समाचारं

"दीर्घपैन्टस्य रङ्गमेलनम्" इति विवादं जनयति स्म, बैंक् आफ् चाइना इत्यस्य एआइ इत्यस्य विलम्बः अभवत्! नूतनः iphone इत्यनेन दूरभाषप्रतिस्थापनस्य तरङ्गः प्रवर्तते वा?

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतनस्य iphone 16 श्रृङ्खलायाः प्रकाशनानन्तरं नेटिजन्स् इत्यस्य टिप्पणीः ध्रुवीकृताः अभवन् ।

सितम्बर्-मासस्य १० दिनाङ्के प्रातःकाले बीजिंग-समये एप्पल्-संस्थायाः आधिकारिकतया नूतनानि उत्पादनानि यथा iphone 16 श्रृङ्खलायाः मोबाईल-फोनाः, apple watch series 10-श्रृङ्खला-घटिकाः च, तथैव airpods 4 वायरलेस्-हेड्फोन्-इत्येतत् च विमोचितम् नवीन iphone 16 श्रृङ्खला अद्यापि चत्वारि मॉडल् निर्वाहयति, यथा iphone 16, iphone 16 pro, तथा च iphone 16 pro max राष्ट्रियबैङ्कस्य मूल्यानि क्रमशः 5999 युआन्, 6999 युआन, 7999 युआन्, 9999 युआन् च आरभ्यन्ते from , मूल्यं पूर्वपीढीयाः iphone 15 श्रृङ्खलायाः समानम् अस्ति ।

वर्णस्य दृष्ट्या आईफोन् १६, आईफोन् १६ प्लस् च पञ्चवर्णेषु उपलभ्यन्ते, यथा कृष्णः, श्वेतः, गुलाबी, डार्क सायन्, अल्ट्रामरीन् च । कॅमेरा-व्यवस्था पूर्वस्य तिर्यक्-वितरणात् लम्ब-व्यवस्थायाः कृते परिवर्तिता अस्ति । iphone16 pro श्रृङ्खला चतुर्णां वर्णानाम् उपलभ्यते, यत्र श्वेतवर्णीयः टाइटेनियमः, कृष्णवर्णीयः टाइटेनियमः, मूलवर्णीयः टाइटेनियमः, नवीनतमः "मरुभूमिटाइटेनियमः" च सन्ति ।

नूतनस्य दूरभाषस्य विमोचनानन्तरं “iphone 16 price”, “apple’s ugly colors”, “iphone 16 starts at 5999” इत्यादीनि iphone-सम्बद्धानि बहवः पदाः weibo-उष्ण-अन्वेषणेषु अभवन् नेटिजनाः विनोदं कृतवन्तः यत् iphone 16 इत्यस्य वर्णयोजना रङ्गिणः कचरापुटाः, दीर्घाः जॉन्स् च सदृशाः सन्ति।

केचन नेटिजनाः मन्यन्ते यत् iphone 16 इत्यस्य वर्णयोजना रेट्रो तथा गैर-मुख्यधारा अस्ति, अपर्याप्तं समग्रं संतृप्तिम् अस्ति तथा च फैशनस्य गुणवत्तायाः च अभावः अस्ति ते आशां कुर्वन्ति यत् एप्पल् कृष्णशुक्लयोः क्लासिकवर्णयोः मध्ये पुनः आगन्तुं शक्नोति नूतनवर्णयोजनां स्वीकुर्वन्ति, तदा एव अहं जानामि यत् वर्णमेलनं सुन्दरम् अस्ति वा न वा "यद्यपि गुलाबीवर्णः सर्वेषां चायस्य चषकः नास्ति तथापि एप्पल् इत्यस्य साहसं अपि दर्शयति भिन्न-भिन्न-डिजाइन-शैल्याः” इति ।

iphone 16 श्रृङ्खलायाः मुख्य उन्नयनस्य मुख्यविषयाणि सन्ति चिप्स्, आर्टिफिशियल इन्टेलिजेन्स, तथा च धडस्य दक्षिणभागे नूतनानि कॅमेरा नियन्त्रणबटनानि सन्ति; पत्रकारसम्मेलने एप्पल् मुख्याधिकारी कुक् उल्लेखितवान् यत् अस्मिन् वर्षे iphone विशेषतया apple intelligence कृते निर्मितम् अस्ति, यत् iphone 16 श्रृङ्खलायाः मूलं मुख्यविषयम् अस्ति। एतेषु अधिकांशकार्यं wwdc 24 इत्यत्र प्रदर्शितम् अस्ति, यथा पाठस्य पालिशं कर्तुं, इमोजी-अभिव्यक्तिं जनयितुं च सहायतां कर्तुं, सिरी अपि नूतनं रूपं स्वीकृत्य अधिकं बुद्धिमान् अभवत् एप्पल् इत्यस्य अपेक्षा अस्ति यत् एप्पल् इन्टेलिजेन्स आगामिवर्षे चीनदेशस्य समर्थनं आरभेत।

