समाचारं

दशसु उपभोक्तृषु नव शरदऋतुवस्त्राणि क्रीणन्ति : ऋतुपरिवर्तनस्य कारणेन बीजिंगनगरे उपभोगः वर्धमानः अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निरन्तरवृष्टेः अनन्तरं सप्ताहपूर्वस्य तुलने बीजिंग-नगरस्य तापमानं तीव्रं न्यूनीकृतम् ।

चीन-मौसम-जालस्य अनुसारं बीजिंग-नगरे १० सितम्बर्-दिनाङ्के अपि वर्षा भविष्यति, यत्र ५ वा ६-स्तरस्य व्याघ्रः भविष्यति ।९ सितम्बर्-मासात् आरभ्य बीजिंग-नगरे अधिकतमं तापमानं २०°c-तः किञ्चित् अधिकं यावत् न्यूनीभवति रात्रौ उत्तरवायुः क्रमेण उत्थापयिष्यति।

शरदस्य शीतलता पूर्ववर्षाणाम् अपेक्षया पूर्वमेव आगता, शीतलवायुः बीजिंग-नगरे ऋतु-उपभोगं अपि सक्रियं कृतवान् । गतसप्ताहस्य समाप्तेः समये चाओयाङ्ग-मण्डले निवसन् नागरिकः जिओ वु स्वपरिवारं निकृष्टस्थानेषु नीत्वा स्वपरिवारस्य कृते प्रायः एकदा एव शरदस्य प्रारम्भिकानि परिधानं क्रीतवन् - स्वेट्शर्ट्, स्पोर्ट्स् ट्राउजर्स्, महिलानां स्वेटर्स्, स्पोर्ट्स् जूताः, बालजूताः इत्यादयः . चञ्चल-आउटलेट्-मध्ये एकस्य क्रीडा-ब्राण्ड्-संस्थायाः शॉपिङ्ग्-मार्गदर्शकः अवदत् यत्, "दशसु उपभोक्तृषु नव शरद-वस्त्राणि क्रेतुं आगच्छन्ति, क्रीडा-जूतानां, स्वेटशर्ट्-इत्यादीनां च विक्रय-प्रदर्शनं सर्वोत्तमम् अस्ति" इति

शरद-सम्बद्धः उपभोगः अद्यैव बीजिंग-नगरे मुख्यधारा अभवत्, विशेषविक्रय-ई-वाणिज्यस्य विप्शॉप्-संस्थायाः आँकडानि दर्शयन्ति यत् ७ सितम्बर्-दिनाङ्के रात्रौ ८ वादने नूतन-शरद-फैशन-प्रचारस्य प्रारम्भात् आरभ्य बीजिंग-नगरे शरद-वस्त्रस्य विक्रयः उत्कृष्टः अस्ति, बालपैन्ट्, महिलानां बुनाईवस्त्रं च, महिलानां शर्ट् इत्यादीनि विक्रयणं च शीर्षस्थाने सन्ति । महिलानां जैकेटस्य विक्रयः वर्षे वर्षे १२०% वर्धितः, बालस्वेट्शर्टस्य, महिलानां स्वेट्शर्टस्य च विक्रयः वर्षे वर्षे १२२%, ७८% च वर्धितः

विपशॉपस्य प्रभारी प्रासंगिकस्य व्यक्तिस्य मते उपभोगप्रवृत्तेः दृष्ट्या बीजिंगनगरस्य उपभोक्तारः शरदऋतुवस्त्रस्य उपभोगार्थं सुप्रसिद्धब्राण्ड्-पदार्थान् प्राधान्यं ददति, परन्तु ते अधिक-लाभ-प्रभावि-छूटेषु अपि ध्यानं ददति, तथा च "गुणवत्तां च... न्यूनमूल्यम्" इति स्पष्टम् । तस्मिन् एव काले पर्वतशैल्या बहिः, नवीनचीनीशैल्याः अन्यशैल्याः च शरदवस्त्राणि अपि उपभोक्तृषु लोकप्रियाः सन्ति ।

बीजिंग-नगरस्य वीथिषु शरद-वस्त्रं आवश्यकं जातम्

तदतिरिक्तं यथा यथा मध्यशरदमहोत्सवः समीपं गच्छति तथा तथा चन्द्रकेकस्य, मद्यस्य, पोषणस्य, स्वास्थ्यसेवायाः च उत्पादानाम् सेवनम् अपि वर्धमानम् इति अवगम्यते बीजिंग-नगरे काल-सम्मानिताः चन्द्रमाककाः अद्यापि सर्वाधिकं लोकप्रियाः सन्ति यथा डाओक्सियाङ्गकुन्, हुआमेई, गोल्डन् सेप्टेम्बरकेक् च अस्मिन् वर्षे न्यूनशर्करायुक्तानां चन्द्रमाककानां विक्रयः बहुषु ई-वाणिज्यमञ्चेषु दुगुणः अभवत्

उत्तरे शरदऋतुः निरन्तरं भविष्यति इति चीनमौसमजालस्य मौसमविज्ञानविश्लेषकाः अवदन् यत् सितम्बरमासे उत्तरे वर्षा महती न्यूनीभवति, मौसमः शीतलतरः शीतलतरः च भविष्यति। परन्तु अस्मिन् वर्षे असामान्यतया प्रबलस्य उपोष्णकटिबंधीयस्य उच्चदाबस्य कारणात् उत्तरं प्रभावितं कुर्वन् शीतलवायुः अस्मिन् समये अधिकं सक्रियः भवति, येन उत्तरप्रदेशे वर्षाप्रकारः भवति आगामिषु दशदिनेषु वर्षस्य समानकालं यावत् उत्तरदिशि वर्षा सामान्यापेक्षया महत्त्वपूर्णतया अधिका भविष्यति इति अपेक्षा अस्ति। बीजिंगनगरस्य तापमानात् न्याय्यं चेत् आगामिषु कतिपयेषु दिनेषु बीजिंगनगरस्य न्यूनतमं तापमानं २० डिग्री सेल्सियसतः न्यूनं भविष्यति, शरदऋतुवस्त्रं च "आवश्यकता" भविष्यति (कम्पनीद्वारा प्रदत्तानि चित्राणि)

प्रतिवेदन/प्रतिक्रिया