समाचारं

zhijie r7 आधिकारिकतया विक्रयपूर्वं आरभते यस्य पूर्वविक्रयमूल्यं 268,000 युआनतः आरभ्यते

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम सूचना १० सितम्बर् दिनाङ्के zhijie r7 इत्यस्य पूर्वविक्रयः आधिकारिकतया आरब्धः, यत्र नूतनस्य कारस्य पूर्वविक्रयमूल्यं २६८,००० युआन् इत्यस्मात् आरब्धम् । तथा च यदा भवान् आदेशं ददाति तदा भवान् कारक्रयणस्य ५,००० युआन् अन्तिमभुगतानस्य प्रतिपूर्तिं कर्तुं २००० युआन् निक्षेपस्य उपयोगस्य अधिकारं भोक्तुं शक्नोति। नवीनं कारं hongmeng zhixing इत्यस्य प्रथमा स्मार्ट कूप suv अस्ति एतत् huawei तथा chery इत्यनेन संयुक्तरूपेण निर्मितम् अस्ति नवीनं कारं रूपेण अपेक्षाकृतं सरलं फैशनं च स्वीकुर्वति समग्ररूपेण डिजाइनं zhijie s7 इत्यस्मात् बहु भिन्नं नास्ति। शक्तिस्य दृष्ट्या नूतनकारः हुवावे-मोटर-प्रणाल्याः सज्जः भविष्यति, तथा च सम्पूर्णा श्रृङ्खला मानकरूपेण ८००v सिलिकॉन् कार्बाइड् उच्च-वोल्टेज-मञ्चेन सुसज्जिता भविष्यति

रूपस्य दृष्ट्या नूतनं कारं तुल्यकालिकं सरलं फैशनयुक्तं च डिजाइनं स्वीकुर्वति, यत् zhijie s7 इत्यस्य डिजाइनेन सह बहु सदृशम् अस्ति । अग्रमुखे बन्दजालं सुडौ एलईडी-हेडलाइट्-इत्यनेन, उभयतः भेदक-प्रकाश-पट्टिकाभिः च अत्यन्तं ज्ञातुं शक्यते । तदतिरिक्तं, कारस्य अग्रे उभयतः वायुमार्गदर्शकविन्यासाः अपि योजिताः सन्ति, उज्ज्वलकृष्णस्य अग्रभागस्य संयोजनेन सह मिलित्वा, एतत् न केवलं कारस्य वायुगतिकीप्रदर्शने सुधारं कर्तुं शक्नोति, अपितु तस्मिन् क्रीडालुतायाः स्पर्शं अपि योजयितुं शक्नोति .

पार्श्वतः दृष्ट्वा नूतनस्य कारस्य पार्श्वाकारः पूर्णतरः, स्निग्धतरः च भवति । इदं फास्टबैकशैल्याः डिजाइनं अपि स्वीकुर्वति, यत्र किञ्चित् अधः प्रवणं छतरेखा भवति, यत् गुप्तद्वारहस्तकैः, खिडकीचतुष्कोणेषु क्रोम-ट्रिम्-पट्टिकाभिः च अलङ्कृतं भवति, यत् फैशनस्य प्रबलं भावः निर्माति कारस्य पृष्ठभागे सुडौ थ्रू-टाइप् एलईडी टेललाइट्स् प्रज्वलितसमये अत्यन्तं ज्ञातुं शक्यन्ते डकटेल् स्पोइलरः तथा विस्तृतः उज्ज्वलः कृष्णः पृष्ठभागः च कारस्य पृष्ठभागस्य दृश्यस्तरं वर्धयति शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४९५६/१९८१/१६३४मि.मी., चक्रस्य आधारः २९५०मि.मी.

आन्तरिकस्य दृष्ट्या नूतनं कारं समग्रं लपेट-परिक्रमणं नौकाकाकपिट् डिजाइनं स्वीकुर्वति, यत् समग्रं अधिकं सरलं फैशनयुक्तं च दृश्यते । १२.३ इञ्च् इत्यस्य इन्स्ट्रुमेण्ट्-पैनलस्य युग्मं जैतुन-क्रीडा-सुगति-चक्रेण सह अस्ति, यत् प्रौद्योगिक्या परिपूर्णम् अस्ति । तदतिरिक्तं नूतनं कारं बुद्धिमान् होङ्गमेङ्ग-काक्पिट् ४.० इत्यनेन सुसज्जितम् अस्ति, अपि च शून्य-गुरुत्वाकर्षण-यात्री-आसनेन सुसज्जितम् अस्ति यत् १८-मार्गीय-सीट्-समायोजनं १०-बिन्दु-आराम-मालिशं च समर्थयति अपि च, नूतनकारस्य ट्रंक-स्थानं ८३७l यावत् भवति, तथा च द्वितीयपङ्क्तौ आसनानां मुण्डनानन्तरं त्रीणि २८-इञ्च्-एकं च सूटकेस्-इत्येतत् सहजतया समायोजयितुं त्रि-स्तरीय-विभाजन-डिजाइनं स्वीकुर्वति अधः।

शक्तिस्य दृष्ट्या नूतनं कारं हुवावे मोटर प्रणाल्यां सुसज्जितं भविष्यति, यस्य अधिकतमं क्रूजिंग-परिधिः cltc-स्थितौ 802km भवति, तथा च सम्पूर्णा श्रृङ्खला 800v सिलिकॉन कार्बाइड् उच्च-वोल्टेज-मञ्चेन, cdc निरन्तरं परिवर्तनशीलेन डैम्पिंग शॉक एब्जॉर्बरेन, तथा वायुनिलम्बनं मानकरूपेण। ज्ञातव्यं यत् नूतनं कारं huawei इत्यस्य नवीनतमेन ads 3.0 स्मार्टड्राइविंग् सिस्टम् इत्यनेन उच्चसटीकयुक्तेन 4d मिलीमीटर् वेव रडारेन च सुसज्जितम् अस्ति ।

(फोटो / दु जिन्यी, टेक्स्टनेट न्यूज एजेन्सी)