समाचारं

जीसीसी : रूस-युक्रेन-देशयोः "समानदूरता" निर्वाहयन्तु

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १० सितम्बर् दिनाङ्के वृत्तान्तःएजेन्स फ्रान्स-प्रेस् इत्यस्य ९ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य विदेशमन्त्री लावरोवः ९ दिनाङ्के रियाद्-नगरं गत्वा सऊदी-देशस्य युवराज-महम्मद-इत्यनेन सह खाड़ी-सहकार-परिषदः (जीसीसी) अन्यैः अधिकारिभिः सह मिलितवान्
रूस-युक्रेन-सङ्घर्षे खाड़ी-देशाः सर्वदा तटस्थाः एव इति प्रतिवेदने सूचितम् ।
सऊदी-युवराजस्य रूस-विदेशमन्त्री च मध्ये वार्ता "हाले अन्तर्राष्ट्रीय-क्षेत्रीय-विकासेषु" केन्द्रितः इति आधिकारिक-सऊदी-प्रेस-एजेन्सी-संस्थायाः सूचना अस्ति
ततः पूर्वं ९ दिनाङ्के लाव्रोवः जीसीसी सदस्यराज्यानां विदेशमन्त्रिभिः (मन्त्रिभिः) सह समागमं कृतवान् । जीसीसी रियाद्-नगरस्य सङ्गठनम् अस्ति, यत्र सऊदी अरब, बहरीन्, संयुक्त अरब अमीरात्, कतार, कुवैत, ओमान च सन्ति, ये सर्वे अमेरिकादेशस्य पारम्परिकाः भागिनः सन्ति
विश्वस्य बृहत्तमः कच्चे तेलनिर्यातकः सऊदी अरबः तैलनीतेः विषये मास्को-नगरेण सह निकटतया सहकार्यं करोति, परन्तु २०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूस-युक्रेन-सङ्घर्षस्य आरम्भात् आरभ्य सः उभयदेशैः सह सम्बन्धं स्थापयति, सम्भाव्यमध्यस्थरूपेण च स्वस्थानं स्थापितवान्
समाचारानुसारं जीसीसी-महासचिवः जसिम मोहम्मद बौदैवी इत्यनेन पत्रकारसम्मेलने समितिस्य सर्वेषां सदस्यराज्यानां "तटस्थ" वृत्तेः उपरि बलं दत्तम्।
सः पत्रकारैः उक्तवान् यत् जीसीसी सदस्याः रूसी-युक्रेन-देशयोः "समानदूरे" स्थिताः सन्ति । (संकलित/लॉन्ग्जुन्) २.
प्रतिवेदन/प्रतिक्रिया