एप्पल्-कम्पनीयाः स्मार्टफोनः “विलम्बेन” किमर्थम् अस्ति ? कुक् इत्यनेन वित्तवर्षस्य २०२४ तमस्य वर्षस्य तृतीयत्रिमासे सम्मेलन-कौले उक्तं यत् एप्पल् चीन-यूरोप-देशयोः नियामक-अधिकारिभिः सह सक्रियरूपेण संवादं कुर्वन् अस्ति यत् चीनीय-यूरोपीय-विपण्येषु एप्पल्-गुप्तचरस्य कार्यान्वयनस्य प्रवर्धनं भवति

यद्यपि मुख्यभूमिचीनदेशे क्रीतस्य iphone मॉडलस्य कृते apple smart इत्येतत् सम्प्रति उपलब्धं नास्ति तथापि नेटिजनाः अद्यापि अस्य विशेषतायाः भविष्यस्य अनुप्रयोगस्य सम्भावनायाः विषये जिज्ञासुः सन्ति तथा च मुख्यभूमिचीने apple smart इत्यस्य ai आपूर्तिकर्ता को भविष्यति इति अनुमानं कुर्वन्ति।

धडस्य दक्षिणभागे स्थितस्य नूतनस्य कॅमेरा-नियन्त्रण-बटनस्य विषये नेटिजनाः मिश्रिताः समीक्षाः सन्ति, केचन तु एतत् मिश्रितं मन्यन्ते निष्प्रयोजनं भवेत्।

सामान्यतया सामाजिकमञ्चेषु नेटिजनाः iphone 16 इत्यस्य विषये ध्रुवीकृतदृष्टिकोणं कुर्वन्ति एकतः केचन जनाः मन्यन्ते यत् नूतनः फ़ोनः पूर्वस्य मॉडलात् स्वरूपे, कार्ये, अद्यतने च बहु भिन्नः नास्ति, अपि च व्यय-प्रभावी नास्ति अपरपक्षे केचन उपयोक्तारः अपि iphone 16 इत्येतत् पसन्दं कृत्वा तस्य क्रयणस्य इच्छां प्रकटितवन्तः ।

सामाजिकमञ्चानां उत्साहः एप्पल्-कम्पन्योः “फोन-प्रतिस्थापन-तरङ्गं” प्रेरयिष्यति वा? केचन मीडिया idc इत्यस्य वैश्विकनिरीक्षणदलस्य शोधनिदेशकस्य नबिला पोपलस्य उद्धृत्य उक्तवन्तः यत् "विद्यमानाः iphone उपयोक्तारः येषां स्वामित्वं 3 तः 4 वर्षाणि यावत् अस्ति, ते अवश्यमेव उन्नयनार्थं आकृष्टाः भविष्यन्ति, यद्यपि पश्चात् किमपि प्रक्षेपणं भविष्यति। यतः एतेन निर्मितं भविष्यति तेषां यन्त्राणि एआइ-प्रमाणम्।"

केचन विश्लेषकाः मन्यन्ते यत् विशेषताविलम्बः प्रारम्भे बहवः सम्भाव्यक्रेतारः वेष्टने स्थापयन्ति । "भवन्तः पश्यन्ति यत् जनाः किञ्चित्कालं प्रतीक्षन्ते यत् एतानि वस्तूनि कथं कार्यं कुर्वन्ति, ते कियत् सुष्ठु कार्यं कुर्वन्ति, परन्तु अहं न मन्ये यत् वयं गच्छामः" इति technalysis research इत्यस्य मुख्यविश्लेषकः bob o'donnell अवदत् गतकेषु वर्षेषु यः उन्मत्तः उन्मादः अभवत्” इति ।

एप्पल्-संस्थायाः सुप्रसिद्धः संवाददाता मार्क गुर्मान् अपि मन्यते यत् अस्मिन् वर्षे सुपर-प्रतिस्थापन-तरङ्गः भविष्यति इति असम्भाव्यम्, यतोहि विश्वे बहवः उपभोक्तारः स्वव्ययस्य कठिनीकरणं कुर्वन्ति द्वितीया बृहत्तरः समस्या यन्त्रस्य एव कारणं भवितुम् अर्हति यद्यपि गतवर्षस्य मॉडलस्य समानं भवति यद्यपि उपभोक्तृभ्यः उन्नयनार्थं उत्तेजितुं नूतनं डिजाइनं आवश्यकम् अस्ति।

