समाचारं

यथा यथा पुनः ऋतुः परिवर्तते तथा तथा शरदऋतौ कारस्य परिपालनस्य विषये एतत् मार्गदर्शकं पश्यन्तु।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उष्णः ग्रीष्मकालः क्रमेण गच्छति, शरदस्य आगमनेन च क्रमेण तापमानं न्यूनं भवति यदा वयं शीतलतां भोगयन्तः स्मः तदा अस्माभिः अस्माकं वाहनानां पालनं न विस्मर्तव्यम् । अतः शरदऋतौ वाहनचालनकाले किं किं ध्यानं दातव्यम् ? वयं भवद्भ्यः सुरक्षितयात्रायां सहायतार्थं लघुमार्गदर्शकं एकत्र स्थापितवन्तः।

प्रथमं भवद्भिः ध्यानं दातव्यं यत् शरदऋतौ वर्षा, नीहारः च वर्धते, अतः केषुचित् क्षेत्रेषु दिवारात्रौ तापमानस्य अन्तरं महत् भवति अतः बहवः मित्राणि स्वकाराः जलेन आच्छादिताः इति पश्यन्ति कुहरेण परेण दिने प्रातःकाले प्रस्थानपूर्वं तानि स्वच्छं कर्तुं स्मर्यताम्।

नीहारयुक्ते काले वाहनचालनकाले अस्माभिः दीपानां प्रयोगे अपि ध्यानं दातव्यं यथा उच्चपुञ्जं न प्रज्वलितुं प्रयत्नः करणीयः, यतः उच्चपुञ्जः नीहारे प्रकीर्णितुं सुलभः भवति or at night will make भवतः पुरतः श्वेतहिमस्य अवस्था अस्ति, परीभूमिवत् किन्तु किमपि दृश्यतां विना अवश्यं यदि नीहारः अतिघनः अस्ति तर्हि शीघ्रमेव उपरि आकर्षितुं सुरक्षितं स्थानं अन्वेष्टुम् श्रेयस्करम् .

तदतिरिक्तं कुहरेण वाहनचालनकाले अग्रे वाहनस्य पर्याप्तं सुरक्षितं दूरं अपि अवश्यं स्थापयितव्यं आपत्काले पर्याप्तं आपत्कालीनदूरं प्रतिक्रियासमयं च अवश्यं त्यजन्तु।

मौसमस्य परिवर्तनस्य अतिरिक्तं तापमानस्य परिवर्तनेन वाहनानां उपरि अपि किञ्चित् प्रभावः भविष्यति, यथा ग्रीष्मकाले उच्चतापमानस्य परिस्थितौ टायरस्य दाबः यः अतिशयेन अधिकः भवति, सः अधुना मौसमः शीतलः भवति टायर-मध्ये वायु-दाबः अपि परिवर्तनेन सह परिवर्तते, अतः अस्माभिः टायर-दाबः अपि समये एव समायोजितव्यः यत् सः समुचित-परिधि-मध्ये अस्ति इति सुनिश्चितं कुर्मः | टायर-पदयात्रायां विदेशीयं पदार्थं स्वच्छं कुर्वन्तु यदि वयं पश्यामः यत् टायरस्य नखाः वा उदग्रताः वा सन्ति तर्हि अस्माभिः तस्य मरम्मतं वा मरम्मतं वा समये एव कर्तव्यम्।

टायरस्य अतिरिक्तं काचद्रवस्य, एंटीफ्रीजस्य, ब्रेकद्रवस्य च नियमितरूपेण जाँचः करणीयः यदि शरदऋतौ वाहनम् वृक्षस्य अधः निरुद्धं भवति तर्हि यदि पत्राणि पतन्ति तर्हि वाहनस्य उपरि पतितानि पत्राणि वा गुञ्जानि वा अवश्यं स्वच्छानि कुर्वन्तु वाइपर-खातेः अन्तः सड़्गाः भविष्यन्ति, किञ्चित् क्षतिं च करिष्यन्ति तस्य रक्षणार्थं कारस्य आवरणं क्रेतुं सर्वोत्तमम्।

अन्ते वसन्तऋतौ शरदऋतौ च निद्रायाः विषये सर्वेषां ध्यानं दातव्यं यत् अस्मिन् ऋतौ वाहनचालनकाले द्वयोः जनानां कृते क्रमेण वाहनचालनं करणीयम्, मस्तिष्कं वर्धयितुं, स्फूर्तिदायकानि च साधनानि सज्जीकर्तुं सर्वोत्तमम् यथा रेडबुल, शीतलनतैलं, फेङ्ग्योउजिंग् च अङ्कुरे निप् कर्तुं ।

उपरिष्टाद् भवद्भ्यः संकलिताः केचन शरदऋतुः कारयुक्तयः सन्ति इति आशासे यदि भवतः अन्ये युक्तयः सन्ति तर्हि भवन्तः तान् टिप्पणीक्षेत्रे योजयितुं शक्नुवन्ति इति आशासे सुरक्षितरूपेण यात्रां कर्तुं शक्नोति।