समाचारं

"अदृश्यमित्रस्य" पूर्वविक्रयणं तथा मध्यशरदमहोत्सवस्य प्रदर्शनं आरभ्यते, जेङ्ग जिंगहुआ इत्यस्य चिकित्साहास्यस्य हृदयस्पर्शी प्रदर्शनम्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अश्रुभिः सह हसन् चिकित्सायाः भावः च! "अदृश्यमित्र" इति चलच्चित्रस्य पूर्वविक्रयणं, मध्यशरदमहोत्सवस्य प्रदर्शनं च आरब्धम् अस्ति

ज़ी पेइरु द्वारा निर्देशित, ज़ेङ्ग जिंगहुआ तथा शाओ युवेई अभिनीत, लु यिजिंग, झांग जैक्सिंग, कै जियिन्, तथा हांग जुन्हाओ द्वारा अभिनीत, विशेषतया च ज़ी कुण्डा अभिनीत, उष्णहास्यचलच्चित्र "अदृश्यमित्राः" आधिकारिकतया अद्य घोषितवान् यत् पूर्वविक्रयणं च... मध्यशरदमहोत्सवस्य समये राष्ट्रव्यापिरूपेण सीमितसमयस्य प्रदर्शनं आधिकारिकतया आरब्धम् अस्ति "अदृश्यमित्रस्य" अन्तिमपोस्टरः ट्रेलरः च। पोस्टरे ज़ेङ्ग जिंग्हुआ इत्यनेन अभिनीता आह वेई, शाओ युवेई इत्यनेन अभिनीता देवी जिओ यिन च भोजनमेजस्य समीपे "एकस्मिन् फ्रेमे" सन्ति, तौ द्वौ अपि हसन्ति, चत्वारः "परिवारस्य सदस्याः" च तान् परितः सन्ति वातावरणम् अतीव उष्णम् अस्ति । ट्रेलरे अपि अवेई चतुर्णां "अदृश्यमित्राणां" मध्ये यथार्थः सम्बन्धः प्रकाशितः, तस्य "मित्राः" तस्य प्रियाः परिवारस्य सदस्याः अभवन् इति सः अप्रत्याशितकारदुर्घटनायां सम्मिलितः आसीत् the family members unfortunately passed away, leaving awei alone... पूर्वं विमोचितसामग्रीषु अनेके "मित्राः" अवेइ इत्यस्य विभिन्नेषु कथानकेषु प्रैंकं कृतवन्तः, येन नेटिजनाः अन्तिमस्य ट्रेलरस्य प्रकाशनेन सह, the surprise twist of "they turned out to be family" broke everyone's guard. केचन नेटिजन्स् अवदन्: "मया चिन्तितम् यत् एतत् केवलं साधारणं हास्यं भवति, परन्तु मया अपेक्षितं नासीत् यत् एतस्य एतादृशः साडिस्टिकः कथानकः भविष्यति, ततः पूर्वं अहं ऊतकं अपि बहिः आनेतुं शक्नोमि अश्रुपातः ।

"अदृश्यमित्राः परिवारः एव" इति प्रेक्षकान् रोदिति स्म, पारिवारिकस्नेहस्य बूमरेङ्गः च प्रबलसहानुभूतिम् उत्पन्नं करोति स्म ।

अद्य प्रदर्शितस्य "अदृश्यमित्रस्य" अन्तिमस्य ट्रेलरे आह वे, यः चतुर्भिः "मित्रैः" चिडितः आसीत्, सः तेभ्यः श्रान्तः अभवत् यत् तेषां रूपं तस्य जीवनं "अधिकं अराजकं" कृतवान् , निराशः सन् मुक्तिं प्राप्तुं प्रयतते स्म तान्, परन्तु स्मृतीनां आकस्मिकं उदकं वर्धमानेन आह वेइ इत्यस्य तेषां प्रति दृष्टिकोणः परिवर्तितः । आह वेई पूर्वं सर्वं स्मरणं कृतवान्, ततः सः सहसा आविष्कृतवान् यत् ये चत्वारः "कष्टप्रदाः आत्मानः" तं पीडयन्ति स्म, ते तस्य प्रियाः बन्धुजनाः एव अभवन् "मित्राः" आह वेइ इत्यस्य उपरि न तु दुर्भावनायाः कारणात्, अपितु आह वेइ उत्तमं सुखदं च जीवनं जीवितुं शक्नोति इति आशायां युक्तिं क्रीडितवन्तः । यदा आह वेइ अन्ते स्वस्य "मित्राणां" सद्भावनाम् अवगच्छत्, तदा सः तेषां सह स्वस्य विविधानि अधीरताप्रदर्शनानि पश्चातापं कर्तुं आरब्धवान्, तान् धारयितुं च सर्वं मार्गं अश्रुभिः धावितवान्... यद्यपि तत् केवलं कतिपयानि क्षणाः एव आसन् trailer, रोदनदृश्यं केवलं कतिपयसेकेण्ड् यावत् यावत् चलति स्म, परन्तु बहवः दर्शकाः आह वेइ इत्यनेन सह "सहानुभूतिम्" अनुभवन्ति स्म, तान् त्यक्तवन्तः ज्ञातिजनाः च स्मरन्ति स्म, येन प्रबलः भावनात्मकः अनुनादः उत्पन्नः