विदेशीयमाध्यमानां समाचारानुसारं एप्पल् इत्यनेन पूर्वं २०२४ तमे वर्षे iphone 16 श्रृङ्खलायाः कृते स्वस्य प्रेषणस्य अपेक्षाः ९ कोटि यूनिट् यावत् वर्धिताः, यत् तस्मिन् एव काले iphone 15 श्रृङ्खलायाः तुलने १०% वृद्धिः अभवत्

एप्पल् विश्लेषकेन मिंग-ची कुओ इत्यनेन ९ सितम्बर् दिनाङ्के प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् एप्पल् इत्यनेन २०२४ तमस्य वर्षस्य iphone 16 श्रृङ्खलायाः प्रेषणस्य पूर्वानुमानं ८७ मिलियनतः ८८ मिलियन यूनिट् यावत् ८८ मिलियनतः ८९ मिलियन यूनिट् यावत् वर्धितम्, मुख्यवृद्धिः iphone १६ मानकात् आगता । संस्करण। अस्मिन् वर्षे अगस्तमासे मिंग-ची कुओ इत्यनेन भविष्यवाणी कृता यत् २०२४ तमस्य वर्षस्य उत्तरार्धे एप्पल् इत्यस्य iphone 16 श्रृङ्खलायाः आदेशाः प्रायः ८७ मिलियन यूनिट् भविष्यन्ति, यत् २०२३ तमे वर्षे एप्पल् इत्यनेन एतस्मिन् एव काले आदेशितस्य ९१ मिलियन iphone 15 श्रृङ्खलायाः अपेक्षया न्यूनम् अस्ति iphone 16 इत्यस्य प्रक्षेपणानन्तरं वास्तविकविक्रयः अन्ततः मार्केट्-प्रतिक्रियायाः उपभोक्तृ-परिचयस्य च उपरि निर्भरं भविष्यति ।

वित्तवर्षस्य २०२४ तमस्य वर्षस्य तृतीयत्रिमासे वित्तीयप्रतिवेदने ज्ञायते यत् एप्पल्-संस्थायाः अस्मिन् त्रैमासिके ८५.७७७ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे ४.९% वृद्धिः अभवत्, यत् विश्लेषकाणां ८४.४६ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां अपेक्षायाः अपेक्षया अधिकम् अस्ति २१४.४८ अरब, वर्षे वर्षे ७.९% वृद्धिः क्षीण-उपार्जना (ईपीएस) १.४० अमेरिकी-डॉलर् आसीत्, यत् वर्षे वर्षे ११% वृद्धिः अभवत्, यत् मार्केट्-अपेक्षया १.३५ अमेरिकी-डॉलर्-रूप्यकाणां अपेक्षया अधिकम् आसीत्

एषः षष्ठः त्रैमासिकः अस्ति यस्मिन् एप्पल्-कम्पन्योः राजस्वं अर्जनं च अपेक्षां अतिक्रान्तवती, येन कम्पनीयाः तृतीयवित्तत्रैमासिकस्य कुलराजस्वस्य ईपीएसस्य च अभिलेखः स्थापितः

परन्तु एप्पल्-कम्पन्योः तृतीयत्रिमासे ग्रेटर-चीन-देशे प्रदर्शनं निराशाजनकम् आसीत्, यत्र वर्षे वर्षे ६.५% न्यूनतां प्राप्य १४.७३ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं राजस्वं जातम्, यत् विश्लेषकाणां १५.२६ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां अपेक्षायाः अपेक्षया न्यूनम् आसीत्

२६ जुलै दिनाङ्के तृतीयपक्षसंस्थायाः idc इत्यनेन प्रकाशितेन नवीनतमेन त्रैमासिकेन मोबाईलफोन-अनुसरणप्रतिवेदनेन ज्ञातं यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनस्य स्मार्टफोन-विपण्ये प्रायः ७१.५८ मिलियन-यूनिट्-इत्येतत् निर्यातितम्, यत् वर्षे वर्षे ८.९% वृद्धिः अभवत् द्वितीयत्रिमासे विवो, हुवावे, शाओमी इत्यादिभिः निर्मातृभिः चालितस्य एण्ड्रॉयड्-विपण्यस्य वर्षे वर्षे ११.१% वृद्धिः अभवत् । मूल्यस्य तीव्रक्षयस्य अनन्तरं यद्यपि एप्पल्-कम्पन्योः विपण्यमागधायां महती उन्नतिः अभवत् तथापि ios-विपण्यस्य प्रेषणं वर्षे वर्षे ३.१% न्यूनीकृतम्, iphone अपि शीर्षपञ्चभ्यः बहिः पतितम्

(स्रोतः - पत्रम्)

प्रतिवेदन/प्रतिक्रिया