समाचारं

जर्मन-माध्यमाः : जर्मन-सेनायाः युद्धे समर्थाः भवितुम् दशकानि यावत् समयः स्यात्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन १० सितम्बर् दिनाङ्के वृत्तान्तःजर्मनीदेशस्य "frankfurter allgemeine zeitung" इति जालपुटे ९ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जर्मनीदेशस्य युद्धक्षमता दशकानां अनन्तरं यावत् न भविष्यति।
प्रतिवेदने उक्तं यत् यदा २०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूस-युक्रेन-सङ्घर्षः प्रारब्धः तदा जर्मनसेनानिदेशकः आल्फोन्स् मैस् इत्यनेन स्वीकृतं यत् बुण्डेस्वेर्-नगरस्य “प्रायः किमपि नास्ति” इति । विगत ३० वर्षेषु जर्मनीदेशेन सैन्यव्ययस्य ४०० अरबतः ६०० अरबपर्यन्तं यूरोपर्यन्तं रक्षणं कृतम् अस्ति । अस्य "शान्तिलाभांशस्य" परिणामेण सैन्यसाधनानाम् महती न्यूनता अभवत् ।
समाचारानुसारं जर्मनसेनायाः २०२१ तमे वर्षे प्रायः ३४० मुख्ययुद्धटङ्काः सन्ति, यत् १९९२ तमे वर्षे मुख्ययुद्धटङ्कानां संख्यायाः ८% (४,००० तः अधिकाः टङ्काः) २००४ तमे वर्षे मुख्ययुद्धटङ्कानां संख्यायाः १४% च बराबरम् अस्ति (२,४०० टङ्काः) । जर्मनसेना १९९२ तमे वर्षे ३,००० तः अधिकैः हावित्जरैः सुसज्जिता आसीत्, २००४ तमे वर्षे अद्यापि प्रायः १,००० हावित्जराः आसन्, परन्तु २०२१ तमे वर्षे केवलं १२० एव अवशिष्टाः सन्ति अन्येषां शस्त्रव्यवस्थानां कृते अपि कथा समाना अस्ति । नाटो-संस्थायाः मूल्यं दत्तानां युद्धविमानानाम् अपि संख्या ५०% अधिका अभवत् ।
रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य जर्मनी-सैन्य-उपकरणानाम् संख्या किञ्चित् एव वर्धिता । सर्वेक्षणैः ज्ञायते यत् वर्तमानक्रयणगत्या प्रमुखजर्मनसाधनानाम् परिमाणं २००४ तमे वर्षस्य स्तरं प्रति प्रत्यागन्तुं दशकानि यावत् समयः भवितुं शक्नोति: युद्धविमानानाम् १० वर्षाणि, मुख्ययुद्धटङ्काः ४० वर्षाणि, हौवित्जराः च १०० वर्षाणि यावत् समयः स्यात् २०२१ तमे वर्षे बुण्डेस्वेर्-नगरे यत् उपकरणं भविष्यति तत् उत्पादयितुं रूस-देशे केवलं २ तः ७ मासानां आवश्यकता वर्तते ।
समाचारानुसारं जर्मनीदेशस्य शस्त्रादेशाः केवलं २०२३ तमस्य वर्षस्य जुलैमासात् महतीं वृद्धिं प्राप्नुयुः । परन्तु स्पष्टप्रसवतिथिं विना आदेशानां अनुपातः अपि वर्धितः अस्ति। अस्य अर्थः अस्ति यत् वितरणविलम्बः क्षमतायाः अभावः च अधिकः भवति ।
तथा च आदेशस्य परिमाणम् अद्यापि तुल्यकालिकरूपेण अल्पम् अस्ति। यथा - जर्मनसेनायाः आदेशितहौवित्जर-वाहनानां संख्या युक्रेन-देशाय साहाय्येन उत्पन्नस्य अन्तरस्य पूर्तिं कर्तुं अपि पर्याप्तं नास्ति । अस्मिन् वर्षे जुलैमासे जर्मनीदेशेन आदेशिताः १०५ "तेदु"-२ मुख्ययुद्धटङ्काः २०३० तमवर्षपर्यन्तं सैनिकेभ्यः पूर्णतया न प्रदास्यन्ति इति अपेक्षा अस्ति । (वाङ्ग किङ्ग् इत्यनेन संकलितम्)
प्रतिवेदन/प्रतिक्रिया