समाचारं

किङ्घाई-नगरे सेतुतः अकस्मात् एकः ट्रकः पतितः, ततः जनाः फसितस्य चालकस्य उद्धाराय त्वरितम् आगतवन्तः

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के प्रायः १३:०० वादने किङ्घाई-प्रान्तस्य हुआङ्गनान्-प्रान्तस्य ज़ेकु-मण्डले राष्ट्रियराजमार्गे २१३-इत्यस्मिन् मैक्सिउ-नम्बर्-३-सेतुषु वाहनचालनकाले एकः सीमेण्ट-टैंकरः गार्डरेल्-तः बहिः भग्नः भूत्वा लॉन्ग्वु-नद्यां पतितः यानस्य अग्रभागः भृशं विकृतः आसीत्, नदीजलं याने पातितम्, चालकः च कैबमध्ये फसति स्म । घटनास्थले स्थितिः गम्भीरा आसीत्, ततः गच्छन्तः जनाः शीघ्रमेव उद्धारकार्यं प्रारब्धवन्तः ।

दुर्घटनायाः अनन्तरं घटनास्थले जनाः शीघ्रमेव पुलिसं आहूय सम्बन्धितविभागेभ्यः दुर्घटनायाः सूचनां दत्तवन्तः।द्वौ वीरौ जले उत्प्लुत्य ट्रकस्य अग्रे आरुह्य फसितस्य चालकस्य उद्धाराय गतवन्तौ ।परितः जनानां प्राप्तानां सरलसाधनानाम् साहाय्येन ते कैबस्य खिडकयः भग्नाः, आसनमेखलाः छित्त्वा, फसन् चालकं प्लावितस्य कैबतः बहिः कर्षित्वा, अस्थायीरूपेण द्वारे अवलम्बन्ते स्म

ट्रकस्य चालकः आहतः, चलितुं असमर्थः च अभवत् । अधुना किङ्घाई-नगरे बहुधा प्रचण्डवृष्टिः अभवत्, लोङ्गवु-नद्याः जलस्तरः च वर्धितः अस्ति, प्रवाहः च अशांतः अस्ति

अलार्मं प्राप्य अग्निशामक-जनसुरक्षा-आपातकालविभागाः शीघ्रमेव घटनास्थले आगत्य उद्धारकार्यं प्रारब्धवन्तः। रज्जु, स्ट्रेचर, दीर्घसीढी इत्यादीनां साधनानां उपयोगेन अग्निशामकाः, जनसुरक्षाकर्मचारिणः च मिलित्वा सेतुस्य अधः नदीतः तीरं प्रति आहतस्य चालकस्य स्थानान्तरणं कृतवन्तः घटनास्थले प्रथमप्रतिसादकानां कृते आहतस्य चालकस्य प्रारम्भिकपरीक्षां कृत्वा तेषां ज्ञातं यत् आहतस्य चालकस्य जीवनं संकटग्रस्तं नास्ति, ततः तं एम्बुलेन्सेन अग्रे चिकित्सायै चिकित्सालयं प्रेषितवन्तः।

(मुख्यालयस्य संवाददाता ली जिनः यान माओपेङ्गः च)