समाचारं

chen.1988 चेन् लाङ्ग: "प्रिय जीवनम्" डिजाइनेन सह जीवनं श्रद्धांजलिम् अयच्छति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुकालः अभवत् यदा कश्चन डिजाइनरः “स्वशरीरं स्थापयितुं” इच्छति स्म, केवलं जीवनस्य प्रामाणिकतायाः, उष्णतायाः च चिन्तां करोति स्म । इदं प्रतीयते यत् साधारणः डिजाइनः तेषां प्रतिभानां अपव्ययम् करिष्यति यत् अस्माभिः विभेदित-डिजाइन-अवधारणानां प्रचारार्थं चरम-नाटकस्य अथवा प्रबल-भावना-व्यञ्जनस्य उपयोगः करणीयः यत् केवलं ते भिन्नाः सन्ति, ते उच्चस्तरीयाः सन्ति। जीवनस्य उत्पत्तितः आरभ्य वयं सौम्यदृष्टिकोणेन, सकारात्मकेन मनोवृत्त्या, शिथिलशैल्या च अस्माकं प्रियजीवनं श्रद्धांजलिम् अर्पयामः। ब्राण्ड् डिजाइनरः चेन् लाङ्गः वर्तमानजीवनस्य आनन्दं ग्रहीतुं आरभ्य केवलं वस्त्रस्य शुद्धपक्षे एव ध्यानं ददाति, जीवनस्य सम्मानं करोति, प्रेक्षकाणां सम्मानं च करोति

९ सितम्बर् दिनाङ्कस्य सायं १९:५० वादने ७९८·७५१ पार्कस्य प्रथमे कार्यशालायां chen.1988 इति मूलनिर्मातृब्राण्ड् यः चीन-अन्तर्राष्ट्रीय-फैशन-सप्ताहस्य समये तीव्रगत्या वर्धितः अस्ति, सः अत्र २०२५ तमस्य वर्षस्य वसन्त-ग्रीष्म-कालस्य नूतन-उत्पाद-श्रृङ्खलां विमोचितवान् .चेन लाङ्गस्य मृदुः ताजगः च डिजाइनभाषा "प्रियजीवनम्" इति सामाजिकरूपेण सन्दर्भितस्य विषयस्य कार्यस्य व्याख्यां करोति यतः सः ब्राण्डस्य अध्यक्षतां कृतवान् यतः "क्रमाङ्कात् आरभ्य" इति शो last season, it has been well received by consumers and मार्केटतः सकारात्मकप्रतिक्रियायाः अनन्तरं चेन् लाङ्गस्य कार्याणि ततः परं वर्तमानजीवनेन सह सम्बद्धैः बहूनां तत्त्वैः पूरितानि सन्ति।

भव्यं गतिः नासीत्, अतिशयोक्तिपूर्णाकाराः अपि न आसन्, मॉडल्-प्रदर्शनानि अपि जानी-बुझकर नृत्यनिर्देशनं न कृतवन्तः । वस्त्रं विहाय चेन् लाङ्गः अन्यत् किमपि व्यक्तं कर्तुम् इच्छति स्म सः शान्ततया मृदुतया च शो उद्घाटितवान्, प्रेक्षकाणां चिन्तनस्य स्थानं त्यक्तवान् । chen.1988 इत्यस्य विकासप्रवृत्तिः डिजाइनरस्य यात्रायाः अनुरूपः अस्ति, जीवनस्य विवरणात् आरभ्य वर्तमानस्य गहनभावनासु पुनः आगच्छति, कार्येषु पूर्णभावनाः मुक्ताः भवन्ति।

