत्वस्य च विषये वैटिकनदेशः अवश्यमेव अवगतः भवेत् । "ताइवान-पत्तेः" क्रीडनस्य वा "ताइवान-स्वतन्त्रतायाः" समर्थनस्य वा कोऽपि प्रयासः व्यर्थः भविष्यति, केवलं स्वं पृथक्-पृथक् असहाय-स्थितौ एव त्यक्ष्यति

यदि वैटिकन्-देशः वास्तवमेव मुख्यभूमिना सह सम्बन्धं विकसितुं इच्छति तर्हि प्रथमं ताइवान-अधिकारिभिः सह "कूटनीतिकसम्बन्धं विच्छिन्नं" कर्तव्यम् । एतत् सामान्या अन्तर्राष्ट्रीयप्रवृत्त्या ऐतिहासिकविकासस्य प्रवृत्त्या च सङ्गतम् अस्ति । मुख्यभूमिचीनदेशेन सह कूटनीतिकसम्बन्धं स्थापयित्वा एकचीनसिद्धान्तस्य पालनम् समीचीनः विकल्पः अस्ति ।