ताइवानदेशे अस्य विमोचनस्य महती प्रतिष्ठा अभवत्, मुख्यभूमिदेशे पूर्वविक्रयणं, प्रदर्शनं च युगपत् आरब्धम् ।

"अदृश्यमित्रस्य" ताइवानदेशे प्रदर्शितस्य अनन्तरं बहु प्रशंसा प्राप्ता । एकः प्रशंसकः चलच्चित्रं द्रष्टुं चयनं कृतवान् यतः तस्मै त्साङ्ग जिंग्हुआ इत्येतत् रोचते, तत् दृष्ट्वा तस्य कृते नूतनं आश्चर्यं आनयत् यत् "शीतलहास्यं वक्तुं शक्नुवन् त्साङ्ग जिंग्हुआ पूर्णतया हास्यतारकरूपेण परिणमति इति मया चिन्तितम्, परन्तु अहं न अपेक्षितवान्" इति कि एतत् चलचित्रं मां हसितवान् रोदिति च।" "जेङ्ग जिंग्हुआ इत्यस्य अभिनयकौशलं विस्फोटितम्, यत्र सः स्वपरिवारस्य कृते रोदिति स्म तत् दृश्यं च एतावत् सहानुभूतिपूर्णम् आसीत्।" केचन दर्शकाः चलचित्रं द्रष्टुं समाप्तुं पूर्वमेव रोदन्ति स्म: "प्रथमे व्यर्थं स्पूफः चलचित्रस्य अर्धभागः मां एतावत् प्रहसितवान् यत् अन्त्यपर्यन्तं हसितुं न शक्तवान्।" चित्रशैली सहसा परिवर्तिता, अप्रत्याशितेन पारिवारिकछुरेण च अहं प्रबलतया आहतः! तस्मिन् समये अहं मम ज्ञातिजनानाम् स्मरणं कृतवान् ये अधुना एव गतवन्तः दूरं गतः, अहं च चलच्चित्रस्य अन्त्यपर्यन्तं निरोधं कर्तुं न शक्तवान्, रोदिमि च” इति ।

"अदृश्यमित्र" इति चलच्चित्रं मुख्यभूमिचीनदेशे २० सितम्बर् दिनाङ्के आधिकारिकतया प्रदर्शितं भविष्यति, येन प्रेक्षकाणां अपेक्षाः उत्तेजिताः अद्य, चलच्चित्रस्य आधिकारिकतया घोषणा अभवत् यत् पूर्वविक्रयणं मध्यशरदमहोत्सवस्य च प्रदर्शनं आधिकारिकतया आरब्धम्। नेटिजन्स् प्रदर्शनस्य सूचनां दृष्ट्वा अवदन् यत्, "अहं तस्य विमोचनस्य प्रतीक्षां कुर्वन् आस्मि यदा तस्य प्रकाशनं निर्धारितम् आसीत्। मध्यशरदमहोत्सवस्य समये पूर्वमेव ज़ेङ्ग जिंग्हुआ इत्यस्य दर्शनं कृत्वा अहं बहु प्रसन्नः अस्मि यत् जनान् प्रसन्नं करोति इति हास्यं भवति उत्सवस्य उत्सवस्य सम्यक् मार्गः” इति ।

"अदृश्यमित्र" इति चलच्चित्रस्य निर्माणं manmanque entertainment co., ltd. तथा haokan cultural and creative co., ltd., china film group corporation द्वारा परिचयितम्, तथा च china film distribution co., ltd. द्वारा वितरितम् अस्ति चलच्चित्रं २० सितम्बर् दिनाङ्के राष्ट्रव्यापिरूपेण प्रदर्शितं भविष्यति।पश्यन्तु आह वेई तस्याः नवीनाः "मित्राः" च एकां प्रहसनीययात्रायां प्रविशन्ति तथा च चिकित्सायां उष्णतायां च स्वजीवनस्य पुनः आरम्भं कुर्वन्ति! अस्य चलच्चित्रस्य आधिकारिकतया विक्रयपूर्वं, मध्यशरदमहोत्सवस्य प्रदर्शनं च आरब्धम् अस्ति ।