२०२५ तमस्य वर्षस्य वसन्त-ग्रीष्मकालीन-श्रृङ्खला मुख्यतया मृदुतर-ताजगी-रङ्गयोः केन्द्रीभूता अस्ति, यत्र ग्रीष्मकाले फैशन-मेलनस्य जनसमूहस्य वास्तविक-माङ्गं गृह्णाति, संतृप्तिम् न्यूनीकृत्य तीक्ष्ण-दृश्य-धारणाम् मेटयित्वा, पुदीना-हरिद्रा, धूमकेतु-चूर्णः, धातु-धूसर-वर्णः, हल्क-श्वेतवर्णः च उपयुज्यन्ते throughout. बृहत्क्षेत्रस्य खोखलाः, सी-थ्रू गोजः, तकनीकीजालः च अस्य ऋतुस्य वस्त्रस्य कामुकतां वर्धयन्ति । स्वेटशर्ट-तत्त्वानि औपचारिक-परिधान-श्रृङ्खलायां एकीकृतानि सन्ति मिश्रण-एण्ड्-मैच-शैल्याः सूक्ष्म-अवांट-गार्डे-ब्राण्ड्-वृत्त्या च, ब्राण्डस्य उत्तम-सिलाई-सहितं, महिलानां मूलभूत-परिधान-आवश्यकतानां यथा दीर्घ-स्कर्ट्, पवन-विरोधी, सूट्-इत्यादीनां सूक्ष्मपरिवर्तनानि विकासानि च अभवन् तथा व्यक्तिगत स्वभावः आरामदायकः आरामदायकः च स्वरः दैनन्दिनजीवने सम्मिलितः भवति तथा च भिन्नं सिल्हूट् सौन्दर्यं प्रकाशयति।

अस्मिन् ऋतौ स्कर्ट-सूट्-इत्यादीनां बहूनां संख्या शैल्याः केन्द्रबिन्दुः अभवत् । एच्-आकारस्य कटः शरीरस्य आकारं समायोजयति तथा च समर्थं स्वभावं प्रकाशयति । क्लासिक सिल्हूट् तथा स्त्री डिजाइन तत्त्वानि लेयरिंग् कृते उपयुज्यन्ते, येन द्रव्यं क्लासिकं तथा च सुलभं धारयितुं नगरीयरूपं प्राप्यते । डिजाइनरः वस्त्रसंरचनायाः भारीभावं भङ्गयितुं सूक्ष्मविवरणानां उपयोगं करोति, समकालीनमहिलानां सौन्दर्यलंगरं स्पृशितुं च लघुतरं अधिकं शिथिलं च चित्रविशेषतां प्रयुङ्क्ते

उल्लेखनीयं यत् ब्राण्डेन औपचारिकपरिधानस्य उच्चस्तरीयभावनायां केवलं योग्यमात्रायां आकर्षणस्य स्पर्शं शान्ततया समावेशितम्, तस्य उपरि आविर्भूतम्। एकस्य उत्पादस्य व्यावसायिकत्वं प्रकाशितं भवति, येन उपभोक्तारः सन्देशं प्राप्नुवन्ति, दृढतया आकृष्टाः च भवन्ति, एतत् ब्राण्डस्य क्रमिकपरिपक्वतायाः अभिव्यक्तिः अस्ति, तस्य प्रेरणा च डिजाइनरस्य डीएनए-जागरूकता अस्ति

घोरप्रतिस्पर्धायुक्ते घरेलुफैशनमार्गे चेन् लाङ्गस्य न केवलं जटिलतां परित्यक्तुं साहसं वर्तते, अपितु समयस्य क्षयस्य कारणेन सः क्रमेण उत्तमः भवति, वाणिज्यिकवृत्तं भङ्गयितुं च अग्रणीः भवति मूल ब्राण्ड् के। अत्यन्तं प्रतिनिधियुवानां डिजाइनर-मध्ये एकः इति नाम्ना चेन् लाङ्गः दशवर्षेभ्यः डिजाइन-प्रदर्शनानां व्यावसायिकीकरणं कुर्वन् अस्ति । अनेकऋतुषु chen.1988 इत्यस्य कृतीनां शैली स्थापिता अभवत् यत् चेन् लाङ्गः सर्वदा जीवनस्य पालनं कर्तुं इच्छति: "शिकायतां, अवसादः, मौनं, वा जयजयकारः, तालीवादनं, उष्णता च किमपि न भवतु, मम प्रियं जीवनं मम उत्तरं दास्यति मम डिजाइनानाम् कृते अहं अधिकं प्रेम करोमि!" "