समाचारं

राष्ट्रीयचिकित्साबीमाप्रशासनं महिलाकर्मचारिभ्यः एव प्रसूतिलाभानां प्रत्यक्षभुगतानस्य अन्वेषणं प्रवर्धयिष्यति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयचिकित्साबीमाप्रशासनस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे राष्ट्रव्यापिरूपेण २४९ मिलियनजनाः प्रसूतिबीमे भागं गृह्णन्ति, प्रसूतिबीमाकोषस्य व्ययः ११७.७ अरब युआन् भविष्यति, तथा च प्रसवस्य बीमाकृतानां महिलाकर्मचारिणां कृते औसतप्रसूतिसहायता २६,००० युआन् भविष्यति

१० सितम्बर् दिनाङ्के राष्ट्रियचिकित्सासुरक्षाप्रशासनस्य निदेशकः झाङ्ग के इत्यनेन राज्यपरिषद्सूचनाकार्यालयस्य पत्रकारसम्मेलने उक्तं यत् प्रसूतिभत्तेः सामान्यतया प्रसूतिवकाशवेतनं चिकित्साबीमेन (मातृत्वबीमा) भुक्तं भवति , न तु पुरुषस्य नियोक्तृणा वा स्त्रियाः नियोक्तृणा वा।

सः व्याख्यातवान् यत् राष्ट्रियचिकित्साबीमाब्यूरो सम्प्रति मातृत्वावकाशवेतनं अर्थात् प्रसूतिलाभं द्विधा ददाति एकः प्रत्यक्षतया प्रसवं कुर्वत्याः महिलाकर्मचारिणः, अपरः च यस्मिन् यूनिटे महिलाकर्मचारिणः कार्यं करोति, ततः यूनिट् तत् कर्मचारीं ददाति।

"अधुना एव वयं सर्वचीनमहिलासङ्घेन सह अपि तेषां मतं याचयितुम् संवादं कृतवन्तः। अग्रिमः सोपानः स्वयं महिलाकर्मचारिभ्यः अधिकप्रत्यक्षतया प्रदत्तस्य प्रसूतिभत्तेः (प्रसूतिवकाशवेतनस्य) अन्वेषणस्य प्रचारः भविष्यति केषुचित् क्षेत्रेषु स्थानीयविनियमाः सन्ति ये स्पष्टतया यदि उद्यमाय तस्य भुक्तिः आवश्यकी भवति तर्हि उद्यमः ततः व्यक्तिगतकर्मचारिणं दास्यति, तथा च राष्ट्रियचिकित्साबीमाप्रशासनं विवेकपूर्णसंशोधनार्थं प्रासंगिकस्थानीयस्थानानां प्रचारं अपि करिष्यति।

तदतिरिक्तं, राष्ट्रियचिकित्साबीमाप्रशासनं प्रान्तानां मार्गदर्शनं करोति यत् ते चिकित्साबीमानिधिनां किफायतीत्वं तथा च सहायकप्रजननप्रौद्योगिक्याः मानकीकरणम् इत्यादीनां कारकानाम् व्यापकरूपेण विचारं कुर्वन्तु, तथा च क्रमेण प्रक्रियानुसारं चिकित्साबीमानिधिनां भुक्तिव्याप्तौ उचितसहायकप्रजननप्रौद्योगिकीपरियोजनानां समावेशं कुर्वन्ति, ये परिवाराः सन्तानं प्राप्तुं असमर्थाः सन्ति वा भयभीताः सन्ति तेषां समस्यानां समाधानं कर्तुं साहाय्यं करणम्। वर्तमान समये बीजिंग, गुआंगक्सी, गान्सु, झिन्जियाङ्ग उत्पादन-निर्माण-कोर-सहिताः २० प्रान्ताः, स्वायत्तक्षेत्राणि, नगरपालिकाः च चिकित्साबीमाप्रतिपूर्तिषु सहायकप्रजननचिकित्सासेवाः समाविष्टाः सन्ति इति अपेक्षा अस्ति चिकित्साबीमाप्रतिपूर्तिषु।

