समाचारं

“विश्वस्य दीर्घतमं कृत्रिमबुद्धिकलासंग्रहालयं” निर्मायताम्! २०२४ चीन प्रकाशिकी उपत्यका कृत्रिमबुद्धि कला प्रतियोगिता कार्यसङ्ग्रहस्य प्रारम्भं करोति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर हू चांगक्सिंग

संवाददाता कांग पेंग

जिमु न्यूजस्य संवाददातारः वुहान पूर्वसरोवरस्य उच्चप्रौद्योगिकीक्षेत्रस्य प्रासंगिकविभागेभ्यः ज्ञातवन्तः यत् पूर्वसरोवरस्य उच्चप्रौद्योगिकीक्षेत्रस्य प्रचारविभागेन तथा च हुआझोङ्गविज्ञानप्रौद्योगिकीविश्वविद्यालयेन आयोजितः २०२४ तमे वर्षे प्रथमचाइना प्रकाशिकी घाटी कृत्रिमबुद्धिकला महोत्सवः , अक्टोबर् मासे चीन ऑप्टिक्स वैली इत्यत्र उद्घाट्यते अस्य आयोजनस्य उद्देश्यं स्थानीयपरिस्थितौ अनुकूलतां प्राप्तुं, चीन ऑप्टिक्स वैली ब्राण्ड् इत्यस्य नवीनतां कर्तुं, कृत्रिमबुद्धिकला-अनुप्रयोगक्षेत्राणां विकासं प्रवर्तयितुं, कृत्रिम-बुद्धि-निर्माणार्थं च ऑप्टिक्स-उपत्यकायाः ​​प्रचारः अस्ति cultural industry highland तेषु आयोजनस्य महत्त्वपूर्णः भागः, 2024 china optics valley artificial intelligence art competition, अधुना अक्टोबर् पर्यन्तं कार्यसङ्ग्रहस्य प्रारम्भः भविष्यति।

अवगम्यते यत् गतवर्षे आयोजिता प्रथमा चीन-आप्टिक्स-उपत्यका-कृत्रिम-बुद्धि-कला-प्रदर्शने २०,००० तः अधिकाः आगन्तुकाः अफलाइन-रूपेण, द्वि-कोटि-अधिकाः च ऑनलाइन-क्लिक्-आकृष्टाः अभवन् अस्मिन् वर्षे उपर्युक्तानि क्रियाकलापाः २०२४ तमस्य वर्षस्य चीन-आप्टिक्स-उपत्यकायाः ​​कृत्रिम-बुद्धि-कला-महोत्सवस्य कृते नवीनतया उन्नयनं कृतवन्तः, यत् २०२४ तमे वर्षे चीन-आप्टिक्स-उपत्यकायाः ​​कृत्रिम-बुद्धि-कला-प्रतियोगितायां, २०२४ तमे वर्षे चीन-आप्टिक्स-उपत्यकायाः ​​कृत्रिम-बुद्धि-सम्मेलने, २०२४ तमे वर्षे चीन-देशे च विभक्तम् अस्ति ऑप्टिक्स वैली आर्टिफिशियल इंटेलिजेंस आर्ट प्रदर्शनी, अत्याधुनिक प्रौद्योगिकी तथा कलात्मकप्रेरणा एकत्र आनयति , कलाक्षेत्रे कृत्रिमबुद्धेः अभिनवप्रयोगान् प्रदर्शयति।

अस्याः कलाप्रतियोगितायाः कृते कृतीनां संग्रहः एआइ-प्रौद्योगिक्याः सांस्कृतिकसृजनशीलतायाश्च संयोजने बलं ददाति, प्रौद्योगिक्याः संस्कृतियाश्च द्विपक्षीयसशक्तिकरणस्य अन्वेषणं करोति, तथा च कृतीनां संग्रहणार्थं त्रीणि दिशानि स्थापयति: नियमितपट्टिका, एआइ ऑप्टिक्स-उपत्यका, तथा च ए आई यांगत्ज़े नदी। उदाहरणार्थं, एआइ ऑप्टिक्स वैली विषयनिर्देशे एआइ प्रौद्योगिक्याः उपयोगेन निर्मितानाम् कार्याणां स्पष्ट "ऑप्टिक्स वैली" विशेषताः मान्यता च भवितुं, तथा च ऑप्टिक्स वैली इत्यस्य विकासजीवनशक्तिं अभिनवभावना च टैपं कर्तुं प्रदर्शयितुं च आवश्यकम् अस्ति

उपर्युक्तदिशासु कृतीनां संग्रहणार्थं मुख्यानि रचनात्मकानि आवश्यकतानि सन्ति: व्यक्तिगतदलानां नवीनाः प्रौद्योगिकीः, अवधारणाः, पद्धतयः च भवन्ति, पारम्परिकबाधाः भङ्गाः भवन्ति, यत्र कतिपयानि सामाजिकानि अर्थानि सन्ति प्रेक्षकाणां कृते प्रभावं आनेतुं शक्नुवन् आगच्छन्तु चिन्तयन्तु।

प्रस्तुतानि कार्याणि विविधप्रकारस्य कृत्रिमबुद्धिकलाकृतयः भवितुमर्हन्ति यथा इमेजिंग्, चित्रकला/छायाचित्रणं, स्थापनाः, तथा च अन्तरक्रियाशीलप्रतिष्ठानानि ये एआइजीसी इत्यस्य प्रासंगिकप्रौद्योगिकीभिः निर्मिताः वा सहायतां वा कुर्वन्ति।

कलाप्रतियोगितायां उत्कृष्टानां कृतीनां लेखकाः (दलानि) कलामहोत्सवस्य समये क्रियाकलापानाम् एकां श्रृङ्खलायां भागं ग्रहीतुं आमन्त्रिताः भविष्यन्ति, तेषां कृतीः कलाप्रदर्शने प्रदर्शिताः भविष्यन्ति, या ऑप्टिक्स वैली स्काईट्रेन इत्यस्य समीपे ६ स्टेशनेषु आयोजिता भविष्यति अक्टोबर् २५ तः आरभ्य। आयोजकः उत्कृष्टानां कृतीनां लेखकान् अपि आमन्त्रयिष्यति यत् ते महाविद्यालयानाम् विश्वविद्यालयानाञ्च शताधिकानां शिक्षकाणां, देशस्य प्रसिद्धानां कलाकारानां, क्यूरेटर्-जनानाम्, सृजनात्मकानां च जनानां सह मिलित्वा "विश्वस्य दीर्घतमस्य कृत्रिम-बुद्धि-कला-सङ्ग्रहालयस्य" निर्माणं कृत्वा एकं... भोजस्य जनसामान्यं प्रति प्रौद्योगिक्याः कलानां च अभिनवः एकीकरणम्। आयोजकः शॉर्टलिस्ट् कृतानां लेखकानां (दलानां) सम्मानप्रमाणपत्राणि निर्गमिष्यति।

इच्छुकाः योगदातारः कृपया "2024 china optics valley artificial intelligence art competition collection form" (प्रतियोगिता संग्रहप्रपत्रं डाउनलोड् कर्तुं अधोलिखितं qr कोडं चिनोतु) भृत्वा ईमेलं प्रेषयन्तु: [email protected], ईमेलशीर्षकं सेट् कृत्वा "ai art" प्रतियोगिता प्रस्तुति: नाम + सम्पर्कसूचना।"

(फोटो संवाददाता द्वारा प्रदत्तम्)

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया