समाचारं

haval h6 classic edition आधिकारिकतया 121,900 युआन् मूल्येन प्रारब्धम्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य वयं ग्रेट् वाल मोटर्स् इत्यस्मात् ज्ञातवन्तः यत् तस्य haval h6 classic edition आधिकारिकतया प्रक्षेपणं कृतम् अस्ति, यस्य मूल्यं १२१,९०० युआन् अस्ति । तदतिरिक्तं, अधिकारी प्राधान्यनीतिम् अपि प्रारब्धवान् यदि भवान् अक्टोबर् ३१ दिनाङ्कात् पूर्वं क्रयणं करोति तर्हि भवान् २६,००० युआन् इत्यस्य सीमितसमयस्य छूटं भोक्तुं शक्नोति, यत् छूटस्य अनन्तरं केवलं ९५,९०० युआन् भवति।

रूपस्य दृष्ट्या नूतनं कारं तृतीयपीढीयाः मॉडलस्य स्टाइलिंग् डिजाइनं निरन्तरं करोति अग्रे मुखं बृहत् आकारस्य षट्कोणीयजालं स्वीकुर्वति, यत्र उभयतः तीक्ष्णाः एलईडी हेडलाइट्स्, थ्रू-टाइप् लोअर सरौण्ड्, फङ्ग्-सदृशाः अलङ्काराः च सन्ति इदं very sporty इव दृश्यते। तस्मिन् एव काले नूतनकारस्य स्थाने पुरातनशैल्याः "haval" आङ्ग्लचिह्नं अपि स्थापितं, येन इदं अधिकं परिपक्वं स्थिरं च दृश्यते ।

नूतनकारस्य पार्श्वे पृष्ठभागः च पुरातनस्य मॉडलस्य आकारं निरन्तरं कुर्वन्ति, थ्रू-टाइप् टेल् लाइट्स् इत्यस्य उपयोगेन, यत् प्रभावीरूपेण क्षैतिजदृश्यविस्तारं तानयति शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य दीर्घता, विस्तारः, ऊर्ध्वता च ४६५३*१८८६*१७३०मि.मी., चक्रस्य आधारः २७३८मि.मी., यत् पुरातनमाडलेन सह सङ्गतम् अस्ति

आन्तरिकस्य दृष्ट्या अद्यापि नूतनकारस्य १०.२५-इञ्च्-एलसीडी-यन्त्रस्य, १२.३-इञ्च्-प्लवमानस्य केन्द्रीय-नियन्त्रण-पर्दे-निर्माणस्य च उपयोगः भवति, यत् एप्पल्-कारप्ले-मोबाइल-फोन-अन्तर्सम्बद्धता, स्वर-अन्तर्क्रिया, दूर-नियन्त्रणं, ५४०-डिग्री-इमेजिंग् इत्यादीनां कार्याणां समर्थनं करोति विन्यासस्य दृष्ट्या तृतीयपीढीयाः एच् ६ प्रो संस्करणस्य तुलने एसीसी एडाप्टिव् क्रूज्, आईसीए इंटेलिजेण्ट् क्रूज् असिस्ट्, टीजेए कञ्जेशन असिस्ट्, टीएसआर ट्रैफिक साइन् रिकग्निशन् इत्यादीनि सहायकवाहनप्रणाल्याः अपि योजिताः सन्ति braking, meb low-speed आपत्कालीन ब्रेकिंग् तथा अग्रे टकरावस्य चेतावनी इत्यादीनि सक्रियं निष्क्रियं च सुरक्षाप्रणाली।

शक्तिभागे नूतनकारस्य अधिकतमशक्तिः 184ps, 275n·m इत्यस्य शिखरटोर्क् च 1.5t इञ्जिनं निरन्तरं भवति । तस्मिन् एव काले अधिकारिणः अवदन् यत् तस्य शिफ्ट् प्रतिक्रियासमयः १५०ms इत्यस्मात् न्यूनः वा समः वा अस्ति ।