समाचारं

अलीबाबा इत्यस्य २५ वर्षाणि, जैक् मा इत्यस्य नवीनतमं वक्तव्यं!

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य सेप्टेम्बर्-मासस्य १० दिनाङ्कः, शिक्षकदिवसः, अलीबाबा-संस्थायाः स्थापनायाः २५ वर्षाणि अपि । अधुना एव जैक् मा अलीबाबा-जनानाम् प्रोत्साहनार्थं अलीबाबा-इत्यस्य अन्तर्जाल-माध्यमेन पोस्ट् कृतवान् यत् -"अलीबाबा अलीबाबा इति कारणं अस्ति यत् अस्माकं आदर्शवादी भावना अस्ति, वयं भविष्ये विश्वसामः, वयं विपण्यां विश्वसामः, अपि च वयं अधिकं विश्वसामः यत् केवलं दयालुः कम्पनयः एव समाजस्य कृते वास्तविकं मूल्यं निर्मान्ति, ते एव १०२ पूर्णं कर्तुं शक्नुवन्ति -वर्षयात्रा।"

जैक् मा अवदत्, “युगस्य धन्यवादेन अहं सर्वेषां अलीबाबा-जनानाम् आभारी अस्मि ये अलीबाबा-स्वप्ने विविधं योगदानं दत्तवन्तः, अस्माकं ग्राहकानाम् अस्माकं प्रति विश्वासस्य सहिष्णुतायाः च कृते, निवेशकानां कृते तेषां अवगमनस्य समर्थनस्य च कृते, तथा च सर्वेषां क्षेत्राणां कृते society for their tolerance towards us , वयं भविष्ये विश्वासं कुर्वती कम्पनीतः भविष्यस्य निर्माणं कुर्वती कम्पनीरूपेण परिणमयितवन्तः।”

२५ वर्षाणां विषये वदन् जैक् मा इत्यनेन यः शब्दः अधिकतया उल्लिखितः सः "गर्वितः" आसीत् । सः अवदत् यत्, "गत २५ वर्षेषु मम यत् सर्वाधिकं गर्वः अस्ति तत् न अस्ति यत् अस्माभिः कति कम्पनयः स्थापिताः, अपितु एताः कम्पनयः समाजे कियत् परिवर्तनं मूल्यं च आनयत्। अहं यत् गर्वितः अस्मि तत् न अस्ति यत् वयं कियत् धनं प्राप्तवन्तः अथवा अस्माकं विपण्यमूल्यं कियत् अधिकं, परन्तु वयं कियत् धनं प्राप्तवन्तः।" धनस्य अनन्तरं अलीबाबा-जनानाम् आदर्शाः अद्यापि सन्ति, अद्यापि स्नेहपूर्णाः धार्मिकाः च सन्ति।”

स आह-"मम गर्वः यत् अस्ति यत् यदि भुक्तिः नास्ति तर्हि वयं भुक्तिं निर्मामः; यदि रसदः नास्ति तर्हि वयं रसदकार्य्ये भागं गृह्णामः; यदि अन्तर्जालसमर्थकप्रौद्योगिकी नास्ति तर्हि वयं मेघे निवेशं कुर्मः; यदि ऋणस्य मूल्यं नास्ति तर्हि वयं ऋणं अमूल्यं कुर्वन्तु।

भविष्यस्य सम्मुखीभूय सः प्रत्यक्षतया अपि उल्लेखितवान् यत् वर्तमानस्य अन्तर्जाल-एआइ-प्रौद्योगिकी वर्धते, विभिन्नेषु उद्योगेषु स्पर्धा तीव्रा अस्ति, अलीबाबा-संस्थायाः बहवः व्यवसायाः च आव्हानानां सम्मुखीभवन्ति सः अवदत् यत् – “कोऽपि कम्पनी कस्मिन् अपि क्षेत्रे सदा प्रथमस्थाने न तिष्ठति, केवलं स्पर्धा एव स्वं दृढं कर्तुं शक्नोति, उद्योगं च स्वस्थं कर्तुं शक्नोति what’s more, अलीबाबा कदापि रक्षिता कम्पनी न अभवत् स्पर्धायाः परिस्थितेः च दबावेन” इति ।

(स्रोतः चेङ्गशी इन्टरएक्टिव·सिटी एक्स्प्रेस्)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया