समाचारं

शुद्ध विद्युत लघु इस्पात बन्दुक हुण्डाई ioniq 6 n उजागर के जासूसी फोटो

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव हुण्डाई ioniq 6 n इत्यस्य परीक्षणजासूसी-चित्रं उजागरितम् अस्ति यत् एषा कारः ioniq 6 इत्यस्य उच्च-प्रदर्शन-संस्करणम् अस्ति तथा च २०२६ तमे वर्षे आधिकारिकतया विमोचनस्य अपेक्षा अस्ति । तदतिरिक्तं ioniq 6 xrt मॉडल् अपि योजनाकृतम् अस्ति, यत् ऑफ-रोड् शैल्याः संकुलस्य उपयोगं करोति, सशक्तं क्रॉसओवरशैल्यां च केन्द्रितम् अस्ति ।

रूपस्य दृष्ट्या नूतनं कारं कठिन-छद्मवेष्टनेन वेष्टितम् अस्ति, अतः वयं केवलं केचन विवरणानि एव द्रष्टुं शक्नुमः । यथा, नूतनाः विभक्ताः हेडलाइट्स् थ्रू-टाइप् डिजाइनं स्वीकुर्वन्ति इति शङ्का वर्तते, यत् नूतनपीढीयाः सोनाटा इत्यस्य सदृशं भवितुम् अर्हति । अग्रमुखस्य अधः वेण्ट्-स्थानानि सन्ति, अन्तः रडारः अपि निहितः अस्ति, येन ब्रेक-प्रणाल्याः कृते ताप-विसर्जनं वर्धते ।

शरीरस्य पार्श्वे परीक्षणकारस्य इलेक्ट्रॉनिकबाह्यदर्पणाः, कृष्णवर्णीयविन्यासयुक्ताः द्विगुणपञ्चस्पोक्चक्राणि, अन्तः रक्तवर्णीयब्रेककैलिपर् च उपयुज्यन्ते, येन क्रीडालुः भावः प्राप्यते कारस्य पृष्ठभागे मुख्यः परिवर्तनः विशालस्य नियतस्य स्पोइलरस्य योजनम् अस्ति, तथा च थ्रू-टाइप् टेल् लाइट्स् इत्यस्य धारणं अपेक्षितम् अस्ति ।

शक्तिस्य दृष्ट्या नूतनकारः अग्रे पृष्ठे च द्वय-मोटर-चतुश्चक्र-चालन-प्रणाल्याः सज्जः भविष्यति, यत्र संयुक्त-प्रणाली-शक्तिः ४३० किलोवाट्, संयुक्त-टोर्क्-इत्येतत् ७४०n·m च भविष्यति एतत् एनजीबी-वाहनचालन-मनोहर-वर्धन-विधिं, इञ्जिन-ध्वनि-अनुकरण-प्रणालीं च प्रदातुं शक्नोति, येन समृद्धं वाहनचालन-अनुभवं प्रदातुं शक्यते ।