“प्रसवः महिलायाः जीवने सर्वाधिकं वेदना भवितुम् अर्हति इति विचार्य वयं 'प्रसववेदनाशामकम्', 'डौला प्रसव', 'परिवारसहचर्या' इत्यादीनि परियोजनानि योजितवन्तः येन मातृणां विविधानि आवश्यकतानि पूर्तयितुं प्रसूतिसेवानां अनुकूलनसम्बद्धाः सन्ति तथा च प्रसव-अनुभवं सुधारयितुम् सर्वोत्तमसेवागुणवत्ता", प्रक्रियां सुव्यवस्थितं कुर्वन्तु, तथा च स्पष्टतया आनन्दस्य आवश्यकतां अनुभवन्ति प्रसूतिबीमालाभानां कृते जन्मप्रमाणपत्रस्य, प्रसूतिसेवाप्रमाणपत्रस्य, विवाहप्रमाणपत्रस्य इत्यादीनां अनावश्यकानाम् अतिरिक्तसामग्रीणां प्रावधानस्य आवश्यकता नास्ति, येन बीमितव्यक्तिभ्यः लाभस्य आनन्दं प्राप्तुं सुलभं भवति।

राष्ट्रियचिकित्सासुरक्षाप्रशासनस्य उपनिदेशकः यान् किङ्ग्हुई इत्यनेन उल्लेखितम् यत् नवजातानां चिकित्साव्ययस्य प्रत्यक्षं प्रतिपूर्तिः चिकित्साव्ययस्य प्रत्यक्षतया प्रतिपूर्तिः कर्तुं शक्यते इति।

"पूर्वं नवजातानां बीमाप्रक्रियाणां माध्यमेन गन्तुं पूर्वं निवेशः करणीयः आसीत्। चिकित्साव्ययः केवलं पूर्वमेव दातुं शक्यते स्म, ततः बीमायां निवेशनं कृत्वा नामाङ्कनं कृत्वा प्रतिपूर्तिं कर्तुं चिकित्साबीमाविण्डो प्रति गच्छन्ति स्म कि इदानीं, विभिन्नस्थानेषु चिकित्साबीमाविभागाः आँकडासाझेदारीद्वारा नूतनजीवनस्य साक्षात्कारं कृतवन्तः बालकाः स्वजन्मचिकित्साप्रमाणपत्रेण सह बीमायां ऑनलाइन नामाङ्कनं कर्तुं शक्नुवन्ति, तथा च वर्षस्य आरम्भे बीमाभुगतानस्य औसतकालः २८.७ कार्यदिनात् न्यूनीकृतः अस्ति ६.४ कार्यदिनानि यावत् ।

संवाददाता पत्रकारसम्मेलनात् ज्ञातवान् यत् राष्ट्रियचिकित्साबीमाप्रशासनं प्रसूतिबीमा मूलभूतचिकित्साबीमासम्बद्धं ठोसकार्यं कर्तुं, प्रसूतिबीमाव्यवस्थायां सुधारं सुधारं च निरन्तरं कर्तुं, प्रणाल्याः संरक्षणकार्यं वर्धयितुं च सर्वेषां स्थानीयस्थानानां मार्गदर्शनं निरन्तरं करिष्यति , प्रसूतिबीमाकवरेजस्य विस्तारं प्रवर्धयन्ति, तथा च निरन्तरं सुधारयन्ति बीमितव्यक्तिनां कृते प्रसूतिचिकित्साव्ययस्य कवरेजस्य स्तरः। तस्मिन् एव काले वयं विभागीयसमन्वयं सुदृढं करिष्यामः, प्रजननसमर्थनार्थं नीतिव्यवस्थायाः स्थापनां प्रवर्धयिष्यामः, जनसंख्यायाः दीर्घकालीनसन्तुलितविकासं च संयुक्तरूपेण प्रवर्धयिष्यामः |.

पोस्टर न्यूजस्य संवाददाता जियाङ्ग ज़्यूयिङ्ग् बीजिंगतः रिपोर्ट